Occurrences

Buddhacarita
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kumārasaṃbhava
Nāṭyaśāstra
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Ratnadīpikā
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Gūḍhārthadīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasakāmadhenu

Buddhacarita
BCar, 1, 66.1 kaccinna me jātamaphullameva kulapravālaṃ pariśoṣabhāgi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 18, 14.1 śaṅkhaḥ pravālaṃ śuktir vā gairikaṃ vā ghṛtānvitam /
Divyāvadāna
Divyāv, 2, 629.0 ekenāṃśena putro mātaraṃ dvitīyena pitaraṃ pūrṇavarṣaśataṃ paricaret yadvā asyāṃ mahāpṛthivyāṃ maṇayo muktā vaidūryaśaṅkhaśilāpravālaṃ rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvarta iti evaṃrūpe vā vividhaiśvaryādhipatye pratiṣṭhāpayen neyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ vā //
Kumārasaṃbhava
KumSaṃ, 5, 34.1 api tvadāvarjitavārisaṃbhṛtaṃ pravālam āsām anubandhi vīrudhām /
Nāṭyaśāstra
NāṭŚ, 2, 78.2 pravālamuttare caiva madhye tu kanakaṃ bhavet //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 304.2 pravālaṃ vallijaṃ raktaṃ vidrumaṃ ca prakīrtitam //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 56.1 pravālaṃ vidrumaṃ raktaṃ bhūṣaṇārhaṃ suvallijam /
DhanvNigh, 6, 57.2 snigdhamavraṇakaṃ sthūlaṃ pravālaṃ saptadhā śubham //
Madanapālanighaṇṭu
MPālNigh, 4, 49.1 pravālaṃ vidrumaṃ sindhur latāgraṃ raktavarṇakam /
Rasaprakāśasudhākara
RPSudh, 7, 12.1 rūkṣaṃ śvetaṃ savraṇaṃ dhūsaraṃ ca nirbhāraṃ cecchulbavarṇaṃ pravālam /
RPSudh, 11, 140.0 svāṃgaśītaṃ samuttārya pravālaṃ ruciraṃ bhavet //
Rasaratnasamuccaya
RRS, 4, 18.2 snigdhamavraṇakaṃ sthūlaṃ pravālaṃ saptadhā śubham //
RRS, 4, 19.2 nirbhāraṃ śulbavarṇaṃ ca pravālaṃ neṣyate 'ṣṭadhā //
Rasaratnākara
RRĀ, V.kh., 5, 21.1 rājāvartaṃ pravālaṃ ca kāṅkṣīgairikaṭaṅkaṇam /
RRĀ, V.kh., 5, 23.1 gairikaṃ ca pravālaṃ ca kākamācyā dravaiḥ samam /
RRĀ, V.kh., 10, 55.2 rājāvartaṃ pravālaṃ ca daradaṃ gaṃdhakaṃ śilā //
RRĀ, V.kh., 19, 37.2 jāyate padmarāgābhaṃ pravālaṃ nātra saṃśayaḥ //
Rasendracūḍāmaṇi
RCūM, 12, 11.2 snigdham avraṇakaṃ sthūlaṃ pravālaṃ saptadhā matam //
RCūM, 12, 12.2 nirbhāraṃ śubhravarṇaṃ ca pravālaṃ neṣyate'ṣṭadhā //
Rasārṇava
RArṇ, 15, 202.2 rājāvartaṃ pravālaṃ ca kaṅkuṣṭhaṃ tutthakaṃ tathā //
Ratnadīpikā
Ratnadīpikā, 1, 9.1 pravālaṃ lohitaṃ proktaṃ vaiḍūryaṃ pāṇḍuraṃ harit /
Ānandakanda
ĀK, 2, 8, 26.1 raṅgagātraṃ dṛḍhaṃ piṇḍaṃ pravālaṃ śreṣṭhamucyate /
ĀK, 2, 8, 27.1 śukatuṇḍasamacchāyaṃ pravālam atiśobhanam /
ĀK, 2, 8, 28.1 viddhaṃ kṛṣṇaṃ laghutamaṃ pravālaṃ doṣakṛd bhavet /
ĀK, 2, 8, 29.1 pravālaṃ komalaṃ snigdhaṃ surāgaṃ vidrumaṃ hitam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 7.0 pravālaṃ vidrumaṃ tadapi bahuvidham kumārī nārīśabdavācyā taṇḍulīyo meghanādaḥ stanyaṃ kṣīraṃ tena kimuktam //
Agastīyaratnaparīkṣā
AgRPar, 1, 5.2 pravālaṃ lohitaṃ proktaṃ vaiḍūryaṃ haritapāṇḍuram //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 1.3 vajraṃ muktāphalaṃ caiva pravālaṃ mārkataṃ tathā //
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 4.0 vajraṃ hīrakaṃ pravālaṃ vidrumaṃ marakataḥ taddharitavarṇaṃ puṣparāgaṃ campakahemavarṇābhaṃ nīlam indranīlaṃ nīlavarṇaṃ vaiḍūryakaṃ vaidūryamaṇirbiḍālanetravarṇaṃ nīlapītavarṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 6.0 pravālaṃ vidrumam //
Kaiyadevanighaṇṭu
KaiNigh, 2, 140.1 pravālaṃ vahnikāgraṃ ca vidrumaṃ raktavarṇakam /
Mugdhāvabodhinī
MuA zu RHT, 18, 13.2, 1.2 rasaḥ sūtaḥ daradaṃ hiṅgulaḥ vimalaṃ tāpyabhedaḥ paṭu saiṃdhavaṃ śilā manohvā mākṣikaṃ pratītaṃ vaṇigdravyaṃ nṛpo rājāvartaḥ pravālaṃ vidrumaṃ kaṅkuṣṭhaṃ viraṅgaṃ ṭaṅkaṇaṃ saubhāgyaṃ gairikaṃ pratītaṃ etaiḥ prativāpitaṃ sitadravyaṃ kanakaṃ bhavet ityadhyāhāryam //
MuA zu RHT, 18, 46.2, 7.0 rājāvartakaṃ lājavarada iti bhāṣāyāṃ vimalaṃ sitamākṣikaṃ pravālaṃ vidrumaṃ kaṅkuṣṭhaṃ viraṅgaṃ tutthakaṃ śikhigrīvaṃ viṣaṃ saktukādikandajaṃ etaiśca //
MuA zu RHT, 18, 67.2, 3.0 punaḥ kaṅkuṣṭhapravālasahitaiḥ kaṅkuṣṭhaṃ viraṅgaṃ pravālaṃ vidrumaṃ tābhyāṃ sahitaiḥ //
Rasakāmadhenu
RKDh, 1, 1, 117.2 rājāvartaṃ pravālaṃ ca daradaṃ gandhakaṃ śilā //