Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 106, 6.2 hatapravīrām āpannāṃ camūm iva mahāhave //
Rām, Ki, 4, 26.1 sa tu vipulayaśāḥ kapipravīraḥ pavanasutaḥ kṛtakṛtyavat prahṛṣṭaḥ /
Rām, Ki, 20, 4.1 raṇe dāruṇavikrānta pravīra plavatāṃ vara /
Rām, Ki, 30, 4.2 haripravīraiḥ saha vāliputro narendrapatnyā vicayaṃ karotu //
Rām, Ki, 37, 34.1 tatas tam udyogam avekṣya buddhimān haripravīrasya nideśavartinaḥ /
Rām, Ki, 64, 35.2 saṃcodayāmāsa haripravīro haripravīraṃ hanumantam eva //
Rām, Ki, 64, 35.2 saṃcodayāmāsa haripravīro haripravīraṃ hanumantam eva //
Rām, Ki, 66, 44.1 sa vegavān vegasamāhitātmā haripravīraḥ paravīrahantā /
Rām, Su, 2, 55.2 dadarśa candraṃ sa kapipravīraḥ poplūyamānaṃ sarasīva haṃsam //
Rām, Su, 4, 18.2 gṛheṣu hṛṣṭāḥ paramābhirāmā haripravīraḥ sa dadarśa rāmāḥ //
Rām, Su, 33, 80.1 hate 'sure saṃyati śambasādane kapipravīreṇa maharṣicodanāt /
Rām, Su, 38, 23.2 brūyāstu rāmasya gataḥ samīpaṃ śivaśca te 'dhvāstu haripravīra //
Rām, Su, 39, 4.2 hṛtapravīrāstu raṇe hi rākṣasāḥ kathaṃcid īyur yad ihādya mārdavam //
Rām, Su, 46, 37.2 pitāmahānugraham ātmanaśca vicintayāmāsa haripravīraḥ //
Rām, Su, 46, 51.2 vyadarśayat tatra mahābalaṃ taṃ haripravīraṃ sagaṇāya rājñe //
Rām, Su, 52, 14.1 hutāśanajvālasamāvṛtā sā hatapravīrā parivṛttayodhā /
Rām, Su, 65, 35.2 brūyāstu rāmasya gataḥ samīpaṃ śivaśca te 'dhvāstu haripravīra //
Rām, Yu, 31, 3.2 nibarhaṇaṃ pravīrāṇām ṛkṣavānararakṣasām //
Rām, Yu, 47, 132.1 kṛtaṃ tvayā karma mahat subhīmaṃ hatapravīraśca kṛtastvayāham /
Rām, Yu, 61, 67.2 babhūvatustatra tadā viśalyāvuttasthur anye ca haripravīrāḥ //
Rām, Yu, 62, 47.2 pravīrān abhito jaghnur ghorarūpā niśācarāḥ //
Rām, Yu, 63, 4.1 hatapravīrā vyathitā rākṣasendracamūstadā /
Rām, Yu, 67, 42.1 ityevam uktvā vacanaṃ mahātmā raghupravīraḥ plavagarṣabhair vṛtaḥ /
Rām, Yu, 82, 25.1 hatapravīrā rāmeṇa nirāśā jīvite vayam /
Rām, Yu, 113, 43.1 niśamya rāmāgamanaṃ nṛpātmajaḥ kapipravīrasya tadādbhutopamam /
Rām, Utt, 61, 38.1 ekeṣupātena bhayaṃ nihatya lokatrayasyāsya raghupravīraḥ /