Occurrences

Carakasaṃhitā
Mahābhārata
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendraṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 12, 7.2 yathā hy enam asaṃghātam anavasthitamanāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā tathānuvyākhyāsyāmaḥ vātaprakopaṇāni khalu rūkṣalaghuśītadāruṇakharaviśadaśuṣirakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyurāśrayaṃ gatvāpyāyamānaḥ prakopamāpadyate vātapraśamanāni punaḥ snigdhagurūṣṇaślakṣṇamṛdupicchilaghanakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyur asajyamānaś caran praśāntimāpadyate //
Ca, Sū., 18, 5.1 te punaryathāsvaṃ hetuvyañjanair ādāvupalabhyante nijavyañjanaikadeśaviparītaiḥ bandham antrāgadapralepapratāpanirvāpaṇādibhiś copakramair upakramyamāṇāḥ praśāntimāpadyante //
Ca, Sū., 20, 13.0 taṃ madhurāmlalavaṇasnigdhoṣṇairupakramair upakrameta snehasvedāsthāpanānuvāsananastaḥkarmabhojanābhyaṅgotsādanapariṣekādibhir vātaharair mātrāṃ kālaṃ ca pramāṇīkṛtya tatrāsthāpanānuvāsanaṃ tu khalu sarvatropakramebhyo vāte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita eva pakvāśayamanupraviśya kevalaṃ vaikārikaṃ vātamūlaṃ chinatti tatrāvajite'pi vāte śarīrāntargatā vātavikārāḥ praśāntimāpadyante yathā vanaspatermūle chinne skandhaśākhāprarohakusumaphalapalāśādīnāṃ niyato vināśastadvat //
Ca, Sū., 20, 16.0 taṃ madhuratiktakaṣāyaśītair upakramair upakrameta snehavirekapradehapariṣekābhyaṅgādibhiḥ pittaharair mātrāṃ kālaṃ ca pramāṇīkṛtya virecanaṃ tu sarvopakramebhyaḥ pitte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayamanupraviśya kevalaṃ vaikārikaṃ pittamūlamapakarṣati tatrāvajite pitte'pi śarīrāntargatāḥ pittavikārāḥ praśāntim āpadyante yathāgnau vyapoḍhe kevalamagnigṛhaṃ śītībhavati tadvat //
Ca, Sū., 20, 19.0 taṃ kaṭukatiktakaṣāyatīkṣṇoṣṇarūkṣair upakramairupakrameta svedavamanaśirovirecanavyāyāmādibhiḥ śleṣmaharair mātrāṃ kālaṃ ca pramāṇīkṛtya vamanaṃ tu sarvopakramebhyaḥ śleṣmaṇi pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayam anupraviśyorogataṃ kevalaṃ vaikārikaṃ śleṣmamūlam ūrdhvamutkṣipati tatrāvajite śleṣmaṇyapi śarīrāntargatāḥ śleṣmavikārāḥ praśāntimāpadyante yathā bhinne kedārasetau śāliyavaṣaṣṭikādīny anabhiṣyandyamānānyambhasā praśoṣamāpadyante tadvaditi //
Ca, Nid., 2, 11.1 tasyāśukāriṇo dāvāgnerivāpatitasyātyayikasyāśu praśāntyai prayatitavyaṃ mātrāṃ deśaṃ kālaṃ cābhisamīkṣya saṃtarpaṇenāpatarpaṇena vā mṛdumadhuraśiśiratiktakaṣāyairabhyavahāryaiḥ pradehapariṣekāvagāhasaṃsparśanair vamanādyair vā tatrāvahiteneti //
Ca, Nid., 8, 32.2 etāścaiva jvaraśvāsahikkādīnāṃ praśāntayaḥ //
Ca, Vim., 8, 147.1 yeṣāṃ yeṣāṃ praśāntyarthaṃ ye ye na parikīrtitāḥ /
Ca, Cik., 3, 152.2 svedanāya dravoṣṇatvād dravatvāt tṛṭpraśāntaye //
Mahābhārata
MBh, 1, 212, 1.192 catustriṃśadahorātraṃ subhadrārtipraśāntaye /
MBh, 1, 215, 11.122 paramaṃ yatnam ātiṣṭhan pāvakasya praśāntaye /
MBh, 5, 2, 3.2 dhruvaṃ praśāntāḥ sukham āviśeyus teṣāṃ praśāntiśca hitaṃ prajānām //
MBh, 5, 33, 12.1 yataḥ prāptaḥ saṃjayaḥ pāṇḍavebhyo na me yathāvanmanasaḥ praśāntiḥ /
MBh, 5, 57, 4.2 yat tvaṃ praśāntim icchethāḥ pāṇḍuputrair mahātmabhiḥ //
MBh, 12, 171, 3.1 etānyeva padānyāhuḥ pañca vṛddhāḥ praśāntaye /
MBh, 12, 176, 13.2 ākāśasthānam āsādya praśāntiṃ nādhigacchati //
MBh, 14, 48, 19.1 karma kecit praśaṃsanti praśāntim api cāpare /
Saundarānanda
SaundĀ, 14, 49.1 anīryamāṇastu yathānilena praśāntimāgacchati citrabhānuḥ /
SaundĀ, 17, 53.2 yasmādatastatsukham iñjakatvāt praśāntikāmā yatayastyajanti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 4, 26.1 kāsahṛdgrahapārśvārtihidhmāśvāsapraśāntaye /
AHS, Cikitsitasthāna, 8, 123.2 śītopacāraḥ kartavyaḥ sarvathā tatpraśāntaye //
Bodhicaryāvatāra
BoCA, 3, 6.2 tena syāṃ sarvasattvānāṃ sarvaduḥkhapraśāntikṛt //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 83.1 tad idaṃ pātakaṃ kṛtvā yuṣmatpīḍāpraśāntaye /
Kirātārjunīya
Kir, 16, 59.2 praśāntim eṣyan dhṛtadhūmamaṇḍalo babhūva bhūyān iva tatra pāvakaḥ //
Liṅgapurāṇa
LiPur, 1, 8, 58.1 śāntiḥ praśāntirdīptiś ca prasādaś ca tathā kramāt /
LiPur, 1, 8, 59.2 praśāntiḥ saṃyamaḥ samyagvacasāmiti saṃsmṛtā //
LiPur, 1, 25, 28.1 pradakṣiṇaṃ tataḥ kuryāddhiṃsāpāpapraśāntaye /
LiPur, 1, 27, 46.1 snāpayeddevadeveśaṃ sarvapāpapraśāntaye /
Matsyapurāṇa
MPur, 73, 1.2 athātaḥ śṛṇu bhūpāla pratiśukraṃ praśāntaye /
MPur, 172, 38.1 anugrahakaraṃ devaṃ praśāntikaraṇaṃ śubham /
Suśrutasaṃhitā
Su, Sū., 37, 8.2 pitte coṣṇaḥ kaphe kṣāramūtrāḍhyastatpraśāntaye //
Su, Cik., 1, 30.1 vedanāyāḥ praśāntyarthaṃ pākasyāprāptaye tathā /
Su, Cik., 14, 16.2 dahet sirāṃ śareṇāśu plīhno vaidyaḥ praśāntaye //
Su, Utt., 21, 16.2 vedanāyāḥ praśāntyarthaṃ hitaṃ tatkarṇapūraṇam //
Su, Utt., 26, 37.1 sirāvyadhaśca kartavyo 'nantavātapraśāntaye /
Su, Utt., 40, 122.1 pibet padmāṃ ca dugdhena chāgenāsṛkpraśāntaye /
Su, Utt., 45, 19.2 bhiṣagvidadhyāccaturaḥ samākṣikān hitāya lehānasṛjaḥ praśāntaye //
Su, Utt., 47, 55.1 śītaṃ vidhānamata ūrdhvamahaṃ pravakṣye dāhapraśāntikaramṛddhimatāṃ narāṇām /
Bhāgavatapurāṇa
BhāgPur, 3, 17, 31.2 yas tvadvidhānām asatāṃ praśāntaye rūpāṇi dhatte sadanugrahecchayā //
BhāgPur, 11, 5, 12.1 dhanaṃ ca dharmaikaphalaṃ yato vai jñānaṃ savijñānam anupraśānti /
Bhāratamañjarī
BhāMañj, 7, 788.2 dṛṣṭvā prāduścakārograṃ brahmāstraṃ tatpraśāntaye //
BhāMañj, 13, 179.2 uvāca sarvapāpānāṃ praśāntiṃ śāntaviplavaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 86.2 pittapraśāntijananaṃ viṣaraktavināśanam //
Garuḍapurāṇa
GarPur, 1, 51, 27.2 auṣadhaṃ snehamāhāraṃ rogirogapraśāntaye //
GarPur, 1, 56, 8.1 vidhṛtiḥ saptamī tāsāṃ smṛtāḥ pāpapraśāntidāḥ /
Kathāsaritsāgara
KSS, 2, 2, 216.1 atha tasya jarāṃ praśāntidūtīm upayātāṃ kṣitipasya karṇamūlam /
Kṛṣiparāśara
KṛṣiPar, 1, 235.2 sarvavighnapraśāntyarthaṃ kāryā śasyasya vṛddhaye //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 26.0 tadvyāpādanataś ca brahmahatyājanitam agham āśaṅkamānas tatpraśāntaye bhagavantam acyutaṃ nāmnāṃ sahasreṇa ṛgyajuḥsāmabhiś cāstauṣīt //
Rasamañjarī
RMañj, 5, 26.1 tasmādviśuddhaṃ saṃgrāhyaṃ tāmraṃ rogapraśāntaye /
RMañj, 6, 21.2 bhakṣayetpathyabhojyaṃ ca sarvarogapraśāntaye //
RMañj, 6, 177.1 kampavātapraśāntyarthaṃ nirvāte nivasetsadā /
RMañj, 6, 183.2 dviguñjāṃ vaṭikāṃ khādetsarvavātapraśāntaye /
RMañj, 6, 184.2 māṣatrayaṃ lihetkṣaudrairamlapittapraśāntaye //
RMañj, 6, 190.2 jalayogaprayogo'pi śastastāpapraśāntaye //
RMañj, 6, 192.3 viṣūciśūlavātādivahṇimāṃdyapraśāntaye //
RMañj, 6, 197.2 kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu //
RMañj, 6, 205.0 maricābhāṃ vaṭīṃ khādedvahṇimāṃdyapraśāntaye //
RMañj, 6, 222.2 eṣā indravaṭī nāmnā madhumehapraśāntaye //
RMañj, 6, 316.2 vaṭīṃ guñjātrayāṃ khādetsarvājīrṇapraśāntaye //
RMañj, 6, 319.2 vicarcikādadrupāmākuṣṭhāṣṭakapraśāntaye //
Rasaprakāśasudhākara
RPSudh, 6, 24.2 netravyādhau śodhane ropaṇe ca śreṣṭhaṃ proktaṃ karṇarogapraśāṃtyai //
Rasaratnasamuccaya
RRS, 5, 3.1 āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi /
RRS, 6, 57.2 sarvavighnapraśāntyarthaṃ sarvepsitaphalapradam //
RRS, 12, 48.2 stambhārthamasminsasitaṃ payaḥ syād guḍo niyojyo vamanapraśāntyai //
RRS, 13, 46.2 bhakṣayet kṣayakāsārto niṣkamātraṃ praśāntaye //
RRS, 13, 48.2 śarkarāsahitaṃ khāded ūrdhvaśvāsapraśāntaye //
RRS, 13, 73.2 kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu //
RRS, 14, 17.3 saghṛtairdāpayedvaidyo rogarājapraśāntaye //
RRS, 14, 44.2 kṛmikopapraśāntyarthaṃ kvāthaṃ vātaghnamustayoḥ //
RRS, 14, 73.2 pippalīmadhunā yuktaṃ khādedvāntipraśāntaye //
RRS, 14, 75.1 sugandhāṃ vā pibetkhādet sarvavāntipraśāntaye /
RRS, 15, 80.2 śleṣmārśasāṃ praśāntyarthaṃ deyamānandabhairavam /
RRS, 15, 81.2 śākavadbhakṣayennityamarśorogapraśāntaye //
RRS, 16, 98.1 gadyāṇamātraṃ madhukhaṇḍayuktaṃ takreṇa yuktaṃ tvarucipraśāntyai /
RRS, 16, 105.2 vaṭīṃ guñjātrayīṃ khādetsarvājīrṇapraśāntaye //
RRS, 16, 156.1 maricābhāṃ vaṭīṃ khādedvahnimāṃdyapraśāṃtaye /
Rasaratnākara
RRĀ, Ras.kh., 1, 18.2 tryahaṃ pibet tatpraśāntyai vāriṇā karkaṭīphalam //
RRĀ, Ras.kh., 1, 19.2 sauvarcalaṃ gavāṃ mūtraiḥ pibed vā tatpraśāntaye //
RRĀ, Ras.kh., 2, 108.1 varṣaikaṃ lehayen nityaṃ jarākālapraśāntaye /
RRĀ, V.kh., 1, 73.2 sarvavighnapraśāntyarthaṃ sarvepsitaphalapradam //
Rasendracintāmaṇi
RCint, 6, 71.2 bhūtāveśapraśāntismarabhavasukhadaṃ saukhyapuṣṭiprakāśi /
Rājanighaṇṭu
RājNigh, Kar., 197.2 raktadoṣaharaṃ dāhaśramapittapraśāntikṛt //
RājNigh, Sattvādivarga, 108.2 tasyaiṣo'pyekaviṃśaḥ śrayati khalu kṛtau nāmanirmāṇacūḍāratnāpīḍe praśāntiṃ naraharikṛtinaḥ ko 'pi sattvādivargaḥ //
Tantrāloka
TĀ, 26, 8.2 śeṣavṛttyā samādeśyas tadvighnādipraśāntaye //
Ānandakanda
ĀK, 1, 6, 110.1 rasājīrṇapraśāntyarthaṃ yogo'yaṃ kathyate mayā /
ĀK, 1, 19, 134.2 karpūracandanālipte luṭhaṃstāpapraśāntaye //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 153.1 pathyaṃ vā laghumāṃsāni rājarogapraśāntaye /
ŚdhSaṃh, 2, 12, 192.1 sphoṭasthānapraśāntyarthaṃ saptarātraṃ punaḥ punaḥ /
ŚdhSaṃh, 2, 12, 224.1 maricābhāṃ vaṭīṃ khādedvahnimāndyapraśāntaye /
ŚdhSaṃh, 2, 12, 226.1 vaṭīṃ guñjātrayaṃ khādetsarvājīrṇapraśāntaye /
ŚdhSaṃh, 2, 12, 229.2 kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 224.1, 5.1 eke vahnimāndyapraśāntaye ityasyānte tadanupānaślokamekaṃ paṭhanti mānayanti ca /
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 17.2 ārdrakasya rasair eva bhūtonmādapraśāntaye //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 34.2 varṣābhūnāgarayoḥ kvāthaḥ śvayathupraśāntyartham //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 59.1 sārpaṃ caiva hṛṣīkeśo vāyavyasya praśāntaye /
Uḍḍāmareśvaratantra
UḍḍT, 13, 11.2 imaṃ mantraṃ pūrvam ayutaṃ japtvā taddaśāṃśaṃ darbhasamidho ghṛtakṣīrayutā huned ayutahomataḥ sarvarogapraśāntir bhavati /
Yogaratnākara
YRā, Dh., 198.2 atasteṣāṃ praśāntyarthaṃ procyate karma sāṃpratam //