Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 64, 1.7 rājā mṛgaprasaṅgena vanam anyad viveśa ha //
MBh, 1, 69, 26.1 anṛte cet prasaṅgaste śraddadhāsi na cet svayam /
MBh, 1, 176, 7.6 sutavairaprasaṅgācca bhīṣmād bhayam acintayat /
MBh, 1, 215, 8.1 tatra bhūtānyanekāni rakṣyante sma prasaṅgataḥ /
MBh, 2, 5, 98.1 maṅgalyasyāprayogaṃ ca prasaṅgaṃ viṣayeṣu ca /
MBh, 3, 14, 6.2 sātatyaṃ ca prasaṅgasya varṇayeyaṃ yathātatham //
MBh, 3, 62, 28.1 tasya daivāt prasaṅgo 'bhūd atimātraṃ sma devane /
MBh, 3, 115, 4.2 tenaivāhaṃ prasaṅgena draṣṭum icchāmi bhārgavam //
MBh, 3, 202, 19.1 indriyāṇāṃ prasaṅgena doṣam ṛcchatyasaṃśayam /
MBh, 6, BhaGī 18, 34.2 prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī //
MBh, 11, 26, 19.3 tīrthayātrāprasaṅgena samprāpto 'yam anugrahaḥ //
MBh, 12, 28, 31.1 striyo 'kṣā mṛgayā pānaṃ prasaṅgānninditā budhaiḥ /
MBh, 12, 89, 18.1 sthānānyetāni saṃgamya prasaṅge bhūtināśanaḥ /
MBh, 12, 138, 26.2 etāni yuktyā seveta prasaṅgo hyatra doṣavān //
MBh, 12, 152, 21.1 nāmiṣeṣu prasaṅgo 'sti na priyeṣvapriyeṣu ca /
MBh, 12, 270, 7.1 na cāpi gamyate rājannaiṣa doṣaḥ prasaṅgataḥ /
MBh, 12, 308, 136.2 tad anena prasaṅgena phalenaiveha yujyate //
MBh, 12, 310, 8.1 indriyāṇāṃ prasaṅgena doṣam ṛcchatyasaṃśayam /
MBh, 14, 37, 13.2 nṛttavāditragītāni prasaṅgā ye ca kecana /