Occurrences

Mahābhārata
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Bhadrabāhucarita
Bhāgavatapurāṇa
Kathāsaritsāgara
Narmamālā
Kokilasaṃdeśa
Sātvatatantra

Mahābhārata
MBh, 1, 55, 3.30 praśrayāvanato rājā papraccha pūrvajāṃ kathām /
MBh, 3, 11, 8.2 praśrayeṇābravīd rājā dhṛtarāṣṭro 'mbikāsutaḥ //
MBh, 3, 44, 21.2 aṅkam āropayāmāsa praśrayāvanataṃ tadā //
MBh, 3, 80, 22.2 anena tava dharmajña praśrayeṇa damena ca /
MBh, 3, 279, 19.1 paricārairguṇaiścaiva praśrayeṇa damena ca /
MBh, 12, 3, 1.2 karṇasya bāhuvīryeṇa praśrayeṇa damena ca /
MBh, 12, 112, 8.2 cālayanti sma tāṃ buddhiṃ vacanaiḥ praśrayottaraiḥ //
MBh, 12, 136, 95.1 athātmakṛtyatvaritaḥ samyak praśrayam ācaran /
MBh, 12, 149, 43.1 samaiḥ samyak prayuktaiśca vacanaiḥ praśrayottaraiḥ /
MBh, 13, 126, 5.2 bhavantaṃ bahumānena praśrayeṇa ca sevate //
Daśakumāracarita
DKCar, 1, 2, 12.1 sa vayasyagaṇādapanīya rahasi punarenam abhāṣata rājan atīte niśānte gaurīpatiḥ svapnasaṃnihito nidrāmudritalocanaṃ vibodhya prasannavadanakāntiḥ praśrayānataṃ māmavocan mātaṅga daṇḍakāraṇyāntarālagāminyās taṭinyās tīrabhūmau siddhasādhyārādhyamānasya sphaṭikaliṅgasya paścād adripatikanyāpadapaṅkticihnitasyāśmanaḥ savidhe vidherānanamiva kimapi bilaṃ vidyate /
DKCar, 2, 2, 237.1 teṣveva divaseṣu vidhinā kalpoktena carmaratnaṃ dogdhukāmā kāmamañjarī pūrvadugdhaṃ kṣapaṇībhūtaṃ virūpakaṃ rahasyupasṛtya tato 'pahṛtaṃ sarvamarthajātaṃ tasmai pratyarpya sapraśrayaṃ ca bahvanunīya pratyāgamat //
Harivaṃśa
HV, 9, 10.1 anena tava dharmeṇa praśrayeṇa damena ca /
Harṣacarita
Harṣacarita, 1, 114.1 apragalbham api janaṃ prabhavatā praśrayeṇārpitaṃ mano madhviva vācālayati //
Harṣacarita, 1, 204.1 sapraśrayaṃ tābhyāṃ saṃbhāṣitā ca puṇyabhājanamātmānamamanyata //
Kirātārjunīya
Kir, 11, 37.2 vacaḥ praśrayagambhīram athovāca kapidhvajaḥ //
Matsyapurāṇa
MPur, 47, 172.1 anayā saṃstuto bhaktyā praśrayeṇa damena ca /
Viṣṇupurāṇa
ViPur, 1, 11, 31.2 praśrayāvanataḥ samyag abhivādanapūrvakam //
ViPur, 1, 18, 41.3 samuttasthur dvijā bhūyas taṃ cocuḥ praśrayānvitam //
ViPur, 1, 19, 33.2 praṇipatya pituḥ pādau tataḥ praśrayabhūṣaṇaḥ /
ViPur, 2, 14, 1.3 praśrayāvanato bhūtvā tamāha nṛpatirdvijam //
ViPur, 2, 15, 16.2 nidāghaḥ prāha bhūpāla praśrayāvanataḥ sthitaḥ //
ViPur, 4, 2, 49.2 atha tasya śāpabhītaḥ sapraśrayam uvācāsau rājā //
ViPur, 4, 11, 16.2 yajñair dānais tapobhir vā praśrayeṇa śrutena ca //
ViPur, 5, 2, 10.2 nayagarbhadharā nītirlajjā tvaṃ praśrayodvahā //
ViPur, 5, 12, 15.2 prītyā sapraśrayaṃ kṛṣṇaṃ punarāha śacīpatiḥ //
Śatakatraya
ŚTr, 1, 78.2 mānyān mānaya vidviṣo 'py anunaya prakhyāpaya praśrayaṃ kīrtiṃ pālaya duḥkhite kuru dayām etat satāṃ ceṣṭitam //
ŚTr, 3, 26.2 vīkṣyante yan mukhāni prasabham apagatapraśrayāṇāṃ khalānāṃ duḥkhāptasvalpavittasmayapavanavaśānartitabhrūlatāni //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 13.1 dvidhādharmaṃ jinodgītam aśrāvīt praśrayānvitaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 11.1 pāṇḍuputrān upāsīnān praśrayapremasaṃgatān /
BhāgPur, 1, 12, 16.1 tam ūcurbrāhmaṇāstuṣṭā rājānaṃ praśrayānvitam /
BhāgPur, 1, 13, 7.2 praśrayāvanato rājā prāha teṣāṃ ca śṛṇvatām //
BhāgPur, 1, 16, 30.1 prāgalbhyaṃ praśrayaḥ śīlaṃ saha ojo balaṃ bhagaḥ /
BhāgPur, 2, 9, 40.2 śuśrūṣamāṇaḥ śīlena praśrayeṇa damena ca //
BhāgPur, 4, 1, 51.2 medhā smṛtiṃ titikṣā tu kṣemaṃ hrīḥ praśrayaṃ sutam //
BhāgPur, 4, 12, 22.1 taṃ kṛṣṇapādābhiniviṣṭacetasaṃ baddhāñjaliṃ praśrayanamrakandharam /
BhāgPur, 4, 22, 4.1 gauravādyantritaḥ sabhyaḥ praśrayānatakandharaḥ /
BhāgPur, 4, 22, 62.3 hriyā praśrayaśīlābhyāmātmatulyaḥ parodyame //
BhāgPur, 11, 2, 27.2 papraccha paramaprītaḥ praśrayāvanato nṛpaḥ //
BhāgPur, 11, 3, 23.2 dayāṃ maitrīṃ praśrayaṃ ca bhūteṣv addhā yathocitam //
BhāgPur, 11, 7, 31.3 pṛṣṭaḥ sabhājitaḥ prāha praśrayāvanataṃ dvijaḥ //
Kathāsaritsāgara
KSS, 1, 6, 42.2 kāṣṭhabhārikasaṃghāya sapraśrayamadāmaham //
KSS, 3, 4, 112.2 nṛpaṃ praveśayāmāsa maṭhāntaḥ praśrayānataḥ //
KSS, 3, 5, 117.2 mene vāsavadattāṃ ca so 'dhikapraśrayāspadam //
Narmamālā
KṣNarm, 2, 119.1 karoti praśrayaṃ vakti madhuraṃ diviraḥ puraḥ /
Kokilasaṃdeśa
KokSam, 2, 35.2 pṛcchantī vā malayavapanaṃ praśrayānmatpravṛttiṃ madvṛttāntaṃ kathaya kaṭhinasyeti vā prārthayantī //
Sātvatatantra
SātT, 3, 21.2 gāmbhīryaṃ praśrayaḥ śīlaṃ prāgalbhyam ṛtamaṅgalam //
SātT, 9, 12.1 stutiṃ ca cakre praṇataḥ praśrayānatakaṃdharaḥ /