Occurrences

Kaṭhāraṇyaka

Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 8.0 digbhyaḥ pravargyas saṃbhriyate //
KaṭhĀ, 2, 1, 9.0 digbhya eva pravargyaṃ saṃbharati //
KaṭhĀ, 2, 1, 11.0 vanaspatibhir vai pravargyas saṃbhriyate //
KaṭhĀ, 2, 1, 12.0 vanaspatibhir eva pravargyaṃ saṃbharati //
KaṭhĀ, 2, 1, 18.0 araṇye pravargyas saṃbhriyate //
KaṭhĀ, 2, 1, 25.0 vācā pravargyas saṃbhriyate //
KaṭhĀ, 2, 1, 26.0 vācaiva pravargyaṃ saṃbharati //
KaṭhĀ, 2, 2, 1.0 brahman pravargyeṇa pracariṣyāma ity adhvaryur brahmāṇam āmantrayate //
KaṭhĀ, 2, 5-7, 18.0 tābhir vā eṣa pravargye saṃgacchate //
KaṭhĀ, 2, 5-7, 19.0 tābhir eva pravargyaṃ saṃgamayati //
KaṭhĀ, 2, 5-7, 21.0 teṣu vā evainam pravargye saṃgamayati //
KaṭhĀ, 2, 5-7, 49.0 tā abrūtām vāryaṃ vṛṇāvahai āvayor eva pravargyo bhavatv iti //
KaṭhĀ, 2, 5-7, 107.0 devāś ca vā asurāś ca samāvad eva pravargye 'kurvata //
KaṭhĀ, 2, 5-7, 109.0 te 'surā upāṃśu pravargyeṇācaran //
KaṭhĀ, 2, 5-7, 111.0 uccair devāḥ pravargyeṇācaran //
KaṭhĀ, 3, 2, 5.0 cakṣuṣī vā ete pravargyasya yat sūryācandramasau //
KaṭhĀ, 3, 4, 153.0 sa pravargyo 'bhavat //
KaṭhĀ, 3, 4, 156.0 yat pravṛjyate tasmāt pravargyaḥ //
KaṭhĀ, 3, 4, 157.0 tasmād yas sapravargyeṇa yajñena yajate rudrasya śira upadadhāti //
KaṭhĀ, 3, 4, 162.0 yat prāvṛñjata tasmāt pravargyāṇi tasmāt pravargyaḥ //
KaṭhĀ, 3, 4, 163.0 tasmād yas sapravargyeṇa yajñena yajate mukhyo brahmavarcasī bhavati //
KaṭhĀ, 3, 4, 218.0 śiro vā etad yajñasya yat pravargyaḥ //
KaṭhĀ, 3, 4, 238.0 te devā etena nāmadheyena priyeṇa dhāmnopahvayan yat pravargyaḥ //
KaṭhĀ, 3, 4, 244.0 sa vāsavyas saubhaga [... au1 letterausjhjh] devāś ca vā asurāś ca samāvad eva pravargye 'kurvata //
KaṭhĀ, 3, 4, 249.0 yat pravargyam etair avakāśair avekṣate bhavati prajāvān paśumān madhavyo bhavati //
KaṭhĀ, 3, 4, 256.0 prajāvān paśumān bhavati ya evaṃ veda yaḥ pravargyopaniṣadaṃ veda //
KaṭhĀ, 3, 4, 282.0 yaṃ kāmayate tejasvī bhūyāsam brahmavarcasī bhūyāsam iti tasyaitam uduhya mādhyandine savane pravargyeṇa careta //
KaṭhĀ, 3, 4, 283.0 tejo vai brahmavarcasaṃ pravargyaḥ //
KaṭhĀ, 3, 4, 305.0 [... au1 letterausjhjh] na pravargyasya [... au1 letterausjhjh] brahmavarcasam avarunddhe vaiśvadeveṣu [... au1 letterausjhjh] āhṇikaṃ varuṇapraghāseṣv āparāhṇikaṃ mahāhaviṣi paurvāhṇikaṃ śunāsīrya āparāhṇikam //
KaṭhĀ, 3, 4, 314.0 sapravargyaṃ jyotiṣṭomaṃ kuryāt //
KaṭhĀ, 3, 4, 318.0 pravargyasya vā etāni samṛddhyai gāyati //
KaṭhĀ, 3, 4, 341.0 cakṣuṣī vā ete pravargyasya yat sūryācandramasau //
KaṭhĀ, 3, 4, 349.0 tad āhur ṛṅmayo yajurmayas sāmamayo gharma iti yasyaiṣa pravṛjyamānaḥ pravargyaḥ //
KaṭhĀ, 3, 4, 359.0 apa vā etasya vaidyutaḥ pravargyaḥ krandate yasya mahāvīre pravṛjyamāne stanayati //
KaṭhĀ, 3, 4, 366.0 vajreṇa vā etasya pravargyo 'bhihanyate yasya mahāvīre pravṛjyamāne varṣati //
KaṭhĀ, 3, 4, 392.0 [... au1 letterausjhjh] pravargyeṇa pracariṣyan dīkṣitasya //
KaṭhĀ, 3, 4, 393.0 [... au1 letterausjhjh] pravargyaṃ saṃbharati //
KaṭhĀ, 3, 4, 412.0 [... au1 letterausjhjh] tad bahiṣṭāt [... au1 letterausjhjh] dvārāṇy apidhāya pravargyeṇa pracarati //