Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Nāradasmṛti
Garuḍapurāṇa
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 12, 106.1 dhyānapravartanāddharmāḥ prāpyante yairavāpyate /
Carakasaṃhitā
Ca, Nid., 6, 8.3 athāsya śukrakṣayācchoṇitapravartanācca sandhayaḥ śithilībhavanti raukṣyamupajāyate bhūyaḥ śarīraṃ daurbalyamāviśati vāyuḥ prakopamāpadyate sa prakupito vaśikaṃ śarīramanusarpannudīrya śleṣmapitte pariśoṣayati māṃsaśoṇite pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau ca pittaśleṣmotkleśāt pratilomagatvācca vāyurjvaraṃ kāsaṃ śvāsaṃ svarabhedaṃ pratiśyāyaṃ copajanayati sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati /
Mahābhārata
MBh, 5, 130, 17.3 pravartanād dvāparasya yathābhāgam upāśnute //
MBh, 12, 70, 27.1 pravartanād dvāparasya yathābhāgam upāśnute /
MBh, 12, 70, 27.2 kaleḥ pravartanād rājā pāpam atyantam aśnute //
MBh, 12, 294, 34.3 ekatvaṃ pralaye cāsya bahutvaṃ ca pravartanāt //
MBh, 12, 306, 72.1 matsyevodakam anveti pravartati pravartanāt /
MBh, 12, 322, 47.1 asya pravartanāccaiva prajāvanto bhaviṣyatha /
Nyāyasūtra
NyāSū, 4, 2, 40.0 kṣudādibhiḥ pravartanācca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 13, 46.2 tṛṣṇātiyogād vegānāṃ viṣamaṃ ca pravartanāt //
Kātyāyanasmṛti
KātySmṛ, 1, 650.2 darśanād vṛttanaṣṭasya tathāsatyapravartanāt //
Nāradasmṛti
NāSmṛ, 2, 11, 15.2 toyapravartanāt kheyo bandhyaḥ syāt tannivartanāt //
NāSmṛ, 2, 13, 36.2 jñātibhir bhāgalekhyaiś ca pṛthakkāryapravartanāt //
Garuḍapurāṇa
GarPur, 1, 163, 4.1 tṛṣṇābhiyogādvegānāṃ viṣamācca pravartanāt /
Tantrāloka
TĀ, 4, 23.1 na tu saṃtoṣataḥ sveṣu bhogeṣvāśīḥpravartanāt /
TĀ, 11, 99.1 niyateścirarūḍhāyāḥ samucchedātpravartanāt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 172, 24.2 kriyāpravartanāc cādya kiṃ kāryaṃ me maharṣayaḥ //