Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 18, 3.0 taṃ saṃbhṛtyāhatur brahman pravargyeṇa pracariṣyāmo hotar abhiṣṭuhīti //
AB, 3, 40, 7.0 payasā pravargye caranti payasā dākṣāyaṇayajñe pravargyam evānu dākṣāyaṇayajño 'gniṣṭomam apyeti //
AB, 3, 40, 7.0 payasā pravargye caranti payasā dākṣāyaṇayajñe pravargyam evānu dākṣāyaṇayajño 'gniṣṭomam apyeti //
Atharvaprāyaścittāni
AVPr, 6, 8, 6.0 aparāhṇikaś cet pravargyo 'bhyastam iyācchukro 'si divo 'chata iti juhuyād vyāhṛtibhiś ca //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 4, 2.1 udagayana āpūryamāṇapakṣe puṇye nakṣatre keśaśmaśru vāpayitvā pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśām upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhyaḥ āsanāni kalpayati //
BaudhGS, 3, 4, 3.1 agreṇāgniṃ pravargyāya kalpayāmi /
BaudhGS, 3, 4, 8.1 pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'bhyādhāya madantībhiḥ pravargyadevatābhyas tarpayati //
BaudhGS, 3, 4, 9.1 agreṇāgniṃ pravargyaṃ tarpayāmi /
BaudhGS, 3, 4, 14.1 athāpa upaspṛśya sarvāḥ pravargyadevatās tarpayāmīti //
BaudhGS, 3, 4, 20.1 pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'bhyādhāya madantībhiḥ pravargyadevatābhyas tarpayitvottamenānuvākena śāntiṃ kṛtvāthāstamita āditye grāmam āyānti //
BaudhGS, 3, 4, 22.1 atha prātar udita āditye grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvā vayaḥ suparṇāḥ iti vāso vimucyāthāsya ṣaṭtayam abhinidarśayati agnim apa ādityaṃ gāṃ brāhmaṇaṃ hiraṇyamiti //
BaudhGS, 3, 4, 23.1 trīn ādito darśayitvā yathopapādam itarāṇi darśayitvā pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'bhyādhāya madantībhiḥ pravargyadevatābhyas tarpayitvottamenānuvākena śāntiṃ kṛtvāthāsya vratacaryām upadiśet //
BaudhGS, 3, 4, 30.1 pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 4, 31.0 pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'bhyādhāya madantībhiḥ pravargyadevatābhyaḥ tarpayitvā catasra audumbarīḥ samidho 'pariśuṣkāgrā ghṛtābhyaktā abhyādhāpayan vācayati dyauḥ samid ity etaiḥ pratimantram //
BaudhGS, 3, 4, 33.1 pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'thābhyādhāya madantībhiḥ pravargyadevatābhyaḥ tarpayitvottamenānuvākena śāntiṃ kṛtvāthāsyādhyāye 'nadhyāyān upadiśet /
BaudhGS, 3, 4, 35.1 atha yadi laukikam anuvyāhared yatra kvacid yady aśāntikṛtaṃ paśyet punar eva śāntiṃ kṛtvādhīyīta cottamena pravargyāyopaniṣkramya nāpraviśya kāmam anyad adhīyītānyad adhīyīta //
Baudhāyanaśrautasūtra
BaudhŚS, 10, 23, 4.0 ātithyena pracarya prathamābhyāṃ pravargyopasadbhyāṃ pracarati //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 3, 9.0 evaṃ sadā pravargyopasadaḥ kuryāt //
Gopathabrāhmaṇa
GB, 1, 2, 16, 9.0 dve śīrṣe iti brahmaudanapravargyāv eva //
GB, 1, 4, 7, 4.0 ādityāt pravargyam //
GB, 1, 4, 8, 13.0 atha yat pravargyam upayanty ādityam eva tad devaṃ devatāṃ yajante //
GB, 2, 2, 6, 31.0 tad āhur na prathamayajñe pravargyaṃ kurvītānupanāmukā ha vā enam uttare yajñakratavo bhavantīti //
GB, 2, 2, 6, 34.0 apaśirasā ha vā eṣa yajñena yajate yo 'pravargyeṇa yajate //
GB, 2, 2, 6, 35.0 śiro ha vā etad yajñasya yat pravargyaḥ //
GB, 2, 2, 6, 36.0 tasmāt pravargyavataiva yājayen nāpravargyeṇa //
Jaiminīyaśrautasūtra
JaimŚS, 3, 11.0 atithyayā caritvā pravargyopasadbhyāṃ caranti //
JaimŚS, 5, 1.0 udvāsya pravargyam athainam āmantrayante //
JaimŚS, 5, 13.0 apareṇāsmiṃs tiṣṭhati pravargyaṃ yuñjanti //
JaimŚS, 24, 1.0 pravargye sāmnāṃ gānakālam upadekṣyāmaḥ //
JaimŚS, 24, 3.0 taṃ yadādhvaryuḥ saṃpreṣyati brahman pravargyeṇa pracariṣyāmo hotar gharmam abhiṣṭuhi prastotaḥ sāmāni gāyeti brahma jajñānam ity etayoḥ pūrvaṃ trir gāyati //
JaimŚS, 25, 7.0 pravargye ca yathāliṅgam upatiṣṭhet //
Kauṣītakibrāhmaṇa
KauṣB, 8, 8, 28.0 atha vai sute pravargya ity ācakṣate stute bahiṣpavamāne //
Kātyāyanaśrautasūtra
KātyŚS, 10, 1, 20.0 sapravargye dadhigharmaḥ //
Mānavagṛhyasūtra
MānGS, 1, 4, 14.1 śukriyasya pravargyakalpe niyamo vyākhyātas trayoviṃśaṃ tu saṃmīlya //
MānGS, 1, 23, 21.0 rahasyam adhyeṣyamāṇaḥ pravargyam //
Pañcaviṃśabrāhmaṇa
PB, 7, 5, 6.0 devā vai yaśaskāmāḥ sattram āsatāgnir indro vāyur makhas te 'bruvan yan no yaśa ṛchāt tan naḥ sahāsad iti teṣāṃ makhaṃ yaśa ārchat tad ādāyāpākrāmat tad asya prāsahāditsanta taṃ paryayatanta svadhanuḥ pratiṣṭabhyātiṣṭhat tasya dhanurārtnir ūrdhvā patitvā śiro 'chinat sa pravargyo 'bhavad yajño vai makho yat pravargyaṃ pravṛñjanti yajñasyaiva tacchiraḥ pratidadhati //
PB, 7, 5, 6.0 devā vai yaśaskāmāḥ sattram āsatāgnir indro vāyur makhas te 'bruvan yan no yaśa ṛchāt tan naḥ sahāsad iti teṣāṃ makhaṃ yaśa ārchat tad ādāyāpākrāmat tad asya prāsahāditsanta taṃ paryayatanta svadhanuḥ pratiṣṭabhyātiṣṭhat tasya dhanurārtnir ūrdhvā patitvā śiro 'chinat sa pravargyo 'bhavad yajño vai makho yat pravargyaṃ pravṛñjanti yajñasyaiva tacchiraḥ pratidadhati //
Taittirīyāraṇyaka
TĀ, 5, 1, 5.6 tat pravargyasya pravargyatvam /
TĀ, 5, 1, 5.6 tat pravargyasya pravargyatvam /
TĀ, 5, 1, 7.7 yat pravargyaḥ /
TĀ, 5, 1, 7.11 yat pravargyaṃ pravṛṇakti /
TĀ, 5, 1, 7.17 yat pravargyaḥ //
TĀ, 5, 3, 1.8 na pravargyaṃ cādityaṃ cāntareyāt /
TĀ, 5, 3, 2.5 tejaḥ pravargyaḥ /
TĀ, 5, 3, 2.10 yat pravargyaḥ //
TĀ, 5, 3, 7.4 yaḥ pravargyam anvīkṣate /
TĀ, 5, 4, 4.1 yat pravargyaḥ /
TĀ, 5, 4, 5.5 yat pravargyaḥ /
TĀ, 5, 4, 8.8 yat pravargyaḥ /
TĀ, 5, 4, 8.9 asau khalu vā ādityaḥ pravargyaḥ /
TĀ, 5, 6, 1.2 yat pravargyaḥ /
TĀ, 5, 6, 1.4 purastād upasadāṃ pravargyaṃ pravṛṇakti /
TĀ, 5, 6, 8.6 yat pravargyaḥ /
TĀ, 5, 6, 9.3 amuṃ caivādityaṃ pravargyaṃ ca saṃśāsti /
TĀ, 5, 7, 9.4 yat pravargyaḥ /
TĀ, 5, 8, 12.8 ye pravargyeṇa caranti /
TĀ, 5, 9, 2.5 yat pravargyaḥ /
TĀ, 5, 9, 2.6 asau khalu vā ādityaḥ pravargyaḥ /
TĀ, 5, 9, 7.3 yat pravargyaḥ /
TĀ, 5, 9, 11.3 īśvaro vai pravargyam udvāsayan /
TĀ, 5, 9, 11.12 yaḥ pravargyam udvāsayati /
TĀ, 5, 10, 2.7 eṣa ha tvai sākṣāt pravargyaṃ bhakṣayati /
TĀ, 5, 10, 2.8 yasyaivaṃ viduṣaḥ pravargyaḥ pravṛjyate /
TĀ, 5, 10, 3.1 tejaḥ pravargyaḥ /
TĀ, 5, 10, 3.5 yat pravargyaḥ /
TĀ, 5, 10, 4.9 jyotiḥ pravargyaḥ /
TĀ, 5, 10, 5.5 yat pravargyaḥ /
TĀ, 5, 11, 1.6 yat pravargyaḥ /
TĀ, 5, 11, 3.4 tāṃ devāḥ pravargyeṇaivānuvyabhavan /
TĀ, 5, 11, 3.5 pravargyeṇāpnuvan /
TĀ, 5, 11, 3.6 yac caturviṃśatiḥ kṛtvaḥ pravargyaṃ pravṛṇakti /
TĀ, 5, 11, 5.2 yat pravargyaḥ /
TĀ, 5, 11, 6.3 yat pravargyaḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ vā badhnīyāt //
Vaitānasūtra
VaitS, 1, 4, 23.3 pravargyo yājamānāni patnīmantrāś ca tat trayam /
VaitS, 1, 4, 23.5 pravargyācchauryam āpnoti yājamānena cāśiṣaḥ /
VaitS, 3, 3, 26.1 pravargyāya purastāddhomān hutvā gārhapatyaṃ dakṣiṇenopaviśati //
VaitS, 3, 3, 27.1 na prathamayajñe pravargyaṃ kurvīta /
Vārāhagṛhyasūtra
VārGS, 7, 17.0 rahasyamadhyeṣyatā pravargyaḥ //
VārGS, 7, 22.0 saṃvatsarāvaraḥ pravargyo bhavati //
Vārāhaśrautasūtra
VārŚS, 2, 2, 3, 25.1 vyavokṣaṇāntaṃ kṛtvottame pravargyānuvākyena gaṇena paścārdhe caturtham īdṛṅ ceti pañcamīm īdṛkṣāsa iti ṣaṣṭhīm indraṃ daivīr viśa iti saptamīm //
VārŚS, 2, 2, 5, 17.1 saṃsthitayoḥ pūrvāhṇikyoḥ pravargyopasador yenā ṛṣaya ity aṣṭāv upadadhāty aṣṭau ca lokaṃpṛṇāḥ //
Āpastambaśrautasūtra
ĀpŚS, 16, 24, 15.1 tayoḥ pravargye mantrau //
ĀpŚS, 17, 12, 14.0 stutasya stutam asīty atra pravargyam udvāsayati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 1.1 spṛṣṭvodakaṃ pravargyeṇa cariṣyatsūttareṇa kharaṃ parivrajya paścād asyopaviśya preṣito 'bhiṣṭuyād ṛgāvānam //
Śatapathabrāhmaṇa
ŚBM, 10, 2, 5, 3.4 tad vai yāvad evopasadbhiś caranti tāvat pravargyeṇa /
ŚBM, 10, 2, 5, 3.5 saṃvatsaram evopasadbhiś caranti saṃvatsaram pravargyeṇa //
ŚBM, 10, 2, 5, 4.2 ādityaḥ pravargyaḥ /
ŚBM, 10, 2, 5, 5.4 ādityaḥ pravargyaḥ /
ŚBM, 10, 2, 5, 6.4 ādityaḥ pravargyaḥ /
ŚBM, 10, 2, 5, 7.4 ādityaḥ pravargyaḥ /
ŚBM, 10, 2, 5, 8.4 ādityaḥ pravargyaḥ /
ŚBM, 10, 2, 5, 15.3 atha yat pravargyeṇa tad u tasminn ṛtāv ādityam pratiṣṭhāpayati /
Mahābhārata
MBh, 14, 90, 20.1 kṛtvā pravargyaṃ dharmajñā yathāvad dvijasattamāḥ /
Rāmāyaṇa
Rām, Bā, 13, 4.1 pravargyaṃ śāstrataḥ kṛtvā tathaivopasadaṃ dvijāḥ /
Matsyapurāṇa
MPur, 51, 39.1 pravargyaḥ kṣemavāṃścaiva ityaṣṭau ca prakīrtitāḥ /
Viṣṇusmṛti
ViSmṛ, 1, 8.2 upākarmoṣṭharuciraḥ pravargyāvartabhūṣaṇaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 13, 38.2 jihvā pravargyas tava śīrṣakaṃ kratoḥ satyāvasathyaṃ citayo 'savo hi te //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 8.0 digbhyaḥ pravargyas saṃbhriyate //
KaṭhĀ, 2, 1, 9.0 digbhya eva pravargyaṃ saṃbharati //
KaṭhĀ, 2, 1, 11.0 vanaspatibhir vai pravargyas saṃbhriyate //
KaṭhĀ, 2, 1, 12.0 vanaspatibhir eva pravargyaṃ saṃbharati //
KaṭhĀ, 2, 1, 18.0 araṇye pravargyas saṃbhriyate //
KaṭhĀ, 2, 1, 25.0 vācā pravargyas saṃbhriyate //
KaṭhĀ, 2, 1, 26.0 vācaiva pravargyaṃ saṃbharati //
KaṭhĀ, 2, 2, 1.0 brahman pravargyeṇa pracariṣyāma ity adhvaryur brahmāṇam āmantrayate //
KaṭhĀ, 2, 5-7, 18.0 tābhir vā eṣa pravargye saṃgacchate //
KaṭhĀ, 2, 5-7, 19.0 tābhir eva pravargyaṃ saṃgamayati //
KaṭhĀ, 2, 5-7, 21.0 teṣu vā evainam pravargye saṃgamayati //
KaṭhĀ, 2, 5-7, 49.0 tā abrūtām vāryaṃ vṛṇāvahai āvayor eva pravargyo bhavatv iti //
KaṭhĀ, 2, 5-7, 107.0 devāś ca vā asurāś ca samāvad eva pravargye 'kurvata //
KaṭhĀ, 2, 5-7, 109.0 te 'surā upāṃśu pravargyeṇācaran //
KaṭhĀ, 2, 5-7, 111.0 uccair devāḥ pravargyeṇācaran //
KaṭhĀ, 3, 2, 5.0 cakṣuṣī vā ete pravargyasya yat sūryācandramasau //
KaṭhĀ, 3, 4, 153.0 sa pravargyo 'bhavat //
KaṭhĀ, 3, 4, 156.0 yat pravṛjyate tasmāt pravargyaḥ //
KaṭhĀ, 3, 4, 157.0 tasmād yas sapravargyeṇa yajñena yajate rudrasya śira upadadhāti //
KaṭhĀ, 3, 4, 162.0 yat prāvṛñjata tasmāt pravargyāṇi tasmāt pravargyaḥ //
KaṭhĀ, 3, 4, 163.0 tasmād yas sapravargyeṇa yajñena yajate mukhyo brahmavarcasī bhavati //
KaṭhĀ, 3, 4, 218.0 śiro vā etad yajñasya yat pravargyaḥ //
KaṭhĀ, 3, 4, 238.0 te devā etena nāmadheyena priyeṇa dhāmnopahvayan yat pravargyaḥ //
KaṭhĀ, 3, 4, 244.0 sa vāsavyas saubhaga [... au1 letterausjhjh] devāś ca vā asurāś ca samāvad eva pravargye 'kurvata //
KaṭhĀ, 3, 4, 249.0 yat pravargyam etair avakāśair avekṣate bhavati prajāvān paśumān madhavyo bhavati //
KaṭhĀ, 3, 4, 256.0 prajāvān paśumān bhavati ya evaṃ veda yaḥ pravargyopaniṣadaṃ veda //
KaṭhĀ, 3, 4, 282.0 yaṃ kāmayate tejasvī bhūyāsam brahmavarcasī bhūyāsam iti tasyaitam uduhya mādhyandine savane pravargyeṇa careta //
KaṭhĀ, 3, 4, 283.0 tejo vai brahmavarcasaṃ pravargyaḥ //
KaṭhĀ, 3, 4, 305.0 [... au1 letterausjhjh] na pravargyasya [... au1 letterausjhjh] brahmavarcasam avarunddhe vaiśvadeveṣu [... au1 letterausjhjh] āhṇikaṃ varuṇapraghāseṣv āparāhṇikaṃ mahāhaviṣi paurvāhṇikaṃ śunāsīrya āparāhṇikam //
KaṭhĀ, 3, 4, 314.0 sapravargyaṃ jyotiṣṭomaṃ kuryāt //
KaṭhĀ, 3, 4, 318.0 pravargyasya vā etāni samṛddhyai gāyati //
KaṭhĀ, 3, 4, 341.0 cakṣuṣī vā ete pravargyasya yat sūryācandramasau //
KaṭhĀ, 3, 4, 349.0 tad āhur ṛṅmayo yajurmayas sāmamayo gharma iti yasyaiṣa pravṛjyamānaḥ pravargyaḥ //
KaṭhĀ, 3, 4, 359.0 apa vā etasya vaidyutaḥ pravargyaḥ krandate yasya mahāvīre pravṛjyamāne stanayati //
KaṭhĀ, 3, 4, 366.0 vajreṇa vā etasya pravargyo 'bhihanyate yasya mahāvīre pravṛjyamāne varṣati //
KaṭhĀ, 3, 4, 392.0 [... au1 letterausjhjh] pravargyeṇa pracariṣyan dīkṣitasya //
KaṭhĀ, 3, 4, 393.0 [... au1 letterausjhjh] pravargyaṃ saṃbharati //
KaṭhĀ, 3, 4, 412.0 [... au1 letterausjhjh] tad bahiṣṭāt [... au1 letterausjhjh] dvārāṇy apidhāya pravargyeṇa pracarati //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 9, 1.0 apravargyaḥ prathamayajñaḥ //
ŚāṅkhŚS, 5, 10, 35.0 sutye vāhany āgnīdhrīye pravargyaḥ stute bahiṣpavamāne mādhyandine ca //
ŚāṅkhŚS, 5, 10, 36.0 prastare nihnutyopasadā caranti sapravargye pravargyaṃ saṃsthāpya //
ŚāṅkhŚS, 5, 10, 36.0 prastare nihnutyopasadā caranti sapravargye pravargyaṃ saṃsthāpya //
ŚāṅkhŚS, 5, 12, 1.0 agnipraṇayanam apravargye //
ŚāṅkhŚS, 5, 12, 2.0 mahāvīrapātrodvāsanaṃ sapravargye //