Occurrences

Bhāradvājagṛhyasūtra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Meghadūta
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā
Rasaratnākara
Ānandakanda
Āryāsaptaśatī
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Bhāradvājagṛhyasūtra
BhārGS, 2, 4, 1.0 agārapraveśaṃ vyākhyāsyāmaḥ //
Buddhacarita
BCar, 9, 77.1 gṛhapraveśaṃ prati yacca me bhavānuvāca rāmaprabhṛtīnnidarśanam /
Mahābhārata
MBh, 1, 57, 18.2 praveśaṃ kārayāmāsa gate saṃvatsare tadā /
MBh, 2, 45, 25.2 evaṃ baliṃ samādāya praveśaṃ lebhire tataḥ //
MBh, 2, 47, 6.2 evaṃ baliṃ pradāyātha praveśaṃ lebhire tataḥ //
MBh, 3, 161, 29.1 saṃkṣepato vai sa viśuddhakarmā tebhyaḥ samākhyāya divi praveśam /
MBh, 3, 236, 4.2 praveśaṃ vistareṇa tvaṃ vaiśampāyana kīrtaya //
MBh, 9, 28, 79.1 prāptakālam ahaṃ manye praveśaṃ taiḥ sahābhibho /
Rāmāyaṇa
Rām, Bā, 3, 19.2 rātrau laṅkāpraveśaṃ ca ekasyāpi vicintanam //
Rām, Su, 11, 36.1 viṣam udbandhanaṃ vāpi praveśaṃ jvalanasya vā /
Saundarānanda
SaundĀ, 4, 31.1 śrutvā maharṣeḥ sa gṛhapraveśaṃ satkārahīnaṃ ca punaḥ prayāṇam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 21, 8.1 mūlāgre 'ṅguṣṭhakolāsthipraveśaṃ dhūmanetrakam /
Daśakumāracarita
DKCar, 1, 5, 23.9 ahamindrajālavidyayā mālavendraṃ mohayan paurajanasamakṣameva tattanayāpariṇayaṃ racayitvā kanyāntaḥpurapraveśaṃ kārayiṣyāmīti vṛttānta eṣa rājakanyakāyai sakhīmukhena pūrvameva kathayitavyaḥ iti /
DKCar, 2, 2, 368.1 siṃhaghoṣaśca kāntakāpacāraṃ nirbhidya tatpade prasannena rājñā pratiṣṭhāpitaḥ tenaiva cārakasuraṅgāpathena kanyāpurapraveśaṃ bhūyo 'pi me samapādayat //
Divyāvadāna
Divyāv, 7, 27.0 kasyārthāya anāthapiṇḍadena gṛhapatinā ājñā dattā mā tāvat tīrthyānāṃ praveśaṃ dāsyasi yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 8, 317.0 sa dvāre nivāryate na labhate praveśaṃ mahāsārthavāhadarśanāya //
Divyāv, 18, 143.1 yato 'sau saṃlakṣayati kiṃ mayā karma kṛtam yasya karmaṇo vipākena na kadācit vitṛpyamāna āhāramārāgayāmi sa viṣaṇṇacetāścintayituṃ pravṛttaḥ kiṃ tāvadagnipraveśaṃ karomi uta jalapraveśam atha taṭaprapātaṃ karomi sa evaṃ cintayā sthitaḥ //
Divyāv, 18, 399.1 tena ca dīpena rājñā saptamāddivasāddīpaṃkarasya samyaksambuddhasya sābhisaṃskāreṇa nagarapraveśaṃ kariṣyāmīti sarvaviṣayādhiṣṭhānācca sarvapuṣpāṇāṃ saṃgrahaṃ kartumārabdhaḥ //
Kāmasūtra
KāSū, 5, 5, 14.11 aham eva te praveśaṃ kārayiṣyāmi /
KāSū, 5, 6, 8.1 sāpasāraṃ tu pramadavanāvagāḍhaṃ vibhaktadīrghakakṣyam alpapramattarakṣakaṃ proṣitārājakaṃ kāraṇāni samīkṣya bahuśa āhūyamāno 'rthabuddhyā kakṣyāpraveśaṃ ca dṛṣṭvā tābhir eva vihitopāyaḥ praviśet /
Kūrmapurāṇa
KūPur, 1, 33, 31.1 caturdaśyāmathāṣṭamyāṃ praveśaṃ dehi śāṅkari /
KūPur, 1, 36, 6.1 jalapraveśaṃ yaḥ kuryāt saṃgame lokaviśrute /
KūPur, 2, 16, 83.2 vigṛhya vādaṃ kudvārapraveśaṃ ca vivarjayet //
KūPur, 2, 40, 28.1 jalapraveśaṃ yaḥ kuryāt tasmiṃstīrthe narādhipa /
Matsyapurāṇa
MPur, 107, 12.1 jalapraveśaṃ yaḥ kuryātsaṃgame lokaviśrute /
MPur, 157, 24.2 ataste'tra na dāsyāmi praveśaṃ gamyatāṃ drutam //
MPur, 158, 1.3 praveśaṃ labhate nānyā nārī kamalalocane //
MPur, 158, 8.2 jñātvā nārīpraveśaṃ tu śaṃkare rahasi sthite //
Meghadūta
Megh, Pūrvameghaḥ, 44.1 gambhīrāyāḥ payasi saritaś cetasīva prasanne chāyātmāpi prakṛtisubhago lapsyate te praveśam /
Bhāratamañjarī
BhāMañj, 7, 228.1 praveśaṃ śikṣito vyūhe mayā bālo na nirgamam /
Kathāsaritsāgara
KSS, 2, 5, 173.2 dadau praveśamudghāṭya dvāramuktvā purādhipam //
KSS, 3, 4, 107.1 rurudhustasya viprāśca praveśaṃ tannivāsinaḥ /
Narmamālā
KṣNarm, 1, 135.2 vyayena sa samīkurvanpraveśaṃ harṣanirbharaḥ //
Rasaratnākara
RRĀ, Ras.kh., 8, 104.1 hāraṃ dāsyati sā tuṣṭā na praveśaṃ prayacchati /
RRĀ, Ras.kh., 8, 107.2 dadāti khecarīṃ siddhiṃ na praveśaṃ kadācana //
Ānandakanda
ĀK, 1, 12, 119.1 dadāti hāraṃ sā kanyā praveśaṃ na dadāti ca /
ĀK, 1, 12, 123.1 svāgatvaṃ vitaratyeṣa praveśaṃ na dadāti hi /
Āryāsaptaśatī
Āsapt, 2, 366.1 pradadāti nāparāsāṃ praveśam api pīnatuṅgajaghanorūḥ /
Mugdhāvabodhinī
MuA zu RHT, 17, 1.2, 6.0 evaṃvidho'pi krāmaṇārahitaḥ krāmaṇavarjito lohaṃ na viśati lohāntaḥpraveśaṃ na karoti tato hetor lohaṃ dhātuṃ saṃveṣṭya pariveṣṭanaṃ kṛtvā tiṣṭhati bāhyarāgadāyī syāditi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 180, 75.1 jalapraveśaṃ yaḥ kuryāt tatra tīrthe narādhipa /