Occurrences

Baudhāyanadharmasūtra
Vārāhaśrautasūtra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇusmṛti
Garuḍapurāṇa
Mṛgendraṭīkā
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 7.2 kṛcchraṃ cāndrāyaṇaṃ caiva lohitasya pravartane /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 73.1 some krīte havirdhānapravartane ca //
Aṣṭasāhasrikā
ASāh, 3, 30.4 tathā abhisaṃbuddhānāṃ ca dharmacakrapravartanaṃ drakṣyati bahūṃś ca bodhisattvāneva drakṣyati imāmeva prajñāpāramitāṃ saṃgāyamānān prajñāpāramitāsaṃgītiratān evaṃ sarvajñatā parigrahītavyā evaṃ buddhakṣetraṃ viśodhayitavyam ityupāyakauśalaṃ ca upadiśataḥ /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 9, 4.1 atha khalu saṃbahulāni devaputrasahasrāṇi antarīkṣe kilakilāprakṣveḍitena cailavikṣepānakārṣuḥ dvitīyaṃ batedaṃ dharmacakrapravartanaṃ jambūdvīpe paśyāma iti cāvocan /
ASāh, 9, 4.2 atha khalu bhagavānāyuṣmantaṃ subhūtiṃ sthavirametadavocat nedaṃ subhūte dvitīyaṃ dharmacakrapravartanaṃ nāpi kasyaciddharmasya pravartanaṃ vā nivartanaṃ vā /
ASāh, 9, 4.2 atha khalu bhagavānāyuṣmantaṃ subhūtiṃ sthavirametadavocat nedaṃ subhūte dvitīyaṃ dharmacakrapravartanaṃ nāpi kasyaciddharmasya pravartanaṃ vā nivartanaṃ vā /
Buddhacarita
BCar, 12, 106.1 dhyānapravartanāddharmāḥ prāpyante yairavāpyate /
Carakasaṃhitā
Ca, Sū., 12, 8.4 prakṛtibhūtasya khalvasya loke carataḥ karmāṇīmāni bhavanti tadyathā dharaṇīdhāraṇaṃ jvalanojjvālanam ādityacandranakṣatragrahagaṇānāṃ saṃtānagatividhānaṃ sṛṣṭiśca meghānām apāṃ visargaḥ pravartanaṃ srotasāṃ puṣpaphalānāṃ cābhinirvartanam udbhedanaṃ caudbhidānām ṛtūnāṃ pravibhāgaḥ vibhāgo dhātūnāṃ dhātumānasaṃsthānavyaktiḥ bījābhisaṃstāraḥ śasyābhivardhanam avikledopaśoṣaṇe avaikārikavikāraśceti /
Ca, Sū., 16, 5.2 hṛdvarṇaśuddhiḥ kṣuttṛṣṇā kāle vegapravartanam //
Ca, Sū., 21, 48.2 indriyāṇāmasāmarthyaṃ viṣavegapravartanam //
Ca, Nid., 6, 8.3 athāsya śukrakṣayācchoṇitapravartanācca sandhayaḥ śithilībhavanti raukṣyamupajāyate bhūyaḥ śarīraṃ daurbalyamāviśati vāyuḥ prakopamāpadyate sa prakupito vaśikaṃ śarīramanusarpannudīrya śleṣmapitte pariśoṣayati māṃsaśoṇite pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau ca pittaśleṣmotkleśāt pratilomagatvācca vāyurjvaraṃ kāsaṃ śvāsaṃ svarabhedaṃ pratiśyāyaṃ copajanayati sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 7, 11.1 devādiprakopanimittenāgantukonmādena puraskṛtasyemāni pūrvarūpāṇi bhavanti tadyathā devagobrāhmaṇatapasvināṃ hiṃsārucitvaṃ kopanatvaṃ nṛśaṃsābhiprāyatā aratiḥ ojovarṇacchāyābalavapuṣām upataptiḥ svapne ca devādibhir abhibhartsanaṃ pravartanaṃ ceti tato 'nantaram unmādābhinirvṛttiḥ //
Ca, Śār., 1, 109.1 buddhyā viṣamavijñānaṃ viṣamaṃ ca pravartanam /
Ca, Cik., 3, 88.2 mohaḥ kāso 'rucistṛṣṇā śleṣmapittapravartanam //
Lalitavistara
LalVis, 4, 4.111 abhiṣekabhūmir dharmālokamukham avakramaṇajanmābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradhvaṃsanabodhivibodhanadharmacakrapravartanamahāparinirvāṇasaṃdarśanatāyai saṃvartate /
LalVis, 5, 27.2 ko 'smākaṃ mārṣā utsahate bodhisattvaṃ satatasamitam anubaddhum avakramaṇagarbhasthānajanmayauvanabhūmidārakakrīḍāntaḥpuranāṭakasaṃdarśanābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇabodhyabhisaṃbodhanadharmacakrapravartanaṃ yāvanmahāparinirvāṇāddhitacittatayā snigdhacittatayā priyacittatayā maitracittatayā saumyacittatayā tasyāṃ velāyāmimāṃ gāthāmabhāṣata /
Mahābhārata
MBh, 2, 18, 25.1 īśau hi tau mahātmānau sarvakāryapravartane /
MBh, 3, 242, 3.2 ājñāpayāmāsa nṛpaḥ kraturājapravartanam //
MBh, 5, 130, 17.3 pravartanād dvāparasya yathābhāgam upāśnute //
MBh, 12, 70, 27.1 pravartanād dvāparasya yathābhāgam upāśnute /
MBh, 12, 70, 27.2 kaleḥ pravartanād rājā pāpam atyantam aśnute //
MBh, 12, 294, 34.3 ekatvaṃ pralaye cāsya bahutvaṃ ca pravartanāt //
MBh, 12, 306, 72.1 matsyevodakam anveti pravartati pravartanāt /
MBh, 12, 322, 47.1 asya pravartanāccaiva prajāvanto bhaviṣyatha /
MBh, 14, 18, 17.1 pravartanaṃ śubhānāṃ ca tat satāṃ vṛttam ucyate /
Manusmṛti
ManuS, 11, 63.1 sarvākāreṣv adhīkāro mahāyantrapravartanam /
Nyāyasūtra
NyāSū, 4, 2, 40.0 kṣudādibhiḥ pravartanācca //
Rāmāyaṇa
Rām, Yu, 96, 4.2 gativegaṃ samāpannau pravartananivartane //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 11, 1.2 utsāhocchvāsaniśvāsaceṣṭāvegapravartanaiḥ //
AHS, Sū., 30, 36.1 gude viśeṣād viṇmūtrasaṃrodho 'tipravartanam /
AHS, Nidānasthāna, 2, 28.2 gītanartanahāsyādivikṛtehāpravartanam //
AHS, Nidānasthāna, 3, 27.1 romaharṣo ghanasnigdhaśvetaśleṣmapravartanam /
AHS, Nidānasthāna, 8, 28.2 bhinnāmaśleṣmasaṃsṛṣṭaguruvarcaḥpravartanam //
AHS, Nidānasthāna, 11, 28.2 dhāraṇeraṇabhārādhvaviṣamāṅgapravartanaiḥ //
AHS, Nidānasthāna, 13, 46.2 tṛṣṇātiyogād vegānāṃ viṣamaṃ ca pravartanāt //
AHS, Nidānasthāna, 16, 49.1 apāne sakaphaṃ mūtraśakṛtaḥ syāt pravartanam /
AHS, Utt., 3, 10.1 vinamya jṛmbhamāṇasya śakṛnmūtrapravartanam /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 7.4 tathā chardyāṃ chardanam atīsāre'nulomanaṃ madātyaye madyapānaṃ tucchadagdhe'gnipratapanaṃ pitte'ntargūḍhe vimārgage vā svedaḥ kaṭvamlalavaṇatīkṣṇoṣṇābhyavahāraśca bahiḥpravartanāya svamārgāpādanāya ca /
Daśakumāracarita
DKCar, 2, 2, 275.1 śīlaṃ hi madonmādayoramārgeṇāpyucitakarmasveva pravartanam //
Divyāvadāna
Divyāv, 18, 327.1 tena ca mahāśreṣṭhinā tasya stūpasya caturbhiḥ pārśvaiścatvāro dvārakoṣṭhakā māpitāḥ caturbhiḥ pārśvaiścatvāri mahācaityāni kāritāni tadyathā jātirabhisambodhirdharmacakrapravartanaṃ parinirvāṇam //
Kāmasūtra
KāSū, 1, 2, 7.1 alaukikatvād adṛṣṭārthatvād apravṛttānāṃ yajñādīnāṃ śāstrāt pravartanam laukikatvād dṛṣṭārthatvācca pravṛttebhyaśca māṃsabhakṣaṇādibhyaḥ śāstrād eva nivāraṇaṃ dharmaḥ //
KāSū, 6, 1, 1.2 ratitaḥ pravartanaṃ svābhāvikaṃ kṛtrimam arthārtham /
KāSū, 6, 5, 24.1 devakulataḍāgārāmāṇām karaṇam sthalīnām agnicaityānāṃ nibandhanam gosahasrāṇāṃ pātrāntaritaṃ brāhmaṇebhyo dānam devatānāṃ pūjopahārapravartanam tadvyayasahiṣṇor vā dhanasya parigrahaṇam ityuttamagaṇikānāṃ lābhātiśayaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 650.2 darśanād vṛttanaṣṭasya tathāsatyapravartanāt //
Kūrmapurāṇa
KūPur, 1, 27, 48.2 yajñapravartanaṃ caiva paśuhiṃsāvivarjitam //
Liṅgapurāṇa
LiPur, 1, 2, 45.1 vainyena pṛthunā bhūmeḥ purā dohapravartanam /
LiPur, 1, 8, 12.1 ātmavat sarvabhūtānāṃ hitāyaiva pravartanam /
LiPur, 1, 9, 48.2 pralayaścādhikāraś ca lokavṛttapravartanam //
LiPur, 1, 39, 51.1 yajñapravartanaṃ caiva tretāyāmabhavatkramāt /
LiPur, 1, 89, 37.2 atihāsam avaṣṭambhaṃ līlāsvecchāpravartanam //
Matsyapurāṇa
MPur, 143, 1.2 kathaṃ tretāyugamukhe yajñasyāsītpravartanam /
MPur, 143, 35.1 evaṃ vivādaḥ sumahān yajñasyāsītpravartane /
MPur, 143, 42.1 yajñapravartanaṃ hyevamāsītsvāyambhuve'ntare /
Nāradasmṛti
NāSmṛ, 2, 11, 15.2 toyapravartanāt kheyo bandhyaḥ syāt tannivartanāt //
NāSmṛ, 2, 13, 36.2 jñātibhir bhāgalekhyaiś ca pṛthakkāryapravartanāt //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 101.2 mano hi mūlaṃ sarveṣāmindriyāṇāṃ pravartane /
Suśrutasaṃhitā
Su, Sū., 29, 68.2 unmāde rākṣasaiḥ pretair apasmāre pravartanam //
Su, Utt., 24, 5.1 śirogurutvaṃ kṣavathoḥ pravartanaṃ tathāṅgamardaḥ parihṛṣṭaromatā /
Su, Utt., 39, 49.1 śirograhaḥ pratiśyāyaḥ kāsaḥ svedapravartanam /
Su, Utt., 58, 25.2 picchilaṃ saṃhataṃ śvetaṃ tathā kṛcchrapravartanam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 18.2, 1.5 yugapad ekakālaṃ na yugapad ayugapat pravartanam /
Viṣṇusmṛti
ViSmṛ, 37, 23.1 mahāyantrapravartanam //
Garuḍapurāṇa
GarPur, 1, 15, 69.1 hrīpravartanaśīlaśca yatīnāṃ ca hite rataḥ /
GarPur, 1, 147, 13.2 gītanartanahāsyādiḥ prakṛtehāpravartanam //
GarPur, 1, 149, 9.2 romaharṣo dhanasnigdhaṃ śleṣmaṇāṃ ca pravartanam //
GarPur, 1, 159, 14.1 annasya kaphasaṃśleṣātprāyastatra pravartanam /
GarPur, 1, 160, 56.2 agnivarṇabalabhraṃśo vegānāṃ vā pravartanam //
GarPur, 1, 163, 4.1 tṛṣṇābhiyogādvegānāṃ viṣamācca pravartanāt /
GarPur, 1, 167, 46.2 apāne sakalaṃ mūtraṃ śakṛtaḥ syāt pravartanam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 3.0 viśvasya jagato nimittaṃ pravartanaheturātmā tadbhogasādhanāya tanukaraṇabhuvanādīnāmutpatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 9.0 tathāhi bhoktuḥ puṃsaḥ āmrādisaurabhānubhavatas tadanveṣaṇodyamaḥ tataścāmrāḥ santīti śravaṇāt tatra pravartanaṃ dṛśā taddarśanaṃ rasanena cāsvādanam ityekaviniyogitvam indriyāṇām anumānam api bhavatpakṣe na yuktam abhyupagantum ānarthakyabhayāt //
Skandapurāṇa
SkPur, 5, 8.3 varṇāśramavyavasthānaṃ yajñānāṃ ca pravartanam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 8.2, 1.0 ayaṃ laukikaḥ puruṣa icchaiva nodanaṃ pratodastasya prerakatvena karaṇapravartanārthavyāpāraṇāya yasmān na pravartate api tu ātmanaś cidrūpasya yad balaṃ spandatattvātmakaṃ tatsparśāt tatkṛtāt kiyanmātrād āveśāt tatsamo bhavet ahaṃtārasavipruḍabhiṣekādacetano 'pi cetanatām āsādayatyeva //
Tantrāloka
TĀ, 4, 23.1 na tu saṃtoṣataḥ sveṣu bhogeṣvāśīḥpravartanāt /
TĀ, 4, 180.2 tadasyāḥ saṃvido devyā yatra kvāpi pravartanam //
TĀ, 11, 99.1 niyateścirarūḍhāyāḥ samucchedātpravartanāt /
Ānandakanda
ĀK, 1, 23, 170.1 adhobhāgaṃ tathordhvaṃ ca bhūyo bhūyaḥ pravartanam /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 109.2, 3.0 viṣamapravartanaṃ ca prajñāparādhakāryatvena prajñāparādhaśabdenocyate //
ĀVDīp zu Ca, Śār., 1, 109.2, 4.0 manaso gocaraṃ hi taditi tadviṣamapravartanaṃ viṣamajñānaṃ ca manaḥkāryaprajñāviṣayatvena manaso gocaramityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 109.2, 5.0 viṣamapravartanaṃ ca manogocarajanyatvenopacārād uktaṃ visadṛśamanoviṣayajñānād viṣamavāgdehapravṛttir api bhavati //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 29.1, 2.0 alpaviṣayasya śāsanakartṝṇāṃ rājñāṃ lokamātur anugraheṇa paripūritānāṃ sīdhugrahaṇena vilāsānubhavaḥ vilāsānām anubhavanaṃ sārvakālikam na surathavaiśyādīnāṃ matam anusṛtya pravartanam ity arthaḥ //
Haribhaktivilāsa
HBhVil, 2, 161.1 sarveṣāṃ puṇyakāryāṇāṃ svāmidṛṣṭyā pravartanam /
Mugdhāvabodhinī
MuA zu RHT, 3, 29.1, 4.0 punaḥ sūkṣmagatiḥ sūkṣmā gatir gamanaṃ pravartanaṃ vā yasya saḥ dhūmarūpāvalokanatvāt //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 54.1 atha khalu bhikṣavaste ṣoḍaśa rājakumārāḥ kumārabhūtā eva bālakās taṃ bhagavantaṃ mahābhijñājñānābhimukhaṃ tathāgatamarhantaṃ samyaksaṃbuddhamābhiḥ sārūpyābhir gāthābhiḥ saṃmukhamabhiṣṭutya taṃ bhagavantamadhyeṣante sma dharmacakrapravartanatāyai /
SDhPS, 7, 73.1 adrākṣuḥ khalu punasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu bhikṣavaste mahābrahmāṇaḥ paścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 102.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttarapaścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 130.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttaraṃ digbhāgaṃ taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 159.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇo 'dhodigbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 115.2 ayuktaṃ yācitaṃ vyāsa vimārge yatpravartanam /
SkPur (Rkh), Revākhaṇḍa, 172, 24.2 kriyāpravartanāc cādya kiṃ kāryaṃ me maharṣayaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 13, 1.0 havirdhānapravartanāyāmantritaḥ //