Occurrences

Mṛgendraṭīkā

Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 3.0 codaneti kriyāyāḥ pravartakaṃ vacanam āhuḥ tadāmnāto dharmaḥ kim iti nānuṣṭhīyate codanaiva hi dharme pramāṇaṃ pramāṇam eva codanā ity evam anyayogāyogavyavacchedanena tataḥ pravartamānānām aihikasyāmutrikasya ca phalasyāvisaṃvādāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 1.0 itthaṃpratipāditasvarūpam etat karma māyādikālāgnyantādhvavartidehendriyārthapravartakam ityatraivāsya prabhaviṣṇutā māyordhvaṃ praśamanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 7.2, 1.0 devanāt dyotanādvā devā indriyāṇi teṣāṃ pravartakamudyojakam āśusaṃcaraṇaśīlaṃ saṃkalpaguṇaṃ ca mano boddhavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 4.0 tato nūnameṣāṃ pravartakaṃ kimapyasti //