Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Nid., 2, 4.1 tatrānātmavatāṃ yathoktaiḥ prakopaṇair viruddhādhyaśanastrīprasaṅgotkaṭukāsanapṛṣṭhayānavegavidhāraṇādibhir viśeṣaiḥ prakupitā doṣā ekaśo dviśaḥ samastāḥ śoṇitasahitā vā yathoktaṃ prasṛtāḥ pradhānadhamanīranuprapadyādho gatvā gudamāgamya pradūṣya gudavalīrmāṃsaprarohāñjanayanti viśeṣato mandāgnes tathā tṛṇakāṣṭhopalaloṣṭavastrādibhiḥ śītodakasaṃsparśanādvā kandāḥ parivṛddhimāsādayanti tānyarśāṃsītyācakṣate //
Su, Nid., 5, 33.1 prasaṅgādgātrasaṃsparśānniśvāsāt sahabhojanāt /
Su, Cik., 1, 136.1 prasaṅgābhihito yo vā bahudurlabhabheṣajaḥ /
Su, Cik., 26, 4.2 yoṣitprasaṅgāt kṣīṇānāṃ klībānāmalparetasām //
Su, Utt., 24, 3.1 nārīprasaṅgaḥ śiraso 'bhitāpo dhūmo rajaḥ śītamatipratāpaḥ /
Su, Utt., 65, 3.2 tadyathā adhikaraṇaṃ yogaḥ padārthaḥ hetvarthaḥ uddeśaḥ nirdeśaḥ upadeśaḥ apadeśaḥ pradeśaḥ atideśaḥ apavarjaḥ vākyaśeṣaḥ arthāpattiḥ viparyayaḥ prasaṅgaḥ ekāntaḥ anekāntaḥ pūrvapakṣaḥ nirṇayaḥ anumataṃ vidhānam anāgatāvekṣaṇam atikrāntāvekṣaṇaṃ saṃśayaḥ vyākhyānaṃ svasaṃjñā nirvacanaṃ nidarśanaṃ niyogaḥ vikalpaḥ samuccayaḥ ūhyam iti //
Su, Utt., 65, 22.1 prakaraṇāntareṇa samāpanaṃ prasaṅgo yadvā prakaraṇāntarito yo 'rtho 'sakṛduktaḥ samāpyate sa prasaṅgaḥ /
Su, Utt., 65, 22.1 prakaraṇāntareṇa samāpanaṃ prasaṅgo yadvā prakaraṇāntarito yo 'rtho 'sakṛduktaḥ samāpyate sa prasaṅgaḥ /
Su, Utt., 66, 13.1 tasmāt prasaṅgaṃ saṃyamya doṣabhedavikalpanaiḥ /