Occurrences

Arthaśāstra

Arthaśāstra
ArthaŚ, 1, 20, 2.1 kośagṛhavidhānena madhye vāsagṛham gūḍhabhittisaṃcāraṃ mohanagṛhaṃ tanmadhye vā vāsagṛham bhūmigṛhaṃ vāsannacaityakāṣṭhadevatāpidhānadvāram anekasuruṅgāsaṃcāraṃ tasyopari prāsādaṃ gūḍhabhittisopānaṃ suṣirastambhapraveśāpasāraṃ vā vāsagṛhaṃ yantrabaddhatalāvapātaṃ kārayet āpatpratīkārārtham āpadi vā //
ArthaŚ, 2, 2, 7.1 nāgavanādhyakṣaḥ pārvataṃ nādeyaṃ sārasamānūpaṃ ca nāgavanaṃ viditaparyantapraveśaniṣkāsaṃ nāgavanapālaiḥ pālayet //
ArthaŚ, 4, 6, 17.2 karmābhigrahastu muṣitaveśmanaḥ praveśaniṣkasanam advāreṇa dvārasya saṃdhinā bījena vā vedham uttamāgārasya jālavātāyananīpravedham ārohaṇāvataraṇe ca kuḍyasya vedham upakhananaṃ vā gūḍhadravyanikṣepaṇagrahaṇopāyam upadeśopalabhyam abhyantaracchedotkaraparimardopakaraṇam abhyantarakṛtaṃ vidyāt //
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
ArthaŚ, 4, 10, 7.1 durgam akṛtapraveśasya praviśataḥ prākāracchidrād vā nikṣepaṃ gṛhītvāpasarataḥ kāṇḍarāvadho dviśato vā daṇḍaḥ //
ArthaŚ, 4, 13, 5.1 bhikṣukavaidehakau mattonmattau balād āpadi cātisaṃnikṛṣṭāḥ pravṛttapraveśāś cādaṇḍyāḥ anyatra pratiṣedhāt //