Occurrences

Aitareya-Āraṇyaka
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Āpastambadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Kāmasūtra
Laṅkāvatārasūtra
Pañcārthabhāṣya
Abhidhānacintāmaṇi
Gūḍhārthadīpikā
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 1, 2, 2, 19.0 tāḥ parāgvacanena saptanavatir bhavanti sā yā navatis tisras tās triṃśinyo virājo 'tha yāḥ saptātiyanti yaivaiṣā praśaṃsā sāptyasya tasyā eva //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 19, 2.0 uktaindrāgnānāṃ praśaṃsā //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 2.31 sa devān apigacchati sa ūrjam upajīvatīti praśaṃsā //
Jaiminīyabrāhmaṇa
JB, 1, 235, 9.0 sā vā eṣaitāsām eva navatiśatasya stotriyāṇāṃ praśaṃsā //
JB, 1, 322, 3.0 tasminn u praśasta eva saty eṣā bhūyasī praśaṃsā kriyate yad etad om ity ādatte //
JB, 1, 336, 3.0 tasminn u praśasta eva saty eṣā bhūyasī praśaṃsā kriyate yad etad om ity ādatte //
Āpastambadharmasūtra
ĀpDhS, 2, 7, 8.0 yat sāntvayati sā dakṣiṇāpraśaṃsā //
ĀpDhS, 2, 23, 6.0 ity ūrdhvaretasāṃ praśaṃsā //
ĀpDhS, 2, 29, 10.0 satye svargaḥ sarvabhūtapraśaṃsā ca //
Arthaśāstra
ArthaŚ, 2, 10, 23.1 nindā praśaṃsā pṛcchā ca tathākhyānam athārthanā /
ArthaŚ, 2, 10, 26.1 guṇavacanam eteṣām eva praśaṃsā //
ArthaŚ, 2, 10, 49.1 tatrābhijanaśarīrakarmaprakṛtiśrutadravyādīnāṃ guṇagrahaṇaṃ praśaṃsā stutir guṇasaṃkīrtanam //
Carakasaṃhitā
Ca, Vim., 8, 27.1 imāni tu khalu padāni bhiṣagvādamārgajñānārthamadhigamyāni bhavanti tadyathāvādaḥ dravyaṃ guṇāḥ karma sāmānyaṃ viśeṣaḥ samavāyaḥ pratijñā sthāpanā pratiṣṭhāpanā hetuḥ dṛṣṭāntaḥ upanayaḥ nigamanam uttaraṃ siddhāntaḥ śabdaḥ pratyakṣam anumānam aitihyam aupamyaṃ saṃśayaḥ prayojanaṃ savyabhicāraṃ jijñāsā vyavasāyaḥ arthaprāptiḥ saṃbhavaḥ anuyojyam ananuyojyam anuyogaḥ pratyanuyogaḥ vākyadoṣaḥ vākyapraśaṃsā chalam ahetuḥ atītakālam upālambhaḥ parihāraḥ pratijñāhāniḥ abhyanujñā hetvantaram arthāntaraṃ nigrahasthānamiti //
Ca, Vim., 8, 55.1 atha vākyapraśaṃsā vākyapraśaṃsā nāma yathā khalvasminnarthe tvanyūnam anadhikam arthavat anapārthakam aviruddham adhigatapadārthaṃ ceti yattadvākyamananuyojyamiti praśasyate //
Ca, Vim., 8, 55.1 atha vākyapraśaṃsā vākyapraśaṃsā nāma yathā khalvasminnarthe tvanyūnam anadhikam arthavat anapārthakam aviruddham adhigatapadārthaṃ ceti yattadvākyamananuyojyamiti praśasyate //
Mahābhārata
MBh, 3, 34, 20.2 anyair apahṛte rājye praśaṃsaiva na garhaṇā //
MBh, 4, 42, 23.1 aśvānāṃ heṣitaṃ śrutvā kā praśaṃsā bhavet pare /
MBh, 5, 27, 15.1 antaṃ gatvā karmaṇāṃ yā praśaṃsā satyaṃ damaścārjavam ānṛśaṃsyam /
MBh, 5, 74, 6.1 sarvathā nāryakarmaitat praśaṃsā svayam ātmanaḥ /
MBh, 12, 106, 17.1 yajñadānapraśaṃsāsmai brāhmaṇeṣvanuvarṇyatām /
MBh, 13, 115, 14.3 praśaṃsā hyeva māṃsasya doṣakarmaphalānvitā //
MBh, 14, 37, 6.2 nindā stutiḥ praśaṃsā ca pratāpaḥ paritarpaṇam //
Kāmasūtra
KāSū, 6, 3, 2.2 tatsamakṣaṃ tadvittapraśaṃsā /
Laṅkāvatārasūtra
LAS, 2, 5.2 praśaṃsā yadi vā nindā tasyocyeta kathaṃ mune //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 28, 9.0 dhyeyaśaktipraśaṃsā coktā maheśvara iti //
Abhidhānacintāmaṇi
AbhCint, 2, 184.1 ślāghā praśaṃsārthavādaḥ sā tu mithyā vikatthanam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 20.1 atha māraṇe puṭapraśaṃsā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 12.1 tataḥ praśnādhikāraśca praśaṃsā narmadodbhavā /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 46.2 praśaṃsā śūlabhedasya tatraivāndhakavikramaḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 48.1 praśaṃsā dānadharmasya ṛṣiśṛṅgānubhāvanam /