Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kātyāyanasmṛti
Kāśikāvṛtti
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Narmamālā
Parāśarasmṛtiṭīkā
Rasikapriyā
Rājanighaṇṭu
Śārṅgadharasaṃhitādīpikā
Haṃsadūta
Haṭhayogapradīpikā
Mugdhāvabodhinī

Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 42.2 gāndharvakāvyādikathāpravīṇāḥ samasvabhāvā vaśagā vayasyāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 271.2 tvatpravīṇo 'ham ity uktau tau ca bhūpatinā kila //
BKŚS, 15, 42.1 senāpatir athāgatya pravīṇair brāhmaṇaiḥ saha /
BKŚS, 17, 108.2 tvaṃ naḥ pūjyaḥ pravīṇaś ca tasmād utthīyatām iti //
BKŚS, 18, 126.2 śreṣṭhiputra pravīṇo 'si tvatto lajjāmahe vayam //
BKŚS, 18, 302.1 tair ukto 'haṃ pravīṇo 'si tvatto lajjāmahe vayam /
BKŚS, 22, 92.2 veṇuvīṇāpravīṇaiś ca kāṃcid velām ayāpayat //
BKŚS, 23, 56.2 dyūtasthāne hi kiṃ kṛtyaṃ pravīṇaiḥ prāśnikair iti //
BKŚS, 24, 26.1 anyenoktam anāyāte pravīṇe gaṅgarakṣite /
Daśakumāracarita
DKCar, 1, 5, 10.1 tato bālacandrikā tayorantaraṅgavṛttiṃ bhāvavivekairjñātvā kāntāsamājasannidhau rājanandanodantasya samyagākhyānamanucitamiti lokasādhāraṇairvākyairabhāṣata bhartṛdārike ayaṃ sakalakalāpravīṇo devatāsānnidhyakaraṇa āhavanipuṇo bhūsurakumāro maṇimantrauṣadhijñaḥ paricaryārhe bhavatyā pūjyatām iti //
Kumārasaṃbhava
KumSaṃ, 7, 48.1 viśvāvasuprāgraharaiḥ pravīṇaiḥ saṃgīyamānatripurāvadānaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 71.2 sarvaśāstrapravīṇāś ca sabhyāḥ kāryā dvijottamāḥ //
Kāśikāvṛtti
Matsyapurāṇa
MPur, 48, 64.2 pravīṇān ṛṣidharmasya ceśvarān brahmavādinaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 20, 7.0 sa khalu vaśīkaraṇāveśanapālanādipravīṇaḥ //
Viṣṇupurāṇa
ViPur, 4, 21, 4.1 yo 'sau yājñavalkyād vedam adhītya kṛpād astrāṇyavāpya viṣamaviṣayaviraktacittavṛttiś ca śaunakopadeśād ātmajñānapravīṇaḥ paraṃ nirvāṇam avāpsyati //
Narmamālā
KṣNarm, 1, 97.1 athānyarāśipravaṇaḥ pravīṇaḥ sādhuluṇṭhane /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 27.0 kalidharmapravīṇasya parāśarasya tatrāśaktyasambhavāt //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 13.1 sa śrīśabhaktipravaṇaḥ pravīṇaḥ saṃgītaśāstre'khilaśākhavettā /
Rājanighaṇṭu
RājNigh, Kar., 205.1 itthaṃ nānāprathitasumanaḥpattrapadmābhidhānasaṃsthānoktipraguṇitatayā tadguṇākhyāpravīṇam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 8.0 paṇḍitairiti pravīṇaiḥ nāḍīgrahaṇasya samayaviśeṣajñairityarthaḥ //
Haṃsadūta
Haṃsadūta, 1, 74.2 pravīṇā gopīnāṃ tava caraṇapadme 'rpitamanā yayau rādhā sādhāraṇasamucitapraśnapadavīm //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 99.2 praharaṇam api sukaraṃ syāc charasaṃdhānapravīṇaś cet //
Mugdhāvabodhinī
MuA zu RHT, 6, 13.2, 2.0 evaṃ uktaprakāreṇa punargarbhadrāve nipuṇaḥ rasodare abhradhātvādīnāṃ drutikaraṇe pravīṇaḥ pumān kalāṃśena grāsaṃ yojayet //
MuA zu RHT, 18, 76.2, 1.0 evaṃ amunā prakāreṇa śāstravidhijñena śāstrasya vidhiṃ jānātīti saḥ tena karmanipuṇena saṃskārapravīṇena kuśalena kartrā gurūpadeśaṃ gururuktalakṣaṇo granthādau tasya upadeśaṃ jñātvā vedhavidhānaṃ kartavyam ityarthaḥ //