Occurrences

Arthaśāstra
Lalitavistara
Saṅghabhedavastu
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kātyāyanasmṛti
Kūrmapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Parāśaradharmasaṃhitā

Arthaśāstra
ArthaŚ, 1, 11, 4.1 pravrajyāpratyavasitaḥ prajñāśaucayukta udāsthitaḥ //
Lalitavistara
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Saṅghabhedavastu
SBhedaV, 1, 186.0 tena khalu samayena anyatamasminn āśramapade kṛṣṇadvaipāyano nāma ṛṣiḥ prativasati tato gautamaḥ kumāro rājñā samanujñāto hṛṣṭatuṣṭapramudita udagraprītisaumanasyajāto yena kṛṣṇadvaipāyano riṣis tenopasaṃkrāntaḥ upasaṃkramya vinīteryāpathapādābhivandanaṃ kṛtvā kathayati pravrajyārthī pravrajāyasva mām iti //
Bodhicaryāvatāra
BoCA, 6, 105.2 na ca pravrājake prāpte pravrajyāvighna ucyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 33.1 ūrumūlasthaśastreṣu pravrajyākaṅkaṭeṣu yaḥ /
BKŚS, 25, 50.2 pravrajyāgrāhaṇeneyaṃ bālikā jīvyatām iti //
BKŚS, 25, 106.2 avandata prahṛṣṭāpi pravrajyātyāgalajjitā //
Divyāvadāna
Divyāv, 18, 617.1 tatastena bhikṣuṇābhihita ekaikena eṣāṃ karmaṇāmācaraṇānna pravrajyārho bhavasi prāgeva samastānām //
Kātyāyanasmṛti
KātySmṛ, 1, 486.1 pravrajyāvasitaṃ śūdraṃ japahomaparāyaṇam /
KātySmṛ, 1, 679.2 pravrajyāvasitā ye tu pāṣaṇḍāḥ parikīrtitāḥ //
KātySmṛ, 1, 721.1 pravrajyāvasitā yatra trayo varṇā dvijādayaḥ /
KātySmṛ, 1, 731.1 pravrajyāvasito dāso moktavyaś ca na kenacit /
KātySmṛ, 1, 864.2 pravrajyāvasitaś caiva na rikthaṃ teṣu cārhati //
KātySmṛ, 1, 960.1 pravrajyāvasitaṃ śūdraṃ japahomaparaṃ tathā /
Kūrmapurāṇa
KūPur, 2, 33, 50.1 anāśakanivṛttāstu pravrajyāvasitāstathā /
Nāradasmṛti
NāSmṛ, 2, 5, 25.2 tavāham ity upagataḥ pravrajyāvasitaḥ kṛtaḥ //
NāSmṛ, 2, 5, 33.1 rājña eva tu dāsaḥ syāt pravrajyāvasito naraḥ /
Viṣṇupurāṇa
ViPur, 6, 1, 37.1 bhaikṣyavratās tathā śūdrāḥ pravrajyāliṅgino 'dhamāḥ /
Yājñavalkyasmṛti
YāSmṛ, 2, 183.1 pravrajyāvasito rājño dāsa ā maraṇāntikam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 5.1 jalāgnipatane caiva pravrajyānāśakeṣu ca /