Occurrences

Atharvaprāyaścittāni
Gopathabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Taittirīyāraṇyaka
Vaitānasūtra
Vārāhagṛhyasūtra
Śatapathabrāhmaṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 6, 8, 6.0 aparāhṇikaś cet pravargyo 'bhyastam iyācchukro 'si divo 'chata iti juhuyād vyāhṛtibhiś ca //
Gopathabrāhmaṇa
GB, 2, 2, 6, 35.0 śiro ha vā etad yajñasya yat pravargyaḥ //
Pañcaviṃśabrāhmaṇa
PB, 7, 5, 6.0 devā vai yaśaskāmāḥ sattram āsatāgnir indro vāyur makhas te 'bruvan yan no yaśa ṛchāt tan naḥ sahāsad iti teṣāṃ makhaṃ yaśa ārchat tad ādāyāpākrāmat tad asya prāsahāditsanta taṃ paryayatanta svadhanuḥ pratiṣṭabhyātiṣṭhat tasya dhanurārtnir ūrdhvā patitvā śiro 'chinat sa pravargyo 'bhavad yajño vai makho yat pravargyaṃ pravṛñjanti yajñasyaiva tacchiraḥ pratidadhati //
Taittirīyāraṇyaka
TĀ, 5, 1, 7.7 yat pravargyaḥ /
TĀ, 5, 1, 7.17 yat pravargyaḥ //
TĀ, 5, 3, 2.5 tejaḥ pravargyaḥ /
TĀ, 5, 3, 2.10 yat pravargyaḥ //
TĀ, 5, 4, 4.1 yat pravargyaḥ /
TĀ, 5, 4, 5.5 yat pravargyaḥ /
TĀ, 5, 4, 8.8 yat pravargyaḥ /
TĀ, 5, 4, 8.9 asau khalu vā ādityaḥ pravargyaḥ /
TĀ, 5, 6, 1.2 yat pravargyaḥ /
TĀ, 5, 6, 8.6 yat pravargyaḥ /
TĀ, 5, 7, 9.4 yat pravargyaḥ /
TĀ, 5, 9, 2.5 yat pravargyaḥ /
TĀ, 5, 9, 2.6 asau khalu vā ādityaḥ pravargyaḥ /
TĀ, 5, 9, 7.3 yat pravargyaḥ /
TĀ, 5, 10, 2.8 yasyaivaṃ viduṣaḥ pravargyaḥ pravṛjyate /
TĀ, 5, 10, 3.1 tejaḥ pravargyaḥ /
TĀ, 5, 10, 3.5 yat pravargyaḥ /
TĀ, 5, 10, 4.9 jyotiḥ pravargyaḥ /
TĀ, 5, 10, 5.5 yat pravargyaḥ /
TĀ, 5, 11, 1.6 yat pravargyaḥ /
TĀ, 5, 11, 5.2 yat pravargyaḥ /
TĀ, 5, 11, 6.3 yat pravargyaḥ /
Vaitānasūtra
VaitS, 1, 4, 23.3 pravargyo yājamānāni patnīmantrāś ca tat trayam /
Vārāhagṛhyasūtra
VārGS, 7, 17.0 rahasyamadhyeṣyatā pravargyaḥ //
VārGS, 7, 22.0 saṃvatsarāvaraḥ pravargyo bhavati //
Śatapathabrāhmaṇa
ŚBM, 10, 2, 5, 4.2 ādityaḥ pravargyaḥ /
ŚBM, 10, 2, 5, 5.4 ādityaḥ pravargyaḥ /
ŚBM, 10, 2, 5, 6.4 ādityaḥ pravargyaḥ /
ŚBM, 10, 2, 5, 7.4 ādityaḥ pravargyaḥ /
ŚBM, 10, 2, 5, 8.4 ādityaḥ pravargyaḥ /
Matsyapurāṇa
MPur, 51, 39.1 pravargyaḥ kṣemavāṃścaiva ityaṣṭau ca prakīrtitāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 13, 38.2 jihvā pravargyas tava śīrṣakaṃ kratoḥ satyāvasathyaṃ citayo 'savo hi te //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 8.0 digbhyaḥ pravargyas saṃbhriyate //
KaṭhĀ, 2, 1, 11.0 vanaspatibhir vai pravargyas saṃbhriyate //
KaṭhĀ, 2, 1, 18.0 araṇye pravargyas saṃbhriyate //
KaṭhĀ, 2, 1, 25.0 vācā pravargyas saṃbhriyate //
KaṭhĀ, 2, 5-7, 49.0 tā abrūtām vāryaṃ vṛṇāvahai āvayor eva pravargyo bhavatv iti //
KaṭhĀ, 3, 4, 153.0 sa pravargyo 'bhavat //
KaṭhĀ, 3, 4, 156.0 yat pravṛjyate tasmāt pravargyaḥ //
KaṭhĀ, 3, 4, 162.0 yat prāvṛñjata tasmāt pravargyāṇi tasmāt pravargyaḥ //
KaṭhĀ, 3, 4, 218.0 śiro vā etad yajñasya yat pravargyaḥ //
KaṭhĀ, 3, 4, 238.0 te devā etena nāmadheyena priyeṇa dhāmnopahvayan yat pravargyaḥ //
KaṭhĀ, 3, 4, 283.0 tejo vai brahmavarcasaṃ pravargyaḥ //
KaṭhĀ, 3, 4, 349.0 tad āhur ṛṅmayo yajurmayas sāmamayo gharma iti yasyaiṣa pravṛjyamānaḥ pravargyaḥ //
KaṭhĀ, 3, 4, 359.0 apa vā etasya vaidyutaḥ pravargyaḥ krandate yasya mahāvīre pravṛjyamāne stanayati //
KaṭhĀ, 3, 4, 366.0 vajreṇa vā etasya pravargyo 'bhihanyate yasya mahāvīre pravṛjyamāne varṣati //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 9, 1.0 apravargyaḥ prathamayajñaḥ //
ŚāṅkhŚS, 5, 10, 35.0 sutye vāhany āgnīdhrīye pravargyaḥ stute bahiṣpavamāne mādhyandine ca //