Occurrences

Śāṅkhāyanagṛhyasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Mṛgendratantra
Mṛgendraṭīkā

Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 8, 5.1 sarvāś cāvṛto dakṣiṇataḥpravṛttaya udaksaṃsthā bhavanti //
Buddhacarita
BCar, 11, 68.2 latā ivāmbhodharavṛṣṭitāḍitāḥ pravṛttayaḥ sarvagatā hi cañcalāḥ //
Carakasaṃhitā
Ca, Sū., 28, 35.1 sukhārthāḥ sarvabhūtānāṃ matāḥ sarvāḥ pravṛttayaḥ /
Ca, Sū., 28, 35.2 jñānājñānaviśeṣāttu mārgāmārgapravṛttayaḥ //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Mahābhārata
MBh, 3, 198, 69.3 satye kṛtvā pratiṣṭhāṃ tu pravartante pravṛttayaḥ //
MBh, 12, 154, 21.1 sarvā grāmyāstathāraṇyā yāśca loke pravṛttayaḥ /
MBh, 12, 172, 11.1 svabhāvād eva saṃdṛśya vartamānāḥ pravṛttayaḥ /
MBh, 12, 183, 9.2 iha khalvamuṣmiṃśca loke sarvārambhapravṛttayaḥ sukhārthā abhidhīyante /
MBh, 12, 261, 53.3 na hy avijñāya śāstrārthaṃ pravartante pravṛttayaḥ //
MBh, 13, 1, 47.1 pravṛttayaśca yā loke tathaiva ca nivṛttayaḥ /
MBh, 13, 68, 16.2 sarvasyaivāṃśabhāg dātā tannimittaṃ pravṛttayaḥ //
MBh, 13, 123, 3.1 yānīhāgamaśāstrāṇi yāśca kāścit pravṛttayaḥ /
MBh, 14, 50, 36.2 pravṛttayaśca yāḥ sarvāḥ paśyanti pariṇāmajāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 20.1 sukhārthāḥ sarvabhūtānāṃ matāḥ sarvāḥ pravṛttayaḥ /
Kumārasaṃbhava
KumSaṃ, 6, 26.1 viditaṃ vo yathā svārthā na me kāścit pravṛttayaḥ /
Kāvyālaṃkāra
KāvyAl, 1, 48.1 viḍvarcoviṣṭhitaklinnachinnavāntapravṛttayaḥ /
Kūrmapurāṇa
KūPur, 1, 2, 27.2 ādau vedamayī bhūtā yataḥ sarvāḥ pravṛttayaḥ //
KūPur, 1, 4, 19.2 ātmā ca pudgalo jīvo yataḥ sarvāḥ pravṛttayaḥ //
Matsyapurāṇa
MPur, 47, 219.1 yasmātpravṛttayaścāsya saṃkāśād abhisaṃdhitāḥ /
MPur, 144, 40.1 rājānaḥ śūdrabhūyiṣṭhāḥ pāṣaṇḍānāṃ pravṛttayaḥ /
Nāṭyaśāstra
NāṭŚ, 6, 10.1 rasā bhāvā hyabhinayāḥ dharmī vṛttipravṛttayaḥ /
NāṭŚ, 6, 26.1 pāñcālamadhyamā ceti vijñeyāstu pravṛttayaḥ /
Viṣṇupurāṇa
ViPur, 6, 5, 25.1 ajñānaṃ tāmaso bhāvaḥ kāryārambhāpravṛttayaḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 14.2 sa ced amūlo bhūtānāṃ hatāḥ sarvāḥ pravṛttayaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 5.0 atha nirmūlo yaḥ pravādaḥ sa cen mithyārūpaḥ tad apy ayuktaṃ yasmād evaṃ kalpyamāne bhūtānāṃ sarvāḥ pravṛttayo vyāhanyeran //