Occurrences

Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇusmṛti
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Amaraughaśāsana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Mātṛkābhedatantra
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Ānandakanda
Śivapurāṇa
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Yogaratnākara

Arthaśāstra
ArthaŚ, 2, 6, 4.1 suvarṇarajatavajramaṇimuktāpravālaśaṅkhalohalavaṇabhūmiprastararasadhātavaḥ khaniḥ //
ArthaŚ, 2, 12, 27.1 khanyadhyakṣaḥ śaṅkhavajramaṇimuktāpravālakṣārakarmāntān kārayet paṇanavyavahāraṃ ca //
ArthaŚ, 2, 13, 59.1 tasmād vajramaṇimuktāpravālarūpāṇām apaneyimānaṃ ca rūpyasuvarṇabhāṇḍabandhapramāṇāni ca //
ArthaŚ, 2, 14, 43.1 tasmād vajramaṇimuktāpravālarūpāṇāṃ jātirūpavarṇapramāṇapudgalalakṣaṇānyupalabheta //
Buddhacarita
BCar, 1, 66.1 kaccinna me jātamaphullameva kulapravālaṃ pariśoṣabhāgi /
Carakasaṃhitā
Ca, Sū., 3, 4.2 phaṇijjhako vatsakasaptaparṇau pīlūni kuṣṭhaṃ sumanaḥpravālāḥ //
Ca, Sū., 3, 14.1 ubhe haridre kuṭajasya bījaṃ karañjabījaṃ sumanaḥpravālān /
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Indr., 11, 14.1 pravālaguṭikābhāsā yasya gātre masūrikāḥ /
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 3, 262.1 hemaśaṅkhapravālānāṃ maṇīnāṃ mauktikasya ca /
Ca, Cik., 1, 4, 22.1 hematāmrapravālānām ayasaḥ sphaṭikasya ca /
Lalitavistara
LalVis, 3, 26.2 sa rājā prabhūtahastyaśvarathapadātibalakāyasamanvitaḥ prabhūtahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatavittopakaraṇaḥ sarvasāmantarājābhītabalaparākramo mitravān dharmavatsalaḥ /
LalVis, 5, 10.1 yāni ca rājñaḥ śuddhodanasya gṛhavarapradhāne suvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālādīnāṃ ratnānāṃ bhājanāni tāni sarvāṇi niravaśeṣaṃ vivṛtavimalaviśuddhaparipūrṇānyevaṃ virocante sma /
Mahābhārata
MBh, 1, 64, 10.1 teṣāṃ tatra pravāleṣu puṣpabhārāvanāmiṣu /
MBh, 1, 105, 7.41 maṇimuktāpravālaṃ ca gāṅgeyo vyasṛjacchubham /
MBh, 1, 105, 17.1 maṇimuktāpravālaṃ ca suvarṇaṃ rajataṃ tathā /
MBh, 1, 110, 36.8 maṇimuktāpravālāni vasūni vividhāni ca /
MBh, 1, 118, 8.3 muktāpravālamāṇikyahemasragbhir alaṃkṛtām //
MBh, 1, 213, 39.9 pravālāni ca vastrāṇi bhūṣaṇāni sahasraśaḥ /
MBh, 1, 213, 46.5 pravālānāṃ sahasraṃ ca tathānyān api bhārata /
MBh, 3, 145, 40.2 maṇipravālaprastārāṃ pādapair upaśobhitām //
MBh, 5, 98, 10.1 vaiḍūryaharitānīva pravālarucirāṇi ca /
MBh, 6, BhaGī 15, 2.1 adhaścordhvaṃ prasṛtāstasya śākhā guṇapravṛddhā viṣayapravālāḥ /
MBh, 7, 15, 52.1 masāragalvarkasuvarṇarūpyair vajrapravālasphaṭikaiśca mukhyaiḥ /
MBh, 9, 16, 40.1 tatastu śaktiṃ rucirogradaṇḍāṃ maṇipravālojjvalitāṃ pradīptām /
MBh, 12, 199, 2.2 muktāsvatha pravāleṣu mṛnmaye rājate tathā //
MBh, 12, 326, 4.1 pravālāṅkuravarṇaśca śvetavarṇaḥ kvacid babhau /
MBh, 13, 110, 52.2 maṇimuktāpravālaiśca mahārhair upaśobhitam //
MBh, 13, 110, 67.2 maṇimuktāpravālaiśca bhūṣitaṃ vaidyutaprabham /
Manusmṛti
ManuS, 9, 326.1 maṇimuktāpravālānāṃ lohānāṃ tāntavasya ca /
ManuS, 11, 168.1 maṇimuktāpravālānāṃ tāmrasya rajatasya ca /
ManuS, 12, 61.1 maṇimuktāpravālāni hṛtvā lobhena mānavaḥ /
Rāmāyaṇa
Rām, Ay, 85, 41.1 suvarṇamaṇimuktena pravālena ca śobhitāḥ /
Rām, Ār, 33, 24.1 śaṅkhānāṃ prastaraṃ caiva pravālanicayaṃ tathā /
Rām, Ār, 50, 28.1 tarupravālaraktā sā nīlāṅgaṃ rākṣaseśvaram /
Rām, Ki, 49, 25.2 puṣpitān phalino vṛkṣān pravālamaṇisaṃnibhān //
Rām, Su, 6, 12.1 kṛtāśca vaidūryamayā vihaṃgā rūpyapravālaiśca tathā vihaṃgāḥ /
Rām, Su, 6, 13.1 pravālajāmbūnadapuṣpapakṣāḥ salīlam āvarjitajihmapakṣāḥ /
Rām, Su, 7, 20.1 muktābhiśca pravālaiśca rūpyacāmīkarair api /
Rām, Su, 12, 23.1 muktāpravālasikatāsphaṭikāntarakuṭṭimāḥ /
Rām, Su, 13, 16.2 pravālakṛtasopānaṃ taptakāñcanavedikam //
Amarakośa
AKośa, 1, 211.1 vīṇādaṇḍaḥ pravālaḥ syāt kakubhastu prasevakaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 35.1 kāyamāne cite cūtapravālaphalalumbibhiḥ /
AHS, Sū., 10, 32.1 kadambodumbaraṃ muktāpravālāñjanagairikam /
AHS, Śār., 5, 111.1 pravālaguṭikābhāsā yasya gātre masūrikāḥ /
AHS, Cikitsitasthāna, 11, 13.1 tair vā peyāṃ pravālaṃ vā cūrṇitaṃ taṇḍulāmbunā /
AHS, Cikitsitasthāna, 13, 5.2 nyagrodhādipravālatvakphalair vā kaphajaṃ punaḥ //
AHS, Cikitsitasthāna, 18, 14.1 śaṅkhaḥ pravālaṃ śuktir vā gairikaṃ vā ghṛtānvitam /
AHS, Cikitsitasthāna, 19, 62.2 sumanaḥpravālayukto lepaḥ kuṣṭhāpahaḥ siddhaḥ //
AHS, Kalpasiddhisthāna, 1, 28.1 phalapuṣpavihīnasya pravālaistasya sādhitam /
AHS, Utt., 22, 97.1 kṣudrāguḍūcīsumanaḥpravāladārvīyavāsatriphalākaṣāyaḥ /
AHS, Utt., 25, 10.1 pravālarakto raktena saraktaṃ pūyam udgiret /
AHS, Utt., 39, 174.1 bhṛṅgapravālān amunaiva bhṛṣṭān ghṛtena yaḥ khādati yantritātmā /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 672.1 tasmān muktāpravālādisāraṃ sāgarasaṃbhavam /
BKŚS, 18, 694.1 tac ca muktāpravālādi gurumūlyaṃ yad āhṛtam /
Daśakumāracarita
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
DKCar, 2, 3, 114.1 praviśya caikapārśve phullapuṣpanirantarakuraṇṭapotapaṅktibhittiparigataṃ garbhagṛham avanipatitāruṇāśokalatāmayam abhinavakusumakorakapulakalāñchitaṃ pratyagrapravālapaṭalapāṭalaṃ kapāṭam udghāṭya prāvikṣam tatra cāsītsvāstīrṇaṃ kusumaśayanam suratopakaraṇavastugarbhāścabhṛṅgārakaḥ //
DKCar, 2, 6, 164.1 so 'pi mukhopahitaśarāveṇa himaśiśirakaṇakarālitāruṇāyamānākṣipakṣmā dhārāravābhinanditaśravaṇaḥ sparśasukhodbhinnaromāñcakarkaśakapolaḥ pravālotpīḍaparimalaphullaghrāṇarandhro mādhuryaprakarṣāvarjitarasanendriyas tadacchaṃ pānīyamākaṇṭhaṃ papau //
Divyāvadāna
Divyāv, 2, 629.0 ekenāṃśena putro mātaraṃ dvitīyena pitaraṃ pūrṇavarṣaśataṃ paricaret yadvā asyāṃ mahāpṛthivyāṃ maṇayo muktā vaidūryaśaṅkhaśilāpravālaṃ rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvarta iti evaṃrūpe vā vividhaiśvaryādhipatye pratiṣṭhāpayen neyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ vā //
Divyāv, 4, 11.0 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātāḥ puṣparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti //
Divyāv, 8, 415.0 imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni prabhūtāni ca jāmbudvīpakāni ratnāni tadyathā maṇayo muktā vaidūryaśaṅkhaśilāpravālarajatajātarūpamaśmagarbhamusāragalvo lohitikā dakṣiṇāvartāḥ //
Divyāv, 8, 437.0 jāmbudvīpakāni ratnāni tadyathāmaṇayo muktā vaidūryaśaṅkhaśilāpravālarajatajātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvartā etāni ca //
Divyāv, 8, 467.0 prabhūtāni ca jāmbudvīpakāni ratnāni tadyathā maṇayo muktā vaiḍūryaśaṅkhaśilāpravālarajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvartāḥ //
Divyāv, 11, 33.1 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātāḥ puṣparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti //
Divyāv, 18, 7.1 yato karṇadhāra udghoṣayituṃ pravṛttaḥ śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ santyasmin mahāsamudre evaṃvidhāni ratnāni tadyathā maṇayo muktā vaiḍūryaśaṅkhaśilā pravālo rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvartāḥ //
Divyāv, 20, 16.1 prabhūtasattvasvāpateyaḥ prabhūtavittopakaraṇaḥ prabhūtadhanadhānyahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālarajatajātarūpaḥ prabhūtahastyaśvagaveḍakaḥ paripūrṇakośakoṣṭhāgāraḥ //
Kirātārjunīya
Kir, 5, 44.1 snapitanavalatātarupravālair amṛtalavasrutiśālibhir mayūkhaiḥ /
Kir, 8, 21.1 pravālabhaṅgāruṇapāṇipallavaḥ parāgapāṇḍūkṛtapīvarastanaḥ /
Kumārasaṃbhava
KumSaṃ, 1, 44.1 puṣpaṃ pravālopahitaṃ yadi syān muktāphalaṃ vā sphuṭavidrumastham /
KumSaṃ, 3, 8.2 yasyāḥ kariṣyāmi dṛḍhānutāpaṃ pravālaśayyāśaraṇaṃ śarīram //
KumSaṃ, 3, 27.1 sadyaḥ pravālodgamacārupatre nīte samāptiṃ navacūtabāṇe /
KumSaṃ, 3, 30.2 rāgeṇa bālāruṇakomalena cūtapravāloṣṭham alaṃcakāra //
KumSaṃ, 3, 39.1 paryāptapuṣpastabakastanābhyaḥ sphuratpravālauṣṭhamanoharābhyaḥ /
KumSaṃ, 5, 34.1 api tvadāvarjitavārisaṃbhṛtaṃ pravālam āsām anubandhi vīrudhām /
KumSaṃ, 7, 7.1 sā gaurasiddhārthaniveśavadbhir dūrvāpravālaiḥ pratibhinnarāgam /
Kāmasūtra
KāSū, 5, 5, 13.5 bahiḥ pravālakuṭṭimaṃ te darśayiṣyāmi /
Kātyāyanasmṛti
KātySmṛ, 1, 510.1 maṇimuktāpravālānāṃ suvarṇarajatasya ca /
KātySmṛ, 1, 693.2 muktāvajrapravālānāṃ saptāhaṃ syāt pravīkṣaṇam //
Kūrmapurāṇa
KūPur, 2, 33, 6.1 maṇimuktāpravālānāṃ tāmrasya rajatasya ca /
Liṅgapurāṇa
LiPur, 1, 81, 21.2 pravālenaiva kārtikyāṃ tathā vai mārgaśīrṣake //
LiPur, 1, 85, 110.1 śataṃ vai śaṅkhamaṇibhiḥ pravālaiś ca sahasrakam /
LiPur, 2, 33, 3.1 pravālaṃ kārayedvidvānpravālena drumasya tu /
LiPur, 2, 33, 3.1 pravālaṃ kārayedvidvānpravālena drumasya tu /
Matsyapurāṇa
MPur, 83, 14.2 śrīkhaṇḍakhaṇḍairabhitaḥ pravālairlatānvitaḥ śuktiśilātalaḥ syāt //
MPur, 133, 35.2 maṇimuktāpravālaistu bhūṣitāni sahasraśaḥ //
MPur, 154, 574.0 kāñcanottuṅgaśṛṅgāvarohakṣitau hemareṇūtkarāsaṅgadyutiṃ khecarāṇāṃ vanādhāyini ramye bahurūpasaṃpatprakare gaṇānvāsitaṃ mandarakandare sundaramandārapuṣpapravālāmbuje siddhanārībhir āpītarūpāmṛtaṃ vistṛtair netrapātrair anunmeṣibhir vīrake śailaputrī nimeṣāntarād asmaratputragṛdhrī vinodārthinī //
MPur, 161, 49.1 puṣpitāgrā mahāśākhāḥ pravālāṅkuradhāriṇaḥ /
MPur, 174, 14.1 pāṇḍuroddhūtavasanaḥ pravālarucirāṅgadaḥ /
Nāradasmṛti
NāSmṛ, 2, 9, 5.2 muktāvajrapravālānāṃ saptāhaṃ syāt parīkṣaṇam //
Nāṭyaśāstra
NāṭŚ, 2, 78.2 pravālamuttare caiva madhye tu kanakaṃ bhavet //
Suśrutasaṃhitā
Su, Sū., 11, 13.1 pratīvāpe yathālābhaṃ dantīdravantīcitrakalāṅgalīpūtikapravālatālapattrīviḍasuvarcikākanakakṣīrīhiṅguvacātiviṣāḥ samāḥ ślakṣṇacūrṇāḥ śuktipramāṇāḥ pratīvāpaḥ /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 16, 16.1 nyagrodhādipravāleṣu teṣāṃ tvakṣvathavā kṛtam /
Su, Cik., 17, 35.2 bibhītakāmrāsthivaṭapravālā hareṇukāśaṅkhinibījamasyaḥ //
Su, Utt., 7, 32.2 pravālapadmapatrābhaṃ maṇḍalaṃ śoṇitātmakam //
Su, Utt., 15, 26.1 sphaṭikaṃ kuruvindaṃ ca pravālāśmantakaṃ tathā /
Su, Utt., 21, 30.1 kṣīravṛkṣapravāleṣu madhuke candane tathā /
Su, Utt., 40, 148.1 eṇāvyajānāṃ tu vaṭapravālaiḥ siddhāni sārdhaṃ piśitāni khādet /
Su, Utt., 44, 21.2 pravālamuktāñjanaśaṅkhacūrṇaṃ lihyāttathā kāñcanagairikottham //
Su, Utt., 47, 41.1 kṣīripravālabisajīrakanāgapuṣpapattrailavālusitasārivapadmakāni /
Viṣṇusmṛti
ViSmṛ, 52, 10.1 maṇimuktāpravālatāmrarajatāyaḥkāṃsyānāṃ dvādaśāhaṃ kaṇān aśnīyāt //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 18.1 śyāmā latāḥ kusumabhāranatapravālāḥ strīṇāṃ haranti dhṛtabhūṣaṇabāhukāntim /
ṚtuS, Caturthaḥ sargaḥ, 1.1 navapravālodgamasasyaramyaḥ praphullalodhraḥ paripakvaśāliḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 17.1 tāmrapravālastabakāvanamrāś cūtadrumāḥ puṣpitacāruśākhāḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 19.1 mattadvirephaparicumbitacārupuṣpā mandānilākulitanamramṛdupravālāḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 204.3 daṇḍaḥ punaḥ pravālaḥ syātkakubhastu prasevakaḥ /
Amaraughaśāsana
AmarŚās, 1, 60.1 athādhāraṇakarmoditaśaṅkhinībhedavyavasthāvyākhyā gudameḍhrāntare trikoṇatridhāvartabhagamaṇḍalam ucyate tatra ādhāragranthaya ekadvitrayaś ceti ekadvitrayāṇāṃ madhye granthīnām upāntare catuṣpattraṃ padmam adhomukhaṃ tiṣṭhati tatra karṇikāmadhye mṛṇālasūtraparimāṇā śaṅkhāvartā tatra pravālāṅkurasannibhā dvitrināḍībhūtā kuṇḍalinī śaktiḥ caitanyabījamukhaṃ gatvā suptā //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 304.2 pravālaṃ vallijaṃ raktaṃ vidrumaṃ ca prakīrtitam //
AṣṭNigh, 1, 402.2 pallavastu pravālaḥ syāt mukulaṃ korakaṃ smṛtam //
Bhāgavatapurāṇa
BhāgPur, 2, 9, 11.3 pravālavaidūryamṛṇālavarcasaḥ parisphuratkuṇḍalamaulimālinaḥ //
BhāgPur, 4, 25, 18.2 calatpravālaviṭapanalinītaṭasampadi //
Bhāratamañjarī
BhāMañj, 14, 127.1 bālapravālakalikākomalāvayave śiśau /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 56.1 pravālaṃ vidrumaṃ raktaṃ bhūṣaṇārhaṃ suvallijam /
DhanvNigh, 6, 57.2 snigdhamavraṇakaṃ sthūlaṃ pravālaṃ saptadhā śubham //
Kathāsaritsāgara
KSS, 1, 4, 7.1 kambukaṇṭhī pravālābharadanacchadaśobhinī /
Kālikāpurāṇa
KālPur, 55, 42.2 suvarṇamaṇibhiḥ samyak pravālairathavābjajaiḥ //
KālPur, 55, 45.1 pravālairathavā kuryādaṣṭāviṃśatibījakaiḥ /
Madanapālanighaṇṭu
MPālNigh, 4, 49.1 pravālaṃ vidrumaṃ sindhur latāgraṃ raktavarṇakam /
MPālNigh, 4, 59.1 pravālamuktimāṇikyasūryaśītakaropalāḥ /
Mātṛkābhedatantra
MBhT, 11, 26.2 svarṇaṃ rūpyaṃ pravālaṃ ca dakṣiṇāṃ pariyojayet //
MBhT, 13, 5.1 sphāṭikī sarvadevasya pravālaiḥ sakalāṃ japet /
Rasahṛdayatantra
RHT, 7, 5.1 ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān /
RHT, 18, 13.2 pravālakaṃkuṣṭhaṭaṅkaṇagairikaprativāpitaṃ sitaṃ kanakam //
RHT, 18, 41.2 rājāvartakavimalapravālakaṅkuṣṭhatutthaviṣaiḥ //
RHT, 18, 64.2 kaṃkuṣṭhapravālasahitaiḥ piṣṭaiśca kaṅguṇītaile //
Rasaprakāśasudhākara
RPSudh, 6, 78.1 pravālābhaḥ śalākāḍhyaḥ uttamo haṃsapākakaḥ /
RPSudh, 7, 12.1 rūkṣaṃ śvetaṃ savraṇaṃ dhūsaraṃ ca nirbhāraṃ cecchulbavarṇaṃ pravālam /
RPSudh, 11, 140.0 svāṃgaśītaṃ samuttārya pravālaṃ ruciraṃ bhavet //
Rasaratnasamuccaya
RRS, 3, 149.0 śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ //
RRS, 4, 7.1 grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram /
RRS, 4, 18.2 snigdhamavraṇakaṃ sthūlaṃ pravālaṃ saptadhā śubham //
RRS, 4, 19.2 nirbhāraṃ śulbavarṇaṃ ca pravālaṃ neṣyate 'ṣṭadhā //
RRS, 14, 59.1 pravālamuktāphalayoścūrṇaṃ hemasamāṃśayoḥ /
Rasaratnākara
RRĀ, R.kh., 7, 31.1 pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet /
RRĀ, V.kh., 4, 156.1 śigrupatrasamaiḥ patrairmūlaiḥ pravālasaṃnibhaiḥ /
RRĀ, V.kh., 5, 21.1 rājāvartaṃ pravālaṃ ca kāṅkṣīgairikaṭaṅkaṇam /
RRĀ, V.kh., 5, 23.1 gairikaṃ ca pravālaṃ ca kākamācyā dravaiḥ samam /
RRĀ, V.kh., 10, 55.2 rājāvartaṃ pravālaṃ ca daradaṃ gaṃdhakaṃ śilā //
RRĀ, V.kh., 19, 37.2 jāyate padmarāgābhaṃ pravālaṃ nātra saṃśayaḥ //
RRĀ, V.kh., 19, 40.2 pravālā nalikāgarbhe jāyante padmarāgavat //
Rasendracintāmaṇi
RCint, 7, 66.2 maṇimuktāpravālānāṃ yāmaike śodhanaṃ bhavet //
RCint, 7, 73.1 mauktikāni pravālāni tathā ratnānyaśeṣataḥ /
Rasendracūḍāmaṇi
RCūM, 8, 37.2 pravālasadṛśīcchāyā mahāvīreti sā matā //
RCūM, 11, 108.1 śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ /
RCūM, 12, 2.1 grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram /
RCūM, 12, 11.2 snigdham avraṇakaṃ sthūlaṃ pravālaṃ saptadhā matam //
RCūM, 12, 12.2 nirbhāraṃ śubhravarṇaṃ ca pravālaṃ neṣyate'ṣṭadhā //
RCūM, 13, 20.1 catuṣpalaṃ pravālasya bhasmano mṛtatārakam /
RCūM, 13, 20.2 tatsamaṃ dviguṇaṃ tāmraṃ pravālādardhamākṣikam //
RCūM, 13, 23.2 pravālādīni bhasmāni vinikṣipya vimiśrya ca //
Rasendrasārasaṃgraha
RSS, 1, 357.2 maṇimuktāpravālāni yāmaikena ca śodhayet //
RSS, 1, 360.1 mauktikāni pravālāni tathā ratnānyaśeṣataḥ /
RSS, 1, 361.1 strīdugdhena pravālaṃ ca bhāvayitvā tu haṇḍike /
Rasārṇava
RArṇ, 2, 22.1 daśanā vajrasadṛśāḥ pravālasadṛśo 'dharaḥ /
RArṇ, 12, 67.2 pravālaṃ jārayet sā tu gaganaṃ drāvayet tathā /
RArṇ, 15, 202.2 rājāvartaṃ pravālaṃ ca kaṅkuṣṭhaṃ tutthakaṃ tathā //
Ratnadīpikā
Ratnadīpikā, 1, 9.1 pravālaṃ lohitaṃ proktaṃ vaiḍūryaṃ pāṇḍuraṃ harit /
Rājanighaṇṭu
RājNigh, 2, 32.1 yatra puṣpapravālādi nātidīrghaṃ na cālpakam /
RājNigh, 13, 158.1 pravālo 'ṅgārakamaṇirvidrumo 'mbhodhipallavaḥ /
RājNigh, 13, 159.1 pravālo madhuro'mlaśca kaphapittādidoṣanut /
RājNigh, 13, 160.2 samaṃ guru sirāhīnaṃ pravālaṃ dhārayet śubham //
RājNigh, 13, 161.2 rūkṣaṃ kṛṣṇaṃ laghu śvetaṃ pravālam aśubhaṃ tyajet //
RājNigh, 13, 162.1 bālārkakiraṇaraktā sāgarasalilodbhavā pravālalatā /
RājNigh, 13, 195.1 māṇikyaṃ padmabandhor ativimalatamaṃ mauktikaṃ śītabhānor māheyasya pravālaṃ marakatamatulaṃ kalpayedindusūnoḥ /
RājNigh, 13, 198.2 vaiḍūryapuṣparāgapravālagomedakādayo 'rvāñcaḥ //
RājNigh, 13, 199.1 gomedapravālavāyavyaṃ devejyamaṇīndrataraṇikāntādyāḥ /
Ānandakanda
ĀK, 1, 2, 148.1 pravālapadmarāgābhabimbādharavirājitām /
ĀK, 1, 3, 35.1 gajānanaṃ pravālābhaṃ makuṭendukalādharam /
ĀK, 1, 15, 229.2 pravālasamapuṣpāṇi sakledahastīni ca //
ĀK, 1, 20, 98.2 śukraṃ tu śvetavarṇaṃ syātpravālābhaṃ rajaḥ smṛtam //
ĀK, 1, 21, 33.2 nīlapravālaruciraṃ triṇetraṃ rucirānanam //
ĀK, 1, 23, 296.2 pravālaṃ drāvayetsā tu drāvayedgaganaṃ tathā //
ĀK, 2, 8, 22.0 pravālo'ṅgārakamaṇirvidrumo 'mbhodhipallavaḥ //
ĀK, 2, 8, 25.1 pravālanāma tadraktaṃ varṇasaubhāgyakāntidam /
ĀK, 2, 8, 26.1 raṅgagātraṃ dṛḍhaṃ piṇḍaṃ pravālaṃ śreṣṭhamucyate /
ĀK, 2, 8, 27.1 śukatuṇḍasamacchāyaṃ pravālam atiśobhanam /
ĀK, 2, 8, 28.1 viddhaṃ kṛṣṇaṃ laghutamaṃ pravālaṃ doṣakṛd bhavet /
ĀK, 2, 8, 28.2 gauraraṅgaṃ jalākrāntaṃ pravālamaśubhaṃ tyajet //
ĀK, 2, 8, 29.1 pravālaṃ komalaṃ snigdhaṃ surāgaṃ vidrumaṃ hitam /
ĀK, 2, 8, 30.1 pravālo madhurāmlaśca kaphapittādidoṣanut /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 5.2 pravālahemābjadhṛtaprabhābhyāṃ karāmbujābhyāṃ nimimīla netre //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 89.1 maṇimuktāpravālāni yāmaikaṃ śodhanaṃ bhavet /
ŚdhSaṃh, 2, 11, 90.2 mauktikāni pravālāni tathā ratnānyaśeṣataḥ //
ŚdhSaṃh, 2, 11, 91.2 uktamākṣikavanmuktāḥ pravālāni ca mārayet //
ŚdhSaṃh, 2, 12, 144.2 pravālaṃ mauktikaṃ caiva rasasāmyena dāpayet //
ŚdhSaṃh, 2, 12, 268.2 pravālacūrṇaṃ gandhaṃ ca dvidvikarṣaṃ vimiśrayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 3.0 maṇimuktāpravālānīti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 7.0 pravālaṃ vidrumaṃ tadapi bahuvidham kumārī nārīśabdavācyā taṇḍulīyo meghanādaḥ stanyaṃ kṣīraṃ tena kimuktam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 14.0 pravālānīti bahuvacanenātrāpi jātiguṇadoṣādikaṃ sūcayati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 16.1 aṅgārasadṛśaṃ piṇḍaṃ pravāle'mī guṇā daśa /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 17.1 rūkṣaṃ kṛṣṇaṃ laghu śvetaṃ pravālam aśubhaṃ tyajet /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 32.0 pūrvoktasvarṇamākṣikaśodhanavidhānavat muktāpravālāni śodhayet sarvaratnāni ca vajraśodhanamāraṇavidhivat samprasādhayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 16.0 eke pravālacūrṇaṃ paṭhanti tatra pravālacūrṇaṃ vidrumacūrṇaṃ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 16.0 eke pravālacūrṇaṃ paṭhanti tatra pravālacūrṇaṃ vidrumacūrṇaṃ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 6.0 tacca pravālacūrṇaṃ vidrumacūrṇaṃ gandhaṃ gandhakaṃ mṛgaśṛṅgake mṛgaśṛṅgasampuṭe tadauṣadhaṃ dhāryamityabhiprāyaḥ //
Agastīyaratnaparīkṣā
AgRPar, 1, 5.2 pravālaṃ lohitaṃ proktaṃ vaiḍūryaṃ haritapāṇḍuram //
Bhāvaprakāśa
BhPr, 6, 8, 168.2 pravālayuktānyetāni mahāratnāni vai nava //
BhPr, 6, 8, 185.0 puṃsi klībe pravālaḥ syātpumāneva tu vidrumaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 1.3 vajraṃ muktāphalaṃ caiva pravālaṃ mārkataṃ tathā //
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 4.0 vajraṃ hīrakaṃ pravālaṃ vidrumaṃ marakataḥ taddharitavarṇaṃ puṣparāgaṃ campakahemavarṇābhaṃ nīlam indranīlaṃ nīlavarṇaṃ vaiḍūryakaṃ vaidūryamaṇirbiḍālanetravarṇaṃ nīlapītavarṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 6.0 pravālaṃ vidrumam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 247.2, 6.0 tataḥ punaḥ pravālacūrṇakarṣeṇa śāṇamātraviṣeṇa melayitvā kṛṣṇasarpasya garalairbhāvayet divasamekaṃ dinaṃ paścātsthālikāyāṃ haṇḍikāyāṃ ca kupīṃ niveśayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 3.0 pravālo vidrumaḥ dvikarṣo gandhako dvikarṣaḥ //
Haribhaktivilāsa
HBhVil, 4, 58.2 maṇivajrapravālānāṃ muktāśaṅkhopalasya ca /
HBhVil, 5, 172.1 pravālanavapallavaṃ marakatacchadaṃ vajramauktikaprakarakorakaṃ kamalarāganānāphalam /
Kaiyadevanighaṇṭu
KaiNigh, 2, 140.1 pravālaṃ vahnikāgraṃ ca vidrumaṃ raktavarṇakam /
Kokilasaṃdeśa
KokSam, 1, 29.1 pakṣisvānaiḥ paṭumadakalaiḥ svāgatāni bruvāṇā vyākīrṇārghyāḥ kusumamadhubhirvījayantaḥ pravālaiḥ /
KokSam, 1, 46.2 tasyaivāgre sadayamabalālūnasūnapravāle bālodyāne kvacana viharan mārgakhedaṃ vijahyāḥ //
KokSam, 2, 53.1 kāle cāsmin kanadalibhṛtaḥ kampitāgrapravālāḥ kamrā vallyaḥ kimapi marutā cumbitā dakṣiṇena /
Mugdhāvabodhinī
MuA zu RHT, 7, 7.2, 7.0 kiṃviśiṣṭān kusumaphalaśiphātvakpalāśairupetān kusumāni prasūnāni pratītāni śiphā mūlaṃ tvaktvacā pravālā nūtanapallavāḥ etaiḥ pañcāṅgāhvayair upetān saṃyutān //
MuA zu RHT, 18, 13.2, 1.2 rasaḥ sūtaḥ daradaṃ hiṅgulaḥ vimalaṃ tāpyabhedaḥ paṭu saiṃdhavaṃ śilā manohvā mākṣikaṃ pratītaṃ vaṇigdravyaṃ nṛpo rājāvartaḥ pravālaṃ vidrumaṃ kaṅkuṣṭhaṃ viraṅgaṃ ṭaṅkaṇaṃ saubhāgyaṃ gairikaṃ pratītaṃ etaiḥ prativāpitaṃ sitadravyaṃ kanakaṃ bhavet ityadhyāhāryam //
MuA zu RHT, 18, 46.2, 7.0 rājāvartakaṃ lājavarada iti bhāṣāyāṃ vimalaṃ sitamākṣikaṃ pravālaṃ vidrumaṃ kaṅkuṣṭhaṃ viraṅgaṃ tutthakaṃ śikhigrīvaṃ viṣaṃ saktukādikandajaṃ etaiśca //
MuA zu RHT, 18, 67.2, 3.0 punaḥ kaṅkuṣṭhapravālasahitaiḥ kaṅkuṣṭhaṃ viraṅgaṃ pravālaṃ vidrumaṃ tābhyāṃ sahitaiḥ //
MuA zu RHT, 18, 67.2, 3.0 punaḥ kaṅkuṣṭhapravālasahitaiḥ kaṅkuṣṭhaṃ viraṅgaṃ pravālaṃ vidrumaṃ tābhyāṃ sahitaiḥ //
Rasakāmadhenu
RKDh, 1, 1, 117.2 rājāvartaṃ pravālaṃ ca daradaṃ gandhakaṃ śilā //
Rasārṇavakalpa
RAK, 1, 129.1 pravālaṃ jārayetsā tu gaganaṃ drāvayet tu sā /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 21.1 bahusuvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatasamanvāgataśca bhavet //
SDhPS, 11, 145.1 ṣaṇṇāṃ ca pāramitānāṃ paripūryā udyukto 'bhūvamaprameyadānapradaḥ suvarṇamaṇimuktāvaidūryaśaṅkhaśilāpravālajātarūparajatāśmagarbhamusāragalvalohitamuktāgrāmanagaranigamajanapadarāṣṭrarājadhānībhāryāputraduhitṛdāsīdāsakarmakarapauruṣeyahastyaśvarathaṃ yāvadātmaśarīraparityāgī karacaraṇaśirottamāṅgapratyaṅgajīvitadātā //
SDhPS, 13, 113.1 tadyathā grāmaṃ vā grāmakṣetrāṇi vā dadāti nagaraṃ nagarakṣetrāṇi vā dadāti vastrāṇi dadāti veṣṭanāni hastābharaṇāni pādābharaṇāni kaṇṭhābharaṇāni karṇābharaṇāni sauvarṇasūtrāṇi hārārdhahārāṇi hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānyapi dadāti hastyaśvarathapattidāsīdāsānapi dadāti yānāni śibikāśca dadāti //
SDhPS, 17, 12.1 ekaikasya sattvasya jambudvīpaṃ paripūrṇaṃ dadyāt kāmakrīḍāratiparibhogāya hiraṇyasuvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānaśvarathagorathahastirathān dadyāt prāsādān kūṭāgārān //
Yogaratnākara
YRā, Dh., 296.2 śvetarekhaḥ pravālābho haṃsapādaḥ sa ucyate //
YRā, Dh., 316.2 maṇimuktāpravālāni yāmaikaṃ śodhanaṃ bhavet //
YRā, Dh., 319.1 mauktikāni pravālāni tathā ratnānyaśeṣataḥ /
YRā, Dh., 320.1 uktamākṣikavanmuktāpravālāni ca mārayet /