Occurrences

Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Laṅkāvatārasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Mukundamālā
Nibandhasaṃgraha
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Śivasūtravārtika
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 8, 3.6 tasya bhagavatā vairapraśamāya dharmo deśitaḥ /
Aṣṭasāhasrikā
ASāh, 4, 1.55 yeṣām api keṣāṃcidbhagavan akṣiṣvarbudaṃ vā timiraṃ vā akṣirogo vā paṭalaṃ vā bhavet teṣāṃ ca tanmaṇiratnamakṣiṣu sthāpyeta teṣāṃ sthāpitamātreṇaiva te 'kṣidoṣā nirghātaṃ praśamaṃ gaccheyuḥ /
Buddhacarita
BCar, 11, 37.1 iṣṭaṃ hi tarṣapraśamāya toyaṃ kṣunnāśahetoraśanaṃ tathaiva /
Carakasaṃhitā
Ca, Sū., 1, 61.2 śleṣmaṇaḥ praśamaṃ yānti viparītaguṇairguṇāḥ //
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 8, 29.1 brahmacaryajñānadānamaitrīkāruṇyaharṣopekṣāpraśamaparaśca syāditi //
Ca, Sū., 12, 6.0 tacchrutvā vākyaṃ kāṅkāyano vāhlīkabhiṣag uvāca evametadyathā bhagavānāha etānyeva vātaprakopaṇāni bhavanti ato viparītāni vātasya praśamanāni bhavanti prakopaṇaviparyayo hi dhātūnāṃ praśamakāraṇamiti //
Ca, Sū., 17, 114.1 cayaprakopapraśamāḥ pittādīnāṃ yathākramam /
Ca, Sū., 18, 7.1 ayaṃ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ /
Ca, Sū., 18, 7.2 uṣṇatīkṣṇakaṭukakṣāralavaṇāmlājīrṇabhojanair agnyātapapratāpaiśca pittaṃ prakupitaṃ tvaṅmāṃsaśoṇitānyabhibhūya śothaṃ janayati sa kṣiprotthānapraśamo bhavati kṛṣṇapītanīlatāmrāvabhāsa uṣṇo mṛduḥ kapilatāmraromā uṣyate dūyate dhūpyate ūṣmāyate svidyate klidyate na ca sparśamuṣṇaṃ ca suṣūyata iti pittaśothaḥ /
Ca, Sū., 18, 7.3 gurumadhuraśītasnigdhair atisvapnāvyāyāmādibhiśca śleṣmā prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śothaṃ janayati sa kṛcchrotthānapraśamo bhavati pāṇḍuśvetāvabhāso guruḥ snigdhaḥ ślakṣṇaḥ sthiraḥ styānaḥ śuklāgraromā sparśoṣṇasahaśceti śleṣmaśothaḥ /
Ca, Sū., 23, 14.2 tvagdoṣāḥ praśamaṃ yānti tathā snehopasaṃhitaiḥ //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 28, 29.2 snāyvādijānāṃ praśamo vakṣyate vātarogike //
Ca, Sū., 30, 14.2 tattat sevyaṃ prayatnena praśamo jñānameva ca //
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Sū., 30, 83.2 praśamajñānavijñānapūrṇāḥ sevyā bhiṣaktamāḥ //
Ca, Vim., 3, 15.2 sadvṛttasyānuvṛttiśca praśamo guptirātmanaḥ //
Ca, Vim., 6, 11.1 tatrānubandhyānubandhakṛto viśeṣaḥ svatantro vyaktaliṅgo yathoktasamutthānapraśamo bhavatyanubandhyaḥ tadviparītalakṣaṇas tvanubandhaḥ /
Ca, Śār., 1, 110.2 cayaprakopapraśamāḥ pittādīnāṃ yathā purā //
Ca, Śār., 1, 117.2 kriyāghnāḥ karmajā rogāḥ praśamaṃ yānti tatkṣayāt //
Ca, Śār., 5, 24.2 munayaḥ praśamaṃ jagmurvītamoharajaḥspṛhāḥ //
Ca, Cik., 1, 6.1 prāyaḥ prāyeṇa rogāṇāṃ dvitīyaṃ praśame matam /
Ca, Cik., 3, 55.1 sa śīghraṃ śīghrakāritvāt praśamaṃ yāti hanti vā /
Ca, Cik., 3, 58.1 saptāhādiṣu kāleṣu praśamaṃ yāti hanti vā /
Ca, Cik., 3, 121.1 svayaṃ śrutvānumānena lakṣyate praśamena vā /
Ca, Cik., 3, 168.2 kriyābhirābhiḥ praśamaṃ na prayāti yadā jvaraḥ //
Ca, Cik., 3, 175.2 tairāśu praśamaṃ yāti bahirmārgagato jvaraḥ //
Ca, Cik., 3, 267.2 tena sukhoṣṇena tailenoṣṇābhiprāyiṇaṃ jvaritamabhyañjyāt tathā śītajvaraḥ praśāmyati etaireva cauṣadhaiḥ ślakṣṇapiṣṭaiḥ sukhoṣṇaiḥ pradehaṃ kārayet etaireva ca śṛtaṃ sukhoṣṇaṃ salilamavagāhanārthaṃ pariṣekārthaṃ ca prayuñjīta śītajvarapraśamārtham //
Ca, Cik., 3, 345.2 tasmādviśeṣatastasya yateta praśame bhiṣak //
Ca, Cik., 4, 80.2 saśarkaraḥ kṣaudrayutaḥ suśīto raktātiyogapraśamāya deyaḥ //
Ca, Cik., 4, 82.2 yadraktapittaṃ praśamaṃ na yāti tatrānilaḥ syādanu tatra kāryam //
Ca, Cik., 4, 91.2 śīto vidhirbastividhānamagryaṃ pittajvare yat praśamāya diṣṭam //
Ca, Cik., 22, 3.1 jñānapraśamatapobhiḥ khyāto'trisuto jagaddhite'bhirataḥ /
Ca, Cik., 22, 3.2 tṛṣṇānāṃ praśamārthaṃ cikitsitaṃ prāha pañcānām //
Ca, Cik., 1, 3, 7.1 tapasā brahmacaryeṇa yānena praśamena ca /
Lalitavistara
LalVis, 4, 4.25 apatrāpyaṃ dharmālokamukhaṃ bahirdhāpraśamāya saṃvartate /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 20, 14.10 sa mā krudhaḥ kuru jagato dayāṃ parāṃ tvam īśvaraḥ praśamam upaihi pāhi naḥ /
MBh, 1, 32, 18.2 prīto 'smyanena te śeṣa damena praśamena ca /
MBh, 2, 39, 14.2 guruṇā vividhair vākyaiḥ krodhaḥ praśamam āgataḥ //
MBh, 2, 65, 5.1 yato buddhistataḥ śāntiḥ praśamaṃ gaccha bhārata /
MBh, 5, 1, 24.2 dūtaḥ samarthaḥ praśamāya teṣāṃ rājyārdhadānāya yudhiṣṭhirasya //
MBh, 5, 33, 101.1 yaḥ sarvabhūtapraśame niviṣṭaḥ satyo mṛdur dānakṛcchuddhabhāvaḥ /
MBh, 5, 36, 54.2 na vai bhinnā gauravaṃ mānayanti na vai bhinnāḥ praśamaṃ rocayanti //
MBh, 5, 71, 32.2 yatiṣye praśamaṃ kartuṃ lakṣayiṣye ca ceṣṭitam //
MBh, 5, 73, 14.2 tasya te praśame buddhir dhīyate 'dya paraṃtapa //
MBh, 5, 73, 16.2 svapnānte jāgarānte ca tasmāt praśamam icchasi //
MBh, 5, 73, 18.2 ūrustambhagṛhīto 'si tasmāt praśamam icchasi //
MBh, 5, 75, 15.2 yatiṣye praśamaṃ kartuṃ yuṣmadartham ahāpayan //
MBh, 5, 76, 2.1 naiva praśamam atra tvaṃ manyase sukaraṃ prabho /
MBh, 5, 79, 2.1 yadi praśamam iccheyuḥ kuravaḥ pāṇḍavaiḥ saha /
MBh, 5, 81, 2.2 samarthaḥ praśamaṃ caiṣāṃ kartuṃ tvam asi keśava //
MBh, 5, 91, 8.1 so 'haṃ yatiṣye praśamaṃ kṣattaḥ kartum amāyayā /
MBh, 6, 117, 33.1 praśame hi kṛto yatnaḥ sucirāt suciraṃ mayā /
MBh, 7, 135, 5.2 tejastu teja āsādya praśamaṃ yāti bhārata //
MBh, 8, 5, 51.1 praśamāddhi bhavecchāntir madantaṃ yuddham astu ca /
MBh, 8, 24, 133.1 tasya tuṣṭo mahādevo bhaktyā ca praśamena ca /
MBh, 9, 23, 33.2 praśame pāṇḍavaiḥ sārdhaṃ so 'nyasya śṛṇuyāt katham //
MBh, 9, 62, 25.2 gāndhāryāḥ krodhadīptāyāḥ praśamārtham ariṃdama //
MBh, 10, 3, 9.2 bheṣajaṃ kurute yogāt praśamārtham ihābhibho //
MBh, 12, 157, 18.1 etānyeva jitānyāhuḥ praśamācca trayodaśa /
MBh, 12, 313, 30.2 vihāya dehaṃ nirmukto nirdvaṃdvaḥ praśamaṃ gataḥ //
MBh, 13, 44, 47.2 kanyāyāḥ prāptaśulkāyāḥ śulkadaḥ praśamaṃ gataḥ //
MBh, 13, 84, 5.3 devair na śakyate hantuṃ sa kathaṃ praśamaṃ vrajet //
MBh, 13, 128, 54.1 vāṇijyaṃ satpathasthānam ātithyaṃ praśamo damaḥ /
MBh, 14, 4, 21.1 karmaṇā manasā vācā damena praśamena ca /
MBh, 14, 47, 10.2 nirguṇaṃ nityam advaṃdvaṃ praśamenaiva gacchati //
Rāmāyaṇa
Rām, Bā, 74, 18.2 yācitau praśamaṃ tatra jagmatus tau surottamau //
Rām, Yu, 14, 5.1 praśamaśca kṣamā caiva ārjavaṃ priyavāditā /
Rām, Yu, 97, 31.1 tataḥ prajagmuḥ praśamaṃ marudgaṇā diśaḥ prasedur vimalaṃ nabho'bhavat /
Rām, Utt, 5, 41.2 varapradānād abhigarvitā bhṛśaṃ kratukriyāṇāṃ praśamaṃkarāḥ sadā //
Saundarānanda
SaundĀ, 8, 26.2 ramate praśamena sajjanaḥ paribhogān paribhūya vidyayā //
SaundĀ, 8, 56.1 śrutavān matimān kulodgataḥ paramasya praśamasya bhājanam /
SaundĀ, 8, 60.2 tathā śreyaḥ śṛṇvan praśamasukhamāsvādya guṇavad vanaṃ śāntaṃ hitvā gṛhamabhilaṣet kāmatṛṣitaḥ //
SaundĀ, 9, 13.1 prayānti mantraiḥ praśamaṃ bhujaṅgamā na mantrasādhyastu bhavanti dhātavaḥ /
SaundĀ, 14, 47.1 alabdhacetaḥpraśamaḥ sarāgo yo na pracāraṃ bhajate viviktam /
SaundĀ, 16, 4.2 duḥkhakṣayo niḥsaraṇātmako 'yaṃ trāṇātmako 'yaṃ praśamāya mārgaḥ //
SaundĀ, 16, 30.1 asyābhyupāyo 'dhigamāya mārgaḥ prajñātrikalpaḥ praśamadvikalpaḥ /
SaundĀ, 16, 53.2 evaṃ hi cittaṃ praśamaṃ na yāti [... au2 letterausjhjh] nā vahniriveryamāṇaḥ //
SaundĀ, 16, 54.2 evaṃ hi cittaṃ praśamaṃ niyacchet pradīpyamāno 'gnirivodakena //
SaundĀ, 16, 62.2 dveṣātmano hi praśamāya maitrī pittātmanaḥ śīta ivopacāraḥ //
SaundĀ, 16, 67.1 saṃpragrahasya praśamasya caiva tathaiva kāle samupekṣaṇasya /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 24.2 cayaprakopapraśamā vāyor grīṣmādiṣu triṣu //
AHS, Sū., 12, 62.2 teṣāṃ pradhānapraśame praśamo 'śāmyatas tathā //
AHS, Sū., 12, 62.2 teṣāṃ pradhānapraśame praśamo 'śāmyatas tathā //
AHS, Nidānasthāna, 7, 59.1 arśasāṃ praśame yatnam āśu kurvīta buddhimān /
AHS, Nidānasthāna, 13, 33.2 śīghrānusārapraśamo madhye prāg jāyate tanuḥ //
AHS, Cikitsitasthāna, 6, 24.2 payāṃsi pathyopahitāni lehāśchardiṃ prasaktāṃ praśamaṃ nayanti //
AHS, Cikitsitasthāna, 16, 51.2 vāyuśca yāti praśamaṃ sahāṭopādyupadravaiḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 12.8 pradhānapraśame praśamo bhavati teṣām /
ASaṃ, 1, 22, 12.8 pradhānapraśame praśamo bhavati teṣām /
ASaṃ, 1, 22, 12.20 evameva praśame'bhyupāyastathā sa evānyasya prakope /
Bodhicaryāvatāra
BoCA, 4, 37.1 prakṛtimaraṇaduḥkhitāndhakārān raṇaśirasi praśamaṃ nihantumugrāḥ /
Harṣacarita
Harṣacarita, 1, 35.1 atha tāṃ tathā śaptāṃ sarasvatīṃ dṛṣṭvā pitāmaho bhagavānkamalotpattilagnamṛṇālasūtrāmiva dhavalayajñopavītinīṃ tanum udvahan udgacchadacchāṅgulīyamarakatamayūkhalatākalāpena tribhuvanopaplavapraśamakuśāpīḍadhāriṇeva dakṣiṇena kareṇa nivārya śāpakalakalam ativimaladīrghairbhāvikṛtayugārambhasūtrapātamiva dikṣu pātayan daśanakiraṇaiḥ sarasvatīprasthānamaṅgalapaṭaheneva pūrayannāśāḥ svareṇa sudhīramuvāca brahman na khalu sādhusevito 'yaṃ panthā yenāsi pravṛttaḥ //
Kirātārjunīya
Kir, 2, 32.1 śuci bhūṣayati śrutaṃ vapuḥ praśamas tasya bhavaty alaṃkriyā /
Kir, 2, 32.2 praśamābharaṇaṃ parākramaḥ sa nayāpāditasiddhibhūṣaṇaḥ //
Kir, 2, 58.2 tadanumatam alaṃcakāra paścāt praśama iva śrutam āsanaṃ narendraḥ //
Kumārasaṃbhava
KumSaṃ, 2, 20.1 praśamād arciṣām etad anudgīrṇasurāyudham /
Kāmasūtra
KāSū, 6, 6, 20.1 teṣu sahāyaiḥ saha vimṛśya yato 'rthabhūyiṣṭho 'rthasaṃśayo gurur anarthapraśamo vā tataḥ pravarteta //
Kātyāyanasmṛti
KātySmṛ, 1, 210.1 āvedya pragṛhītārthāḥ praśamaṃ yānti ye mithaḥ /
Laṅkāvatārasūtra
LAS, 1, 44.111 vikalpayanti puṣṇanti na praśamaṃ pratilabhante /
Matsyapurāṇa
MPur, 92, 35.1 duḥsvapnaṃ praśamamupaiti paṭhyamānaiḥ śailendrairbhavabhayabhedanairmanuṣyaiḥ /
MPur, 151, 27.2 tena tatpraśamaṃ yātaṃ raudrāstraṃ lokaghasmaram //
MPur, 153, 92.2 vitānakena tenātha praśamaṃ mausale gate //
MPur, 154, 399.1 tvadaṅghriyugmaṃ hṛdayena bibhrato mahābhitāpapraśamaikahetukam /
MPur, 158, 19.3 praśamamehi mamātmajavatsale tava namo'stu jagattrayasaṃśraye //
Suśrutasaṃhitā
Su, Sū., 1, 34.1 ta ete svabhāvata eva doṣāṇāṃ saṃcayaprakopapraśamapratīkārahetavaḥ prayojanavantaś ca //
Su, Sū., 1, 35.3 prakope praśame caiva hetur uktaś cikitsakaiḥ //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 33, 13.2 tathā hṛte śleṣmaṇi śodhanena tajjā vikārāḥ praśamaṃ prayānti //
Su, Utt., 39, 46.1 punar ghorataro bhūtvā praśamaṃ yāti hanti vā /
Su, Utt., 57, 15.2 syādeṣa eva kaphavātahate vidhiśca śāntiṃ gate hutabhuji praśamāya tasya //
Viṣṇupurāṇa
ViPur, 1, 6, 19.2 śītātapādibādhānāṃ praśamāya mahāmate //
ViPur, 1, 11, 24.2 amba yat tvam idaṃ prāha praśamāya vaco mama /
ViPur, 1, 15, 58.2 tathā rāgādayo doṣāḥ prayāntu praśamaṃ mama //
ViPur, 5, 3, 4.1 santaḥ saṃtoṣamadhikaṃ praśamaṃ caṇḍamārutāḥ /
ViPur, 5, 29, 3.2 praśamaṃ sarvaduḥkhāni nītāni madhusūdana //
ViPur, 6, 6, 49.2 tat kleśapraśamāyālaṃ yat karma tad udīraya //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 3.2 kutaḥ praśamapīyūṣadhārāsāram ṛte sukham //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 15.1 yatpādasaṃśrayāḥ sūta munayaḥ praśamāyanāḥ /
BhāgPur, 3, 33, 5.1 tvaṃ dehatantraḥ praśamāya pāpmanāṃ nideśabhājāṃ ca vibho vibhūtaye /
Bhāratamañjarī
BhāMañj, 5, 286.2 nirvikāraṃ sahāsmābhiryathā praśamamicchati //
Garuḍapurāṇa
GarPur, 1, 71, 9.2 tatsarvaṃ viṣarogāṇāṃ praśamāya prakīrtyate //
GarPur, 1, 156, 59.2 arśasāṃ praśame yatnamāśu kurvīta buddhimān /
Kathāsaritsāgara
KSS, 1, 5, 105.2 praśamaikasahāyo 'haṃ tapovanamaśiśriyam //
Kṛṣiparāśara
KṛṣiPar, 1, 230.2 sarve te praśamaṃ yāntu puṣyayātrāprabhāvataḥ //
Mukundamālā
MukMā, 1, 30.2 bhaktārtipraśamauṣadhaṃ bhavabhayapradhvaṃsi divyauṣadhaṃ śreyaḥprāptikarauṣadhaṃ piba manaḥ śrīkṛṣṇanāmauṣadham //
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 8.1, 4.0 iti vakṣyata bhavati te iti tu praśame tu tu ṣaṭsaptatyā tu devaśreṣṭhaṃ nānāprakārāḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 22.2, 1.0 sarvatra tāvad upāyamārge samastetaravṛttipraśamapūrvam ekāgrībhavanti yoginaḥ etāsvatikrodhādyavasthāsu svarasata eva samastāparavṛttikṣayamayīṣu yadi spandatattvaviviktaye satatam udyukto jhaṭity antarmukhībhavanti yoginas tatsamīhitam acireṇaiva labhante //
Tantrasāra
TantraS, 5, 15.0 tadgrāsakavahnipraśame vyānodaye sarvāvacchedavandhyaḥ sphurati //
TantraS, 6, 49.0 atra prāṇo jagat sṛjati tāvatī rātriḥ yatra prāṇapraśamaḥ prāṇe ca brahmabiladhāmni śānte 'pi yā saṃvit tatrāpy asti kramaḥ //
TantraS, 10, 18.0 meyāṃśagāmī sthūlasūkṣmapararūpatvāt trividho bhuvanatattvakalātmādhvabhedaḥ mātṛviśrāntyā tathaiva trividhaḥ tatra pramāṇatāyāṃ padādhvā pramāṇasyaiva kṣobhataraṃgaśāmyattāyāṃ mantrādhvā tatpraśame pūrṇapramātṛtāyāṃ varṇādhvā sa eva ca asau tāvati viśrāntyā labdhasvarūpo bhavati iti ekasyaiva ṣaḍvidhatvaṃ yuktam //
Tantrāloka
TĀ, 3, 260.1 anullāsād upādhīnāṃ yadvā praśamayogataḥ /
TĀ, 3, 260.2 praśamaśca dvidhā śāntyā haṭhapākakrameṇa tu //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 4, 2.0 yadyapi ca doṣabheṣajetyādau doṣāpekṣatvād bheṣajasya doṣa ādau kṛtaḥ tathāpīha rasadravyarūpabheṣajasyāpekṣitarogapraśamakartṛtvena tathā doṣasyāpi ca rasadravyayoreva kāraṇatvena bheṣajaśabdasūcite rasadravye evāgre kṛte paścāttu doṣagrahaṇagṛhītau doṣavikārau //
ĀVDīp zu Ca, Vim., 1, 14.4, 9.0 sarpiṣi ca yadyapi madhuro rasaḥ pittapraśame vyāpriyate tathāpi mādhuryaśaityamandatvaiḥ pittaśamanaṃ sarpiḥkāryameva tena dravyaprabhāva eva vācyaḥ //
ĀVDīp zu Ca, Śār., 1, 112.2, 2.2 cayaprakopapraśamāḥ pittādīnāṃ yathākramam /
ĀVDīp zu Ca, Śār., 1, 112.2, 4.0 tena kālasaṃprāptir vyādhīnāṃ yathācayaprakopapraśamāḥ pittādīnāṃ purā nirdiṣṭā iti yojyam //
ĀVDīp zu Ca, Cik., 22, 3.2, 1.0 jñānetyādau jñānaṃ tattvajñānaṃ praśamaḥ śāntiḥ tapaḥ cāndrāyaṇādi //
ĀVDīp zu Ca, Cik., 22, 7.2, 9.0 maivaṃ tasyā ucitadravapānenaivābhipretena praśamād iha asvābhāvikavyādhiprakaraṇe nādhikāra iti hṛdi kṛtvā //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 4.1, 18.0 athedṛgbandhasambandhapraśamopāya ucyate //
ŚSūtraV zu ŚSūtra, 1, 5.1, 4.1 athedṛgbhairavāpatter bandhapraśamakāraṇāt /
ŚSūtraV zu ŚSūtra, 3, 3.1, 6.0 ataś caitaj janyamāyāpraśamāyāsya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 7.1, 2.0 udyamārkotthito 'nantaḥ saṃskārapraśamāvadhiḥ //
ŚSūtraV zu ŚSūtra, 3, 41.1, 5.0 puryaṣṭakasvabhāvasya praśamas tattvato bhavet //
ŚSūtraV zu ŚSūtra, 3, 42.1, 1.0 tadety uktābhilāṣasya praśamāj jīvasaṃkṣaye //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 29.2 pāpaṃ praśamam āyāti viṣṇuyāgaphalaṃ labhet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 76, 21.2 pāpaṃ me praśamaṃ yātu etu vṛddhiṃ śubhaṃ sadā //
SkPur (Rkh), Revākhaṇḍa, 90, 13.1 praśamādarciṣām etad anudgīrṇaṃ surāyudham /