Occurrences

Carakasaṃhitā
Suśrutasaṃhitā
Ṛtusaṃhāra
Rasaratnākara
Mugdhāvabodhinī

Carakasaṃhitā
Ca, Sū., 3, 4.2 phaṇijjhako vatsakasaptaparṇau pīlūni kuṣṭhaṃ sumanaḥpravālāḥ //
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Suśrutasaṃhitā
Su, Cik., 17, 35.2 bibhītakāmrāsthivaṭapravālā hareṇukāśaṅkhinibījamasyaḥ //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 19.1 mattadvirephaparicumbitacārupuṣpā mandānilākulitanamramṛdupravālāḥ /
Rasaratnākara
RRĀ, V.kh., 19, 40.2 pravālā nalikāgarbhe jāyante padmarāgavat //
Mugdhāvabodhinī
MuA zu RHT, 7, 7.2, 7.0 kiṃviśiṣṭān kusumaphalaśiphātvakpalāśairupetān kusumāni prasūnāni pratītāni śiphā mūlaṃ tvaktvacā pravālā nūtanapallavāḥ etaiḥ pañcāṅgāhvayair upetān saṃyutān //