Occurrences

Maitrāyaṇīsaṃhitā
Ṛgveda
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Harivaṃśa
Kāvyālaṃkāra
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasārṇava
Skandapurāṇa
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Maitrāyaṇīsaṃhitā
MS, 2, 10, 4, 9.1 balavijñāyaḥ sthaviraḥ pravīraḥ sahasvān vājī sahamāna ugraḥ /
Ṛgveda
ṚV, 10, 103, 5.1 balavijñāya sthaviraḥ pravīraḥ sahasvān vājī sahamāna ugraḥ /
Arthaśāstra
ArthaŚ, 1, 18, 7.1 tatrasthaḥ kośadaṇḍasampannaḥ pravīrapuruṣakanyāsambandham aṭavīsambandhaṃ kṛtyapakṣopagrahaṃ ca kuryāt //
Mahābhārata
MBh, 1, 2, 173.2 hatapravīre sainye tu netā madreśvaro 'bhavat /
MBh, 1, 40, 6.2 nṛpaṃ yam āhus tam amitraghātinaṃ kurupravīraṃ janamejayaṃ janāḥ //
MBh, 1, 40, 9.1 tataḥ sa rājā pradadau vapuṣṭamāṃ kurupravīrāya parīkṣya dharmataḥ /
MBh, 1, 89, 5.1 pravīreśvararaudrāśvāstrayaḥ putrā mahārathāḥ /
MBh, 1, 89, 5.2 pūroḥ pauṣṭyām ajāyanta pravīrastatra vaṃśakṛt //
MBh, 1, 178, 9.2 bhasmāvṛtāṅgān iva havyavāhān pārthān pradadhyau sa yadupravīraḥ //
MBh, 1, 178, 17.47 tato variṣṭhaḥ suradānavānām udāradhīr vṛṣṇikulapravīraḥ /
MBh, 1, 178, 17.50 vinā hi bhīṣmaṃ ca yadupravīrau dhaumyaṃ ca dharmaṃ sahasodarāṃśca //
MBh, 1, 182, 6.2 kuntīṃ samāśvāsya kurupravīro dhanaṃjayaṃ vākyam idaṃ babhāṣe //
MBh, 1, 183, 2.1 vṛṣṇipravīrastu kurupravīrān āśaṅkamānaḥ saharauhiṇeyaḥ /
MBh, 1, 183, 2.1 vṛṣṇipravīrastu kurupravīrān āśaṅkamānaḥ saharauhiṇeyaḥ /
MBh, 1, 183, 2.2 jagāma tāṃ bhārgavakarmaśālāṃ yatrāsate te puruṣapravīrāḥ //
MBh, 1, 183, 5.2 pitṛṣvasuś cāpi yadupravīrāv agṛhṇatāṃ bhāratamukhyapādau //
MBh, 1, 183, 6.1 ajātaśatruśca kurupravīraḥ papraccha kṛṣṇaṃ kuśalaṃ nivedya /
MBh, 1, 184, 18.1 vicitravīryasya tu kaccid adya kurupravīrasya dharanti putrāḥ /
MBh, 1, 185, 7.2 tathāvidhair eva narapravīrair upopaviṣṭaistribhir agnikalpaiḥ //
MBh, 1, 185, 9.2 tāṃ caiva vṛddhāṃ pariviṣya tāṃśca narapravīrān svayam apyabhuṅkta //
MBh, 1, 185, 19.4 kuntyā sārdhaṃ mānayāṃ cāpi cakruḥ purohitaṃ te puruṣapravīrāḥ /
MBh, 1, 186, 10.2 gūḍhottarāṃsān bhujagendrabhogapralambabāhūn puruṣapravīrān //
MBh, 1, 186, 14.1 te tatra bhuktvā puruṣapravīrā yathānukāmaṃ subhṛśaṃ pratītāḥ /
MBh, 1, 213, 56.6 vṛṣṇipravīrāḥ pārthaiśca pauraiśca paramārcitāḥ /
MBh, 1, 215, 1.3 lokapravīrau tiṣṭhantau khāṇḍavasya samīpataḥ //
MBh, 2, 49, 25.1 evaṃ dṛṣṭvā nābhivindāmi śarma parīkṣamāṇo 'pi kurupravīra /
MBh, 3, 12, 67.1 ity evam uktvā puruṣapravīras taṃ rākṣasaṃ krodhavivṛttanetraḥ /
MBh, 3, 15, 7.1 tato vṛṣṇipravīrāṃs tān bālān hatvā bahūṃs tadā /
MBh, 3, 18, 11.1 tayoḥ sutumulaṃ yuddhaṃ śālvavṛṣṇipravīrayoḥ /
MBh, 3, 19, 5.2 naiṣa vṛṣṇipravīrāṇām āhave dharma ucyate //
MBh, 3, 21, 7.3 sarvavṛṣṇipravīrāṃś ca harṣayann abruvaṃ tadā //
MBh, 3, 23, 13.1 tato vṛṣṇipravīrā ye mamāsan sainikās tadā /
MBh, 3, 24, 8.1 tataḥ samāsādya mahājanaughāḥ kurupravīraṃ parivārya tasthuḥ /
MBh, 3, 35, 18.1 na tvadya śakyaṃ bharatapravīra kṛtvā yad uktaṃ kuruvīramadhye /
MBh, 3, 120, 3.2 te nāthavantaḥ puruṣapravīrā nānāthavat kṛcchram avāpnuvanti //
MBh, 3, 120, 27.1 yadaiva kālaṃ puruṣapravīro vetsyatyayaṃ mādhava vikramasya /
MBh, 3, 120, 29.3 yadupravīrāḥ svagṛhāṇi jagmū rājāpi tīrthānyanusaṃcacāra //
MBh, 3, 152, 18.2 yathāpravīrān nijaghāna vīraḥ paraḥśatān puṣkariṇīsamīpe //
MBh, 3, 152, 19.2 aśaknuvantaḥ sahitāḥ samantāddhatapravīrāḥ sahasā nivṛttāḥ //
MBh, 3, 161, 8.2 vibhaktabhāvo na babhūva kaścid aharniśānāṃ puruṣapravīra //
MBh, 3, 174, 10.1 tāṃ cātha dṛṣṭvā nalinīṃ viśokāḥ pāṇḍoḥ sutāḥ sarvanarapravīrāḥ /
MBh, 3, 174, 16.2 viśākhayūpaṃ samupetya cakrus tadā nivāsaṃ puruṣapravīrāḥ //
MBh, 3, 190, 82.2 śrutvā vacaḥ sa munī rājaputryās tathāstviti prāha kurupravīra /
MBh, 3, 225, 3.1 tathā vane tān vasataḥ pravīrān svādhyāyavantaś ca tapodhanāś ca /
MBh, 3, 250, 6.1 yudhiṣṭhiro bhīmasenārjunau ca mādryāśca putrau puruṣapravīrau /
MBh, 3, 252, 21.2 samāgatāhaṃ hi kurupravīraiḥ punar vanaṃ kāmyakam āgatā ca //
MBh, 3, 255, 40.1 hatapravīrā ripavo bhūyiṣṭhaṃ vidrutā diśaḥ /
MBh, 4, 2, 27.3 ityevam uktvā puruṣapravīrastadārjuno dharmabhṛtāṃ variṣṭhaḥ /
MBh, 4, 5, 14.5 pradakṣiṇīkṛtya śamīlatāṃ te praṇamya cānarcur atha pravīrāḥ /
MBh, 4, 36, 9.2 bahupravīram atyugraṃ devair api durāsadam /
MBh, 4, 49, 2.2 duryodhanāyābhimukhaṃ prayāntaṃ kurupravīrāḥ sahasābhipetuḥ //
MBh, 4, 49, 8.1 tataḥ sa teṣāṃ puruṣapravīraḥ śarāsanārciḥ śaravegatāpaḥ /
MBh, 4, 49, 9.2 vipāṭhavarṣeṇa kurupravīro bhīmena bhīmānujam āsasāda //
MBh, 4, 49, 15.1 hatāstu pārthena narapravīrā bhūmau yuvānaḥ suṣupuḥ suveṣāḥ /
MBh, 4, 49, 16.1 tathā sa śatrūn samare vinighnan gāṇḍīvadhanvā puruṣapravīraḥ /
MBh, 4, 60, 6.2 anyonyam ājau puruṣapravīrau samaṃ samājaghnatur ājamīḍhau //
MBh, 4, 60, 14.2 rathaṃ samāvṛtya kurupravīro raṇāt pradudrāva yato na pārthaḥ //
MBh, 4, 60, 19.2 paraihi yuddhena kurupravīra prāṇān priyān pāṇḍavato 'dya rakṣa //
MBh, 4, 61, 11.1 te śaṅkhanādena kurupravīrāḥ saṃmohitāḥ pārthasamīritena /
MBh, 4, 61, 13.2 drauṇeśca rājñaśca tathaiva nīle vastre samādatsva narapravīra //
MBh, 4, 61, 17.1 tathā tu yāntaṃ puruṣapravīraṃ bhīṣmaḥ śarair abhyahanat tarasvī /
MBh, 4, 61, 19.1 labdhvā tu saṃjñāṃ ca kurupravīraḥ pārthaṃ samīkṣyātha mahendrakalpam /
MBh, 4, 61, 22.2 kṣipraṃ kurūn yāhi kurupravīra vijitya gāśca pratiyātu pārthaḥ //
MBh, 4, 61, 25.1 tān prasthitān prītamanāḥ sa pārtho dhanaṃjayaḥ prekṣya kurupravīrān /
MBh, 4, 63, 12.1 hayāṃśca nāgāṃśca rathāṃśca śīghraṃ padātisaṃghāṃśca tataḥ pravīrān /
MBh, 5, 1, 1.2 kṛtvā vivāhaṃ tu kurupravīrās tadābhimanyor muditasvapakṣāḥ /
MBh, 5, 1, 5.2 pradyumnasāmbau ca yudhi pravīrau virāṭaputraśca sahābhimanyuḥ //
MBh, 5, 1, 8.1 tataḥ kathāste samavāyayuktāḥ kṛtvā vicitrāḥ puruṣapravīrāḥ /
MBh, 5, 1, 17.2 tat prārthayante puruṣapravīrāḥ kuntīsutā mādravatīsutau ca //
MBh, 5, 2, 3.1 labdhvā hi rājyaṃ puruṣapravīrāḥ samyak pravṛtteṣu pareṣu caiva /
MBh, 5, 2, 5.1 sa bhīṣmam āmantrya kurupravīraṃ vaicitravīryaṃ ca mahānubhāvam /
MBh, 5, 2, 6.2 sthitāśca dharmeṣu yathā svakeṣu lokapravīrāḥ śrutakālavṛddhāḥ //
MBh, 5, 2, 9.1 nivāryamāṇaśca kurupravīraiḥ sarvaiḥ suhṛdbhir hyayam apyatajjñaḥ /
MBh, 5, 2, 13.2 evaṃ bruvatyeva madhupravīre śinipravīraḥ sahasotpapāta /
MBh, 5, 22, 22.1 pāṇḍyaśca rājāmita indrakalpo yudhi pravīrair bahubhiḥ sametaḥ /
MBh, 5, 22, 22.2 samāgataḥ pāṇḍavārthe mahātmā lokapravīro 'prativīryatejāḥ //
MBh, 5, 47, 19.1 hatapravīraṃ vimukhaṃ bhayārtaṃ parāṅmukhaṃ prāyaśo 'dhṛṣṭayodham /
MBh, 5, 47, 35.1 raṇe hate kauravāṇāṃ pravīre śikhaṇḍinā sattame śaṃtanūje /
MBh, 5, 64, 12.1 yathā śrutaṃ te vadato mahātmano madhupravīrasya vacaḥ samāhitam /
MBh, 5, 92, 21.1 pravīrāḥ sarvalokasya yuvānaḥ siṃhavikramāḥ /
MBh, 5, 94, 42.2 vijānīhi mahārāja pravīrau puruṣarṣabhau //
MBh, 5, 129, 32.2 anujagmur maheṣvāsāḥ pravīrā bharatarṣabhāḥ //
MBh, 5, 167, 4.2 eṣa vṛṣṇipravīrāṇām amarṣī jitasādhvasaḥ //
MBh, 6, 22, 16.2 etāni hatvā puruṣapravīra kāṅkṣasva yuddhaṃ bharatarṣabheṇa //
MBh, 6, BhaGī 11, 48.2 evaṃrūpaḥ śakya ahaṃ nṛloke draṣṭuṃ tvadanyena kurupravīra //
MBh, 6, 55, 79.2 mā svāṃ pratijñāṃ jahata pravīrāḥ svaṃ vīradharmaṃ paripālayadhvam //
MBh, 6, 55, 84.1 nihatya bhīṣmaṃ sagaṇaṃ tathājau droṇaṃ ca śaineya rathapravīram /
MBh, 6, 55, 96.1 rathād avaplutya tatastvarāvān pārtho 'pyanudrutya yadupravīram /
MBh, 6, 55, 103.2 viśuddhadaṃṣṭraṃ pragṛhītaśaṅkhaṃ vicukruśuḥ prekṣya kurupravīrāḥ //
MBh, 6, 55, 117.1 tasmin sughore nṛpasaṃprahāre hatāḥ pravīrāḥ sarathāḥ sasūtāḥ /
MBh, 6, 72, 19.1 guptaṃ pravīrair lokasya sāravadbhir mahātmabhiḥ /
MBh, 6, 92, 36.2 pravīrāṃstava sainyeṣu preṣayāmāsa mṛtyave //
MBh, 6, 92, 64.2 pravīrāṇāṃ mahāśaṅkhair viprakīrṇaiśca pāṇḍuraiḥ //
MBh, 6, 109, 7.2 pravīrān sarvalokasya dhārtarāṣṭrānmahārathān /
MBh, 6, 114, 106.1 hatapravīrāśca vayaṃ nikṛttāśca śitaiḥ śaraiḥ /
MBh, 7, 30, 3.3 yaśaḥ pravīrā lokeṣu rakṣanto droṇam anvayuḥ //
MBh, 7, 66, 21.1 taṃ pāṇḍavādityaśarāṃśujālaṃ kurupravīrān yudhi niṣṭapantam /
MBh, 7, 73, 1.3 tena vṛṣṇipravīreṇa yuyudhānena saṃjaya //
MBh, 7, 85, 90.1 raṇe vṛṣṇipravīrāṇāṃ dvāvevātirathau smṛtau /
MBh, 7, 94, 1.2 droṇaṃ sa jitvā puruṣapravīras tathaiva hārdikyamukhāṃstvadīyān /
MBh, 7, 94, 4.1 taṃ yāntam aśvaiḥ śaśiśaṅkhavarṇair vigāhya sainyaṃ puruṣapravīram /
MBh, 7, 94, 14.2 sudarśanasyāpi śinipravīraḥ kṣureṇa cicheda śiraḥ prasahya //
MBh, 7, 100, 11.1 saṃrabdhānāṃ pravīrāṇāṃ samare dṛḍhakarmaṇām /
MBh, 7, 102, 59.1 eṣa vṛṣṇipravīreṇa dhmātaḥ salilajo bhṛśam /
MBh, 7, 115, 8.1 tasya vṛṣṇipravīrasya brūhi yuddhaṃ yathātatham /
MBh, 7, 115, 9.2 tathā tu vaikartanapīḍitaṃ taṃ bhīmaṃ prayāntaṃ puruṣapravīram /
MBh, 7, 115, 9.3 samīkṣya rājannaravīramadhye śinipravīro 'nuyayau rathena //
MBh, 7, 117, 50.2 paśya vṛṣṇipravīreṇa krīḍantaṃ kurupuṃgavam /
MBh, 7, 119, 26.2 tena vṛṣṇipravīrāṇāṃ cakraṃ na pratihanyate //
MBh, 7, 119, 27.2 na tu vṛṣṇipravīrāṇāṃ sametyāntaṃ vrajennṛpa //
MBh, 7, 120, 12.2 dinakṣayaṃ prāpya narapravīra dhruvaṃ hi naḥ karṇa jayo bhaviṣyati //
MBh, 7, 120, 87.2 hayapravekottamanāgadhūrgatān kurupravīrān iṣubhir nyapātayat //
MBh, 7, 145, 28.1 ṣaṇṇāṃ yodhapravīrāṇāṃ tāvakānāṃ puraskṛtam /
MBh, 7, 154, 32.2 te tvāryabhāvāt puruṣapravīrāḥ parāṅmukhā na babhūvustadānīm //
MBh, 7, 165, 68.2 hatapravīrā vidhvastā bhṛśaṃ śokaparāyaṇāḥ //
MBh, 7, 165, 78.1 hatapravīrair bhūyiṣṭhaṃ dvipair bahupadātibhiḥ /
MBh, 8, 4, 88.2 hatapravīre sainye 'smin māmake vadatāṃ vara /
MBh, 8, 4, 97.1 tathā sutas te jvalanārkavarṇaṃ rathaṃ samāsthāya kurupravīra /
MBh, 8, 4, 98.1 duryodhano nāgakulasya madhye mahāvīryaḥ saha sainyapravīraiḥ /
MBh, 8, 4, 99.1 sa rājamadhye puruṣapravīro rarāja jāmbūnadacitravarmā /
MBh, 8, 4, 105.1 etaiś ca mukhyair aparaiś ca rājan yodhapravīrair amitaprabhāvaiḥ /
MBh, 8, 4, 107.3 hatapravīraṃ vidhvastaṃ kiṃciccheṣaṃ svakaṃ balam /
MBh, 8, 6, 13.1 lokapravīrā ye 'smākaṃ devakalpā mahārathāḥ /
MBh, 8, 12, 8.1 taṃ pravīraṃ pratīyātā nardamānā ivarṣabhāḥ /
MBh, 8, 14, 64.1 śatrupravīrair astāni nānāśastrāṇi sāyakaiḥ /
MBh, 8, 15, 1.2 proktas tvayā pūrvam eva pravīro lokaviśrutaḥ /
MBh, 8, 15, 2.1 tasya vistarato brūhi pravīrasyādya vikramam /
MBh, 8, 17, 2.1 prācyāś ca dākṣiṇātyāś ca pravīrā gajayodhinaḥ /
MBh, 8, 21, 9.2 dinakarakiraṇaprabhaiḥ pṛṣatkai ravitanayo 'bhyahanacchinipravīram //
MBh, 8, 21, 25.1 tataḥ pravīrāḥ pāṇḍūnāṃ sarve karṇam apīḍayan /
MBh, 8, 22, 33.1 hatapravīre sainye 'smin mayi caiva sthite yudhi /
MBh, 8, 29, 16.1 viśāradaṃ rathamārgeṣv asaktaṃ dhuryaṃ nityaṃ samareṣu pravīram /
MBh, 8, 31, 22.1 aśvatthāmā kurūṇāṃ ca ye pravīrā mahārathāḥ /
MBh, 8, 32, 19.2 guptaḥ kurupravīraiś ca madrāṇāṃ ca mahārathaiḥ //
MBh, 8, 32, 24.1 ke ca pravīrāḥ pārthānāṃ yudhi karṇam avārayan /
MBh, 8, 32, 42.2 janamejayaḥ śikhaṇḍī ca pravīrāś ca prabhadrakāḥ //
MBh, 8, 32, 72.1 ete cānye ca rājendra pravīrā jayagṛddhinaḥ /
MBh, 8, 33, 16.1 tāv ubhau dharmarājasya pravīrau paripārśvataḥ /
MBh, 8, 33, 20.1 tataḥ pravīrāḥ pāṇḍūnām abhyadhāvan yudhiṣṭhiram /
MBh, 8, 45, 62.3 ahaṃ hi yady arjuna yāmi tatra vakṣyanti māṃ bhīta iti pravīrāḥ //
MBh, 8, 45, 64.1 athābravīd arjunaṃ bhīmasenaḥ svavīryam āśritya kurupravīra /
MBh, 8, 45, 70.1 tatas tu gatvā puruṣapravīrau rājānam āsādya śayānam ekam /
MBh, 8, 49, 66.2 vṛddhaiś ca loke puruṣapravīrais tasyāvamānaṃ kalayā tvaṃ prayuṅkṣva //
MBh, 8, 49, 73.2 bhīmas tu mām arhati garhaṇāya yo yudhyate sarvayodhapravīraḥ //
MBh, 8, 50, 60.2 atimānī ca śūraś ca pravīraḥ priyadarśanaḥ //
MBh, 8, 57, 38.1 rathe caraty eṣa rathapravīraḥ śīghrair hayaiḥ kauravarājaputraḥ /
MBh, 8, 57, 51.1 abhyetya putreṇa tavābhinanditaḥ sametya covāca kurupravīrān /
MBh, 8, 57, 67.2 kurupravīrāḥ saha sṛñjayair yathāsurāḥ purā devavarair ayodhayan //
MBh, 8, 60, 6.1 hatāśvam añjogatibhiḥ suṣeṇaḥ śinipravīraṃ niśitaiḥ pṛṣatkaiḥ /
MBh, 8, 60, 11.1 tataḥ prahasyāśu narapravīro rathaṃ rathenādhirather jagāma /
MBh, 8, 60, 26.1 punaḥ samāsādya rathān sudaṃśitāḥ śinipravīraṃ jugupuḥ paraṃtapāḥ /
MBh, 8, 62, 18.1 tam abhyadhāvan nakulaḥ pravīro roṣād amitraṃ pratudan pṛṣatkaiḥ /
MBh, 8, 62, 55.1 tataḥ kirīṭī paravīraghātī hatāśvam ālokya narapravīram /
MBh, 8, 65, 43.1 dvisāhasrān samare savyasācī kurupravīrān ṛṣabhaḥ kurūṇām /
MBh, 8, 66, 25.2 vivyādha karṇaḥ puruṣapravīraṃ dhanaṃjayaṃ tiryag avekṣamāṇam //
MBh, 8, 68, 8.1 viśīrṇanāgāśvarathapravīraṃ balaṃ tvadiyaṃ yamarāṣṭrakalpam /
MBh, 9, 9, 62.2 hatapravīrā vidhvastā kīryamāṇā samantataḥ /
MBh, 9, 16, 7.1 taṃ bhīmasenaśca śineśca naptā mādryāśca putrau puruṣapravīrau /
MBh, 9, 18, 7.2 hatapravīrā vidhvastā vikṛttāśca śitaiḥ śaraiḥ /
MBh, 9, 19, 25.2 sa śālvarājasya śinipravīro jahāra bhallena śiraḥ śitena //
MBh, 9, 34, 29.2 dadau dvijebhyaḥ kratudakṣiṇāśca yadupravīro halabhṛt pratītaḥ //
MBh, 9, 34, 36.1 pūrvaṃ mahārāja yadupravīra ṛtviksuhṛdvipragaṇaiśca sārdham /
MBh, 9, 57, 23.1 anyonyaṃ tau jighāṃsantau pravīrau puruṣarṣabhau /
MBh, 11, 12, 15.1 tataḥ sa bhīmaṃ ca dhanaṃjayaṃ ca mādryāśca putrau puruṣapravīrau /
MBh, 12, 49, 80.2 evaṃ bruvann eva yadupravīro yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭham /
MBh, 12, 51, 14.1 pañcāśataṃ ṣaṭ ca kurupravīra śeṣaṃ dinānāṃ tava jīvitasya /
MBh, 12, 51, 16.2 gantāsi lokān puruṣapravīra nāvartate yān upalabhya vidvān //
MBh, 12, 161, 47.2 tadā praṇeduśca jaharṣire ca te kurupravīrāya ca cakrur añjalīn //
MBh, 12, 271, 44.2 yathā tvayaṃ sidhyati jīvalokas tat te 'bhidhāsyāmyasurapravīra //
MBh, 14, 51, 56.1 tato yayau śatrugaṇapramardanaḥ śinipravīrānugato janārdanaḥ /
MBh, 14, 59, 13.2 pravīraḥ kauravendrasya kāvyo daityapater iva //
MBh, 14, 59, 20.2 hatapravīrabhūyiṣṭhā babhūvuḥ samavasthitāḥ //
MBh, 14, 65, 16.1 yadupravīra yo 'yaṃ te svasrīyasyātmajaḥ prabho /
MBh, 14, 68, 6.2 yastvaṃ vṛṣṇipravīrasya kuruṣe nābhivādanam //
MBh, 15, 28, 14.1 hatapravīrāṃ pṛthivīṃ hataratnāṃ ca bhārata /
MBh, 16, 7, 6.1 yau tau vṛṣṇipravīrāṇāṃ dvāvevātirathau matau /
MBh, 16, 8, 2.1 nāhaṃ vṛṣṇipravīreṇa madhubhiścaiva mātula /
Rāmāyaṇa
Rām, Ay, 106, 6.2 hatapravīrām āpannāṃ camūm iva mahāhave //
Rām, Ki, 4, 26.1 sa tu vipulayaśāḥ kapipravīraḥ pavanasutaḥ kṛtakṛtyavat prahṛṣṭaḥ /
Rām, Ki, 20, 4.1 raṇe dāruṇavikrānta pravīra plavatāṃ vara /
Rām, Ki, 30, 4.2 haripravīraiḥ saha vāliputro narendrapatnyā vicayaṃ karotu //
Rām, Ki, 37, 34.1 tatas tam udyogam avekṣya buddhimān haripravīrasya nideśavartinaḥ /
Rām, Ki, 64, 35.2 saṃcodayāmāsa haripravīro haripravīraṃ hanumantam eva //
Rām, Ki, 64, 35.2 saṃcodayāmāsa haripravīro haripravīraṃ hanumantam eva //
Rām, Ki, 66, 44.1 sa vegavān vegasamāhitātmā haripravīraḥ paravīrahantā /
Rām, Su, 2, 55.2 dadarśa candraṃ sa kapipravīraḥ poplūyamānaṃ sarasīva haṃsam //
Rām, Su, 4, 18.2 gṛheṣu hṛṣṭāḥ paramābhirāmā haripravīraḥ sa dadarśa rāmāḥ //
Rām, Su, 33, 80.1 hate 'sure saṃyati śambasādane kapipravīreṇa maharṣicodanāt /
Rām, Su, 38, 23.2 brūyāstu rāmasya gataḥ samīpaṃ śivaśca te 'dhvāstu haripravīra //
Rām, Su, 39, 4.2 hṛtapravīrāstu raṇe hi rākṣasāḥ kathaṃcid īyur yad ihādya mārdavam //
Rām, Su, 46, 37.2 pitāmahānugraham ātmanaśca vicintayāmāsa haripravīraḥ //
Rām, Su, 46, 51.2 vyadarśayat tatra mahābalaṃ taṃ haripravīraṃ sagaṇāya rājñe //
Rām, Su, 52, 14.1 hutāśanajvālasamāvṛtā sā hatapravīrā parivṛttayodhā /
Rām, Su, 65, 35.2 brūyāstu rāmasya gataḥ samīpaṃ śivaśca te 'dhvāstu haripravīra //
Rām, Yu, 31, 3.2 nibarhaṇaṃ pravīrāṇām ṛkṣavānararakṣasām //
Rām, Yu, 47, 132.1 kṛtaṃ tvayā karma mahat subhīmaṃ hatapravīraśca kṛtastvayāham /
Rām, Yu, 61, 67.2 babhūvatustatra tadā viśalyāvuttasthur anye ca haripravīrāḥ //
Rām, Yu, 62, 47.2 pravīrān abhito jaghnur ghorarūpā niśācarāḥ //
Rām, Yu, 63, 4.1 hatapravīrā vyathitā rākṣasendracamūstadā /
Rām, Yu, 67, 42.1 ityevam uktvā vacanaṃ mahātmā raghupravīraḥ plavagarṣabhair vṛtaḥ /
Rām, Yu, 82, 25.1 hatapravīrā rāmeṇa nirāśā jīvite vayam /
Rām, Yu, 113, 43.1 niśamya rāmāgamanaṃ nṛpātmajaḥ kapipravīrasya tadādbhutopamam /
Rām, Utt, 61, 38.1 ekeṣupātena bhayaṃ nihatya lokatrayasyāsya raghupravīraḥ /
Saundarānanda
SaundĀ, 7, 50.2 so 'pi praṇaśyati vicintya nṛpapravīrāṃstānye tapovanamapāsya gṛhāṇyatīyuḥ //
Daśakumāracarita
DKCar, 2, 8, 141.0 prakṣapitapravīram anantavarmakaṭakaṃ jarjaramakurvan //
Harivaṃśa
HV, 23, 4.1 pūroḥ pravīraḥ putro 'bhūn manasyus tasya cātmajaḥ /
HV, 23, 47.2 duḥṣantam atha suḥṣantaṃ pravīram anaghaṃ tathā //
Kāvyālaṃkāra
KāvyAl, 2, 41.2 yadupravīraḥ pragṛhītaśārṅgaḥ sendrāyudho megha ivābabhāse //
KāvyAl, 3, 56.1 madāndhamātaṃgavibhinnasālā hatapravīrā drutabhītapaurāḥ /
Matsyapurāṇa
MPur, 47, 25.1 tisraḥ koṭyaḥ pravīrāṇāṃ yādavānāṃ mahātmanām /
MPur, 49, 10.2 ṛṣyantamatha duṣyantaṃ pravīram anadhaṃ tathā //
MPur, 100, 7.3 so'bhyāgataṃ vīkṣya munipravīraṃ prācetasaṃ vākyamidaṃ babhāṣe //
Viṣṇupurāṇa
ViPur, 4, 19, 1.2 pūror janamejayas tasyāpi pracinvān pracinvataḥ pravīraḥ pravīrān manasyur manasyoścābhayadaḥ tasyāpi sudyuḥ sudyor bahugataḥ tasyāpi saṃyātiḥ saṃyāter ahaṃyātiḥ tato raudrāśvaḥ //
ViPur, 4, 19, 1.2 pūror janamejayas tasyāpi pracinvān pracinvataḥ pravīraḥ pravīrān manasyur manasyoścābhayadaḥ tasyāpi sudyuḥ sudyor bahugataḥ tasyāpi saṃyātiḥ saṃyāter ahaṃyātiḥ tato raudrāśvaḥ //
ViPur, 4, 24, 56.1 teṣām apatyaṃ vindhyaśaktis tataḥ purañjayas tasmād rāmacandras tasmāddharmavarmā tato vaṅgas tato 'bhūnnandanas tataḥ sunandī tadbhrātā nandiyaśāḥ śukraḥ pravīra ete varṣaśataṃ ṣaḍ varṣāṇi bhūpatayo bhaviṣyanti //
ViPur, 4, 24, 143.1 taptaṃ tapo yaiḥ puruṣapravīrair udbāhubhir varṣagaṇān anekān /
Bhāgavatapurāṇa
BhāgPur, 1, 14, 38.1 yadbāhudaṇḍābhyudayānujīvino yadupravīrā hyakutobhayā muhuḥ /
Bhāratamañjarī
BhāMañj, 1, 1266.1 sa pravīrastvameva prākkathito nāradena naḥ /
Garuḍapurāṇa
GarPur, 1, 87, 60.2 abhimānipravīraśca jiṣṇuḥ saṃkrandanastathā /
Hitopadeśa
Hitop, 3, 72.1 balādhyakṣaḥ puro yāyāt pravīrapuruṣānvitaḥ /
Kathāsaritsāgara
KSS, 5, 2, 145.1 iti tasyā vacaḥ śrutvā sa pravīro 'pyuvāca tām /
KSS, 5, 2, 163.2 tad etasmai pravīrāya dadāmyetāṃ sutām aham //
KSS, 5, 2, 196.1 tatrāsīllambajihvākhyaḥ pravīro rākṣasādhipaḥ /
KSS, 5, 2, 199.2 tatpravīravaraprāpticintā ca mama mānasam //
KSS, 6, 1, 164.1 tasya pravīraputrecchākṛtāgnyārādhanodbhavaḥ /
Rasārṇava
RArṇ, 12, 366.2 vigatasakaladoṣaḥ sarvadigdivyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ //
Skandapurāṇa
SkPur, 13, 126.2 himagiritanayāvivāhabhūtyai ṣaḍupayayurṛtavo munipravīra //
Ānandakanda
ĀK, 1, 23, 566.2 vigatasakaladoṣaḥ sarvadṛk divyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 186, 16.3 śastradhvastapravīravrajarudhiragalanmuṇḍamālottarīyā devī śrīvīramātā vimalaśaśinibhā pātu vaścarmamuṇḍā //