Occurrences

Aitareya-Āraṇyaka
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Āpastambadharmasūtra
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kāmasūtra
Kāvyālaṃkāra
Laṅkāvatārasūtra
Pañcārthabhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Devīkālottarāgama
Mṛgendraṭīkā
Āyurvedadīpikā
Gūḍhārthadīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 1, 2, 2, 19.0 tāḥ parāgvacanena saptanavatir bhavanti sā yā navatis tisras tās triṃśinyo virājo 'tha yāḥ saptātiyanti yaivaiṣā praśaṃsā sāptyasya tasyā eva //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 19, 2.0 uktaindrāgnānāṃ praśaṃsā //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 2.31 sa devān apigacchati sa ūrjam upajīvatīti praśaṃsā //
Chāndogyopaniṣad
ChU, 2, 9, 3.3 tasmāt te prastutikāmāḥ praśaṃsākāmāḥ /
Jaiminīyabrāhmaṇa
JB, 1, 235, 9.0 sā vā eṣaitāsām eva navatiśatasya stotriyāṇāṃ praśaṃsā //
JB, 1, 322, 3.0 tasminn u praśasta eva saty eṣā bhūyasī praśaṃsā kriyate yad etad om ity ādatte //
JB, 1, 336, 3.0 tasminn u praśasta eva saty eṣā bhūyasī praśaṃsā kriyate yad etad om ity ādatte //
Āpastambadharmasūtra
ĀpDhS, 1, 7, 24.0 ātmapraśaṃsāṃ paragarhām iti ca varjayet //
ĀpDhS, 2, 7, 8.0 yat sāntvayati sā dakṣiṇāpraśaṃsā //
ĀpDhS, 2, 23, 6.0 ity ūrdhvaretasāṃ praśaṃsā //
ĀpDhS, 2, 29, 10.0 satye svargaḥ sarvabhūtapraśaṃsā ca //
Arthaśāstra
ArthaŚ, 2, 10, 23.1 nindā praśaṃsā pṛcchā ca tathākhyānam athārthanā /
ArthaŚ, 2, 10, 26.1 guṇavacanam eteṣām eva praśaṃsā //
ArthaŚ, 2, 10, 49.1 tatrābhijanaśarīrakarmaprakṛtiśrutadravyādīnāṃ guṇagrahaṇaṃ praśaṃsā stutir guṇasaṃkīrtanam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 66.0 praśaṃsāvacanaiś ca //
Aṣṭādhyāyī, 3, 2, 133.0 arhaḥ praśaṃsāyām //
Aṣṭādhyāyī, 3, 3, 86.0 saṅghodghau gaṇapraśaṃsayoḥ //
Aṣṭādhyāyī, 5, 2, 120.0 rūpād āhatapraśaṃsayor yap //
Aṣṭādhyāyī, 5, 3, 66.0 praśaṃsāyāṃ rūpap //
Aṣṭādhyāyī, 5, 4, 40.0 sasnau praśaṃsāyāṃ //
Aṣṭādhyāyī, 6, 2, 63.0 rājā ca praśaṃsāyām //
Aṣṭādhyāyī, 7, 1, 66.0 upāt praśaṃsāyām //
Carakasaṃhitā
Ca, Vim., 8, 27.1 imāni tu khalu padāni bhiṣagvādamārgajñānārthamadhigamyāni bhavanti tadyathāvādaḥ dravyaṃ guṇāḥ karma sāmānyaṃ viśeṣaḥ samavāyaḥ pratijñā sthāpanā pratiṣṭhāpanā hetuḥ dṛṣṭāntaḥ upanayaḥ nigamanam uttaraṃ siddhāntaḥ śabdaḥ pratyakṣam anumānam aitihyam aupamyaṃ saṃśayaḥ prayojanaṃ savyabhicāraṃ jijñāsā vyavasāyaḥ arthaprāptiḥ saṃbhavaḥ anuyojyam ananuyojyam anuyogaḥ pratyanuyogaḥ vākyadoṣaḥ vākyapraśaṃsā chalam ahetuḥ atītakālam upālambhaḥ parihāraḥ pratijñāhāniḥ abhyanujñā hetvantaram arthāntaraṃ nigrahasthānamiti //
Ca, Vim., 8, 55.1 atha vākyapraśaṃsā vākyapraśaṃsā nāma yathā khalvasminnarthe tvanyūnam anadhikam arthavat anapārthakam aviruddham adhigatapadārthaṃ ceti yattadvākyamananuyojyamiti praśasyate //
Ca, Vim., 8, 55.1 atha vākyapraśaṃsā vākyapraśaṃsā nāma yathā khalvasminnarthe tvanyūnam anadhikam arthavat anapārthakam aviruddham adhigatapadārthaṃ ceti yattadvākyamananuyojyamiti praśasyate //
Mahābhārata
MBh, 1, 185, 15.1 gṛhītavākyo nṛpateḥ purodhā gatvā praśaṃsām abhidhāya teṣām /
MBh, 2, 57, 2.1 suvijñeyaḥ puruṣo 'nyatrakāmo nindāpraśaṃse hi tathā yunakti /
MBh, 3, 34, 20.2 anyair apahṛte rājye praśaṃsaiva na garhaṇā //
MBh, 3, 34, 72.1 bhavataśca praśaṃsābhir nindābhir itarasya ca /
MBh, 3, 198, 46.1 na loke rājate mūrkhaḥ kevalātmapraśaṃsayā /
MBh, 4, 42, 23.1 aśvānāṃ heṣitaṃ śrutvā kā praśaṃsā bhavet pare /
MBh, 5, 26, 15.2 kāvyāṃ vācaṃ viduro bhāṣamāṇo na vindate dhṛtarāṣṭrāt praśaṃsām //
MBh, 5, 27, 4.2 pūrvaṃ narastān dhṛtimān vinighnaṃlloke praśaṃsāṃ labhate 'navadyām //
MBh, 5, 27, 15.1 antaṃ gatvā karmaṇāṃ yā praśaṃsā satyaṃ damaścārjavam ānṛśaṃsyam /
MBh, 5, 32, 13.2 yāvannaraḥ kāmayate 'tikālyaṃ tāvannaro 'yaṃ labhate praśaṃsām //
MBh, 5, 32, 26.1 priyāpriye sukhaduḥkhe ca rājan nindāpraśaṃse ca bhajeta enam /
MBh, 5, 33, 76.2 ramate nindayā caiṣāṃ praśaṃsāṃ nābhinandati //
MBh, 5, 33, 91.2 nātyāha kiṃcit kṣamate vivādaṃ sarvatra tādṛg labhate praśaṃsām //
MBh, 5, 36, 15.2 nindāpraśaṃsāsu samasvabhāvo na śocate hṛṣyati naiva cāyam //
MBh, 5, 36, 21.2 na tveva samyag labhate praśaṃsāṃ na vṛttam āpnoti mahākulānām //
MBh, 5, 38, 6.2 nindāpraśaṃsoparataḥ priyāpriye carann udāsīnavad eṣa bhikṣukaḥ //
MBh, 5, 74, 6.1 sarvathā nāryakarmaitat praśaṃsā svayam ātmanaḥ /
MBh, 12, 39, 7.1 praśaṃsāvacanaistāsāṃ mithaḥśabdaiśca bhārata /
MBh, 12, 106, 17.1 yajñadānapraśaṃsāsmai brāhmaṇeṣvanuvarṇyatām /
MBh, 12, 154, 21.2 nindāṃ caiva praśaṃsāṃ ca yo nāśrayati mucyate //
MBh, 12, 213, 12.1 avairakṛt sūpacāraḥ samo nindāpraśaṃsayoḥ /
MBh, 12, 222, 14.1 nindāpraśaṃse cātyarthaṃ na vadanti parasya ye /
MBh, 12, 222, 14.2 na ca nindāpraśaṃsābhyāṃ vikriyante kadācana //
MBh, 12, 222, 19.2 na me nindāpraśaṃsābhyāṃ hrāsavṛddhī bhaviṣyataḥ //
MBh, 12, 269, 16.1 madhyastha eva tiṣṭheta praśaṃsānindayoḥ samaḥ /
MBh, 12, 276, 30.1 na loke dīpyate mūrkhaḥ kevalātmapraśaṃsayā /
MBh, 13, 33, 17.2 nindāpraśaṃsākuśalāḥ kīrtyakīrtiparāvarāḥ /
MBh, 13, 105, 28.1 nirāśiṣo nirmamā vītarāgā lābhālābhe tulyanindāpraśaṃsāḥ /
MBh, 13, 115, 14.3 praśaṃsā hyeva māṃsasya doṣakarmaphalānvitā //
MBh, 14, 37, 6.2 nindā stutiḥ praśaṃsā ca pratāpaḥ paritarpaṇam //
Manusmṛti
ManuS, 10, 127.2 mantravarjyaṃ na duṣyanti praśaṃsāṃ prāpnuvanti ca //
Nyāyasūtra
NyāSū, 4, 1, 60.0 pradhānaśabdānupapatter guṇaśabdenānuvādo nindāpraśaṃsopapatteḥ //
Rāmāyaṇa
Rām, Ki, 2, 24.2 viśvāsayan praśaṃsābhir iṅgitaiś ca punaḥ punaḥ //
Rām, Utt, 37, 14.1 praśaṃsārhā hi jānanti praśaṃsāṃ vaktum īdṛśīm /
Rām, Utt, 37, 14.1 praśaṃsārhā hi jānanti praśaṃsāṃ vaktum īdṛśīm /
Bṛhatkathāślokasaṃgraha
BKŚS, 27, 18.1 samṛddhiḥ srūyatāṃ tasyāḥ kṛtaṃ vā tatpraśaṃsayā /
Daśakumāracarita
DKCar, 2, 2, 104.1 udatiṣṭhaṃśca tatragatānāṃ harṣagarbhāḥ praśaṃsālāpāḥ //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
Harṣacarita
Harṣacarita, 1, 26.1 kecit praśaṃsāsāmāni jaguḥ //
Kāmasūtra
KāSū, 6, 2, 4.5 tadavadhārya praśaṃsāviṣaye bhāṣaṇam /
KāSū, 6, 3, 2.2 tatsamakṣaṃ tadvittapraśaṃsā /
Kāvyālaṃkāra
KāvyAl, 2, 37.2 nindāpraśaṃsācikhyāsābhedādatrābhidhīyate //
Laṅkāvatārasūtra
LAS, 2, 5.2 praśaṃsā yadi vā nindā tasyocyeta kathaṃ mune //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 9, 1.0 atra su praśaṃsāyām //
PABh zu PāśupSūtra, 4, 9, 10.0 san iti praśaṃsāyāmastitve ca //
PABh zu PāśupSūtra, 4, 12, 5.0 su praśaṃsāyām tayā sukṛtayā samyak prayuktayeti sādhakasādhanaprādhānyam //
PABh zu PāśupSūtra, 5, 19, 9.0 yasmādāha gomṛgayor akuśaladharmapratiṣedhaṃ kuśaladharme ca niyogaṃ siddhaśaktipraśaṃsayā asiddhaśaktipratiṣedhaṃ ca vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 28, 9.0 dhyeyaśaktipraśaṃsā coktā maheśvara iti //
Vaikhānasadharmasūtra
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
Viṣṇupurāṇa
ViPur, 5, 6, 48.1 gāyatāmanyagopānāṃ praśaṃsāparamau kvacit /
Abhidhānacintāmaṇi
AbhCint, 2, 184.1 ślāghā praśaṃsārthavādaḥ sā tu mithyā vikatthanam /
Devīkālottarāgama
DevīĀgama, 1, 74.2 samanindāpraśaṃsaśca sarvabhūtasamastathā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 17.2, 1.0 uktavaddevatāstitvaprastāvāyāyātaparameśvarapraśaṃsāharṣapravṛttānandāśruvaśād avispaṣṭagirastān bharadvājādīn dṛṣṭvā indras tān prati paraṃ tutoṣa ity evaṃ hārītamuniḥ svaśiṣyān āha //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 12.2, 12.0 guṇaśabdaśceha praśaṃsāyām //
ĀVDīp zu Ca, Vim., 1, 25.3, 1.0 mātrāvaditi praśaṃsāyāṃ matup tena praśastamātram ityarthaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 20.1 atha māraṇe puṭapraśaṃsā /
Mugdhāvabodhinī
MuA zu RHT, 8, 3.2, 1.0 rañjitarasapraśaṃsām āha athetyādi //
MuA zu RHT, 11, 2.1, 2.0 ādau haimapraśaṃsām āha svīkṛtyetyādi //
MuA zu RHT, 15, 1.2, 2.0 bāhyadrutipraśaṃsāmāha vakṣya ityādi //
MuA zu RHT, 17, 1.2, 2.0 atha krāmaṇapraśaṃsām āha itītyādi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 12.1 tataḥ praśnādhikāraśca praśaṃsā narmadodbhavā /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 46.2 praśaṃsā śūlabhedasya tatraivāndhakavikramaḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 48.1 praśaṃsā dānadharmasya ṛṣiśṛṅgānubhāvanam /