Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Baudhāyanadharmasūtra
Gobhilagṛhyasūtra
Kaṭhopaniṣad
Muṇḍakopaniṣad
Vasiṣṭhadharmasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Yogasūtra
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Gaṇakārikā
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Śikṣāsamuccaya
Ṭikanikayātrā
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasikapriyā
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śukasaptati
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 11, 1.0 samagrairojaḥprasādaprabhṛtibhirguṇairupetā vaidarbhī nāma rītiriti //
Baudhāyanadharmasūtra
BaudhDhS, 4, 4, 10.1 sahasraṃ dakṣiṇā ṛṣabhaikādaśaṃ guruprasādo vā /
BaudhDhS, 4, 4, 10.2 guruprasādo vā //
Gobhilagṛhyasūtra
GobhGS, 4, 5, 20.0 yasyātmani prasādam icchet tasmai //
GobhGS, 4, 8, 8.0 yasyātmani prasādam icchet tasmai //
Kaṭhopaniṣad
KaṭhUp, 2, 21.2 tam akratuḥ paśyati vītaśoko dhātuprasādān mahimānam ātmanaḥ //
Muṇḍakopaniṣad
MuṇḍU, 3, 1, 8.2 jñānaprasādena viśuddhasattvas tatastu taṃ paśyate niṣkalaṃ dhyāyamānaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 15, 19.1 ācāryamātṛpitṛhantāras tatprasādād apayāpyād vā eṣā teṣāṃ pratyāpattiḥ //
VasDhS, 21, 29.1 guroś cālīkanirbandhe sacailaṃ snāto guruṃ prasādayet prasādāt pūto bhavatīti vijñāyate //
VasDhS, 24, 7.0 sahasraṃ dakṣiṇā ṛṣabhaikādaśa guruprasādo vā guruprasādo veti //
VasDhS, 24, 7.0 sahasraṃ dakṣiṇā ṛṣabhaikādaśa guruprasādo vā guruprasādo veti //
Arthaśāstra
ArthaŚ, 1, 13, 10.1 indrayamasthānam etad rājānaḥ pratyakṣaheḍaprasādāḥ //
ArthaŚ, 1, 16, 12.1 parasya vāci vaktre dṛṣṭyāṃ ca prasādaṃ vākyapūjanam iṣṭaparipraśnaṃ guṇakathāsaṅgam āsannam āsanaṃ satkāram iṣṭeṣu smaraṇaṃ viśvāsagamanaṃ ca lakṣayet tuṣṭasya viparītam atuṣṭasya //
Avadānaśataka
AvŚat, 1, 3.3 atha pūrṇo brāhmaṇamahāśālo bhagavato guṇasaṃkīrtanaṃ pratiśrutya mahāntaṃ prasādaṃ pratilabdhavān /
AvŚat, 1, 4.13 tataḥ prātihāryadarśanāt pūrṇaḥ prasādajāto mūlanikṛtta iva drumo hṛṣṭatuṣṭapramuditaḥ udagraprītisaumanasyajāto bhagavataḥ pādayor nipatya praṇidhiṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 1, 5.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 1, 12.5 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 2, 2.2 sā bhagavato vicitralakṣaṇojjvalakāyaṃ dṛṣṭvā atyarthaṃ prasādaṃ labdhavatī /
AvŚat, 2, 3.1 tataḥ siṃhena senāpatinā yaśomatyāḥ prasādābhivṛddhyarthaṃ prabhūtaṃ hiraṇyasuvarṇaṃ ratnāni ca dattāni /
AvŚat, 2, 6.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 3, 7.7 dṛṣṭvā ca punaḥ paraṃ prasādam āpannaḥ /
AvŚat, 3, 9.5 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 3, 16.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 4, 4.2 tasya tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mahān prasāda utpannaḥ /
AvŚat, 4, 6.1 atha sārthavāho dviguṇajātaprasādas tatpratihāryadarśanān mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 4, 7.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 6, 5.5 atha vaḍikaḥ śreṣṭhiputro labdhaprasādo 'dhigatasamāśvāsa āha praviśatu bhagavān svāgataṃ bhagavate ākāṅkṣāmi bhagavato darśanam iti /
AvŚat, 6, 7.5 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 6, 14.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 7, 8.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 7, 15.3 paśyasy ānanda anenārāmikeṇa prasādajātena mamaivaṃvidhāṃ pūjām kṛtām /
AvŚat, 7, 15.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 8, 5.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 8, 12.6 ayam asya deyadharmo yo mamāntike cittaprasādaḥ //
AvŚat, 9, 5.1 tato bhagavacchrāvakeṇa harṣotkaṇṭhajātena prasādavikasitābhyāṃ nayanābhyām ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya satyopayācanaṃ kṛtam yena satyena bhagavān sarvasattvānām agryaḥ anena satyenemāni puṣpāṇi dhūpa udakaṃ bhagavantam upagacchantv iti /
AvŚat, 9, 6.2 tataḥ sa mahājanakāyo labdhaprasādo bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśravaṇāya /
AvŚat, 9, 6.18 asmin khalu dharmaparyāye bhāṣyamāṇe teṣāṃ brāhmaṇagṛhapatīnāṃ kaiścid buddhadharmasaṃgheṣu prasādaḥ pratilabdhaḥ kaiściccharaṇagamanaśikṣāpadāni gṛhītāni kaiścit pravrajya idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 9, 6.19 tena ca tīrthyopāsakena tathāgatāntike prasādaḥ pratilabdhaḥ /
AvŚat, 9, 7.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 9, 14.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 10, 5.1 atha rājñaḥ prasenajitaḥ kauśalasyaitad abhavat yan mayā rājyaṃ pratilabdham tad asya śreṣṭhinaḥ prasādāt /
AvŚat, 10, 6.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 10, 13.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 12, 3.4 ekāntaniṣaṇṇaḥ kauravyo janakāyas tasmin prāsāde 'tyarthaṃ prasādam utpādayati //
AvŚat, 12, 5.7 atha sa labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam idam avocat adhivāsayatu me bhagavān asyāṃ rājadhānyāṃ traimāsyavāsāya /
AvŚat, 14, 3.3 tatas teṣāṃ brāhmaṇagṛhapatīnāṃ buddhadarśanān mahāprasāda utpannaḥ prasādajātaiś ca bhagavān saśrāvakasaṃghaḥ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ saṃpravāritaḥ /
AvŚat, 14, 3.3 tatas teṣāṃ brāhmaṇagṛhapatīnāṃ buddhadarśanān mahāprasāda utpannaḥ prasādajātaiś ca bhagavān saśrāvakasaṃghaḥ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ saṃpravāritaḥ /
AvŚat, 14, 4.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yāvad ime sattvā bhagavataḥ prasādād vyasanagatāḥ santo vyasanāt parimuktā iti /
AvŚat, 14, 5.7 atha rājā kṣatriyo mūrdhābhiṣikto labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candraḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya candraṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavān iha vāsaṃ traimāsyaṃ sārdhaṃ bhikṣusaṃghena /
AvŚat, 14, 5.18 tataḥ sa janakāyo labdhaprasādo rājāmātyapaurāś ca buddhaṃ śaraṇaṃ gatāḥ dharmaṃ saṃghaṃ ca śaraṇaṃ gatāḥ //
AvŚat, 15, 4.1 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yāvad ebhir brāhmaṇair bhagavantam āgatya satyadarśanaṃ kṛtam anekaiś ca prāṇiśatasahasrair mahān prasādo 'dhigata iti /
AvŚat, 15, 5.8 atha sa rājā labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenendradamanaḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya indradamanaṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavāṃstraimāsyavāsāya /
AvŚat, 16, 2.3 sahadarśanād eva dāyakadānapatīnāṃ utsāhasaṃjananārthaṃ buddhotpādasya māhātmyasaṃjananārtham ajātaśatror devadattasya ca madadarpacchittyartham ātmanaś ca prasādasaṃjananārthaṃ sakalaṃ rājagṛham udāreṇāvabhāsenāvabhāsyoccaiḥśabdam udāharitavān eṣo 'ham adyāgreṇa bhagavantaṃ saśrāvakasaṃghaṃ divyaiś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upasthāsyāmi /
AvŚat, 16, 3.7 dṛṣṭvā ca punar vipratisārajāto mahāntaṃ prasādaṃ praveditavān /
AvŚat, 17, 6.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 17, 13.6 ayam eṣāṃ deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 17, 16.8 dṛṣṭvā ca punaḥ prasādajātaḥ sa rājā sāntaḥpuro vividhena vādyena vādyamānena bhagavantaṃ tataḥ samādheḥ prabodhayāmāsa praṇītena cāhāreṇa pratipāditavān anuttarāyāṃ ca samyaksaṃbodhau kṛtavān //
AvŚat, 19, 6.8 atha sa rājā labdhaprasādaḥ kṣemaṃkaraṃ samyaksaṃbuddhaṃ rājakule nimantrya śatarasenāhāreṇa pratipādayāmāsa /
AvŚat, 20, 2.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 20, 9.6 ayam asya deyadharmo yo mamāntike cittaprasādaḥ /
AvŚat, 20, 12.9 atha rājā kṣatriyo mūrdhābhiṣiktaḥ pūrṇasya samyaksaṃbuddhasya tūṣṇībhāvenādhivāsanāṃ viditvā traimāsyaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upasthāpya bhagavato ratnamayapratimāṃ kārayitvā buddhaharṣaṃ kāritavān yatrānekaiḥ prāṇiśatasahasrair mahāprasādo labdhaḥ /
AvŚat, 21, 4.5 tāni ca prāvṛtya gaganatalam utpatitaḥ vicitrāṇi ca prātihāryāṇi kartuṃ pravṛttaḥ yaddarśanād rājñāmātyanaigamasahāyena mahān prasādaḥ pratilabdho vicitrāṇi ca kuśalamūlāny avaropitāni /
AvŚat, 22, 1.6 dṛṣṭvā ca punaḥ prasādajātaḥ sahasā bāhum abhiprasārya ārāmikasakāśāt padmaṃ gṛhītvā bhagavato mūrdhni prakṣiptavān /
AvŚat, 22, 2.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 22, 9.3 paśyasy ānanda anena dārakeṇa prasādajātena tathāgatasya padmaṃ kṣiptam /
AvŚat, 22, 9.7 ayam asya deyadharmo yo mamāntike cittaprasādaḥ /
AvŚat, 23, 3.4 sahadarśanācca labdhaprasādā bhavati sauvarṇacakraṃ kṣeptum ārabdhaḥ /
AvŚat, 23, 3.5 tataś ceṭikayā vāryate nāyaṃ nārāyaṇa iti sā vāryamāṇāpi tīvraprasādā āvarjitamānasā buddhasya bhagavata upari sauvarṇacakraṃ nikṣipya gandhamālyaṃ ca dattavatī //
AvŚat, 23, 4.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 23, 11.6 ayam asya deyadharmo yo mamāntike cittaprasādaḥ iti /
Aṣṭasāhasrikā
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.3 alpakāste jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.3 alpakāste jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.3 alpakāste jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 29.6 yathā yathā khalu punaḥ kauśika te mahaujaskā mahaujaskā devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā abhīkṣṇamupasaṃkramitavyaṃ maṃsyante tathā tathā sa kulaputro vā kuladuhitā vā prasādabahulo bhaviṣyati /
ASāh, 6, 2.7 tatkasya hetoḥ yad api hi syāttasya śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ gauravamātrakam tad api tasya sarvamantardhīyeta /
ASāh, 7, 10.16 te svasaṃtānānupahatya dagdhāḥ pareṣām apyalpabuddhikānām alpaprajñānām alpapuṇyānām alpakuśalamūlānāṃ pudgalānāṃ śraddhāmātrakasamanvāgatānāṃ premamātrakasamanvāgatānāṃ prasādamātrakasamanvāgatānāṃ chandamātrakasamanvāgatānām ādikarmikāṇām abhavyarūpāṇāṃ tad api śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ chandamātrakaṃ vicchandayiṣyanti vivecayiṣyanti vivartayiṣyanti nātra śikṣitavyamiti vakṣyanti naitadbuddhavacanamiti vācaṃ bhāṣiṣyante /
ASāh, 7, 10.16 te svasaṃtānānupahatya dagdhāḥ pareṣām apyalpabuddhikānām alpaprajñānām alpapuṇyānām alpakuśalamūlānāṃ pudgalānāṃ śraddhāmātrakasamanvāgatānāṃ premamātrakasamanvāgatānāṃ prasādamātrakasamanvāgatānāṃ chandamātrakasamanvāgatānām ādikarmikāṇām abhavyarūpāṇāṃ tad api śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ chandamātrakaṃ vicchandayiṣyanti vivecayiṣyanti vivartayiṣyanti nātra śikṣitavyamiti vakṣyanti naitadbuddhavacanamiti vācaṃ bhāṣiṣyante /
ASāh, 7, 14.2 duṣprajñasaṃvartanīyena vā karmaṇā gambhīreṣu dharmeṣu nāsya śraddhā nāsya prasādaḥ /
ASāh, 10, 22.12 te ca kulaputrāḥ kuladuhitaraśca śrutvā enāṃ prajñāpāramitāmudāraṃ prītiprāmodyaprasādaṃ pratilapsyante /
Carakasaṃhitā
Ca, Sū., 5, 91.2 dṛṣṭiḥ prasādaṃ labhate mārutaścopaśāmyati //
Ca, Sū., 12, 11.0 marīciruvāca agnireva śarīre pittāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā paktimapaktiṃ darśanamadarśanaṃ mātrāmātratvam ūṣmaṇaḥ prakṛtivikṛtivarṇau śauryaṃ bhayaṃ krodhaṃ harṣaṃ mohaṃ prasādam ityevamādīni cāparāṇi dvaṃdvānīti //
Ca, Sū., 18, 50.2 prabhā prasādo medhā ca pittakarmāvikārajam //
Ca, Sū., 20, 9.0 sarvaśarīracarāstu vātapittaśleṣmāṇaḥ sarvasmiñcharīre kupitākupitāḥ śubhāśubhāni kurvanti prakṛtibhūtāḥ śubhānyupacayabalavarṇaprasādādīni aśubhāni punarvikṛtimāpannā vikārasaṃjñakāni //
Ca, Sū., 27, 3.0 iṣṭavarṇagandharasasparśaṃ vidhivihitamannapānaṃ prāṇināṃ prāṇisaṃjñakānāṃ prāṇamācakṣate kuśalāḥ pratyakṣaphaladarśanāt tadindhanā hy antaragneḥ sthitiḥ tat sattvam ūrjayati taccharīradhātuvyūhabalavarṇendriyaprasādakaraṃ yathoktamupasevyamānaṃ viparītamahitāya sampadyate //
Ca, Sū., 28, 4.1 tatrāhāraprasādākhyo rasaḥ kiṭṭaṃ ca malākhyam abhinirvartate /
Ca, Sū., 28, 4.3 puṣyanti tv āhārarasād rasarudhiramāṃsamedo'sthimajjaśukraujāṃsi pañcendriyadravyāṇi dhātuprasādasaṃjñakāni śarīrasaṃdhibandhapicchādayaś cāvayavāḥ /
Ca, Sū., 28, 4.4 te sarva eva dhātavo malākhyāḥ prasādākhyāśca rasamalābhyāṃ puṣyantaḥ svaṃ mānamanuvartante yathāvayaḥśarīram /
Ca, Sū., 28, 4.6 nimittatastu kṣīṇavṛddhānāṃ prasādākhyānāṃ dhātūnāṃ vṛddhikṣayābhyām āhāramūlābhyāṃ rasaḥ sāmyam utpādayatyārogyāya kiṭṭaṃ ca malānāmevameva /
Ca, Sū., 28, 5.1 teṣāṃ tu malaprasādākhyānāṃ dhātūnāṃ srotāṃsyayanamukhāni /
Ca, Nid., 4, 9.1 śarīrakledastu śleṣmamedomiśraḥ praviśan mūtrāśayaṃ mūtratvamāpadyamānaḥ ślaiṣmikairebhirdaśabhirguṇairupasṛjyate vaiṣamyayuktaiḥ tadyathāśvetaśītamūrtapicchilācchasnigdhagurumadhurasāndraprasādamandaiḥ tatra yena guṇenaikenānekena vā bhūyastaramupasṛjyate tatsamākhyaṃ gauṇaṃ nāmaviśeṣaṃ prāpnoti //
Ca, Nid., 4, 16.2 sāndraprasādamehīti tamāhuḥ śleṣmakopataḥ //
Ca, Vim., 1, 25.2 snigdhamaśnīyāt snigdhaṃ hi bhujyamānaṃ svadate bhuktaṃ cānudīrṇam agnim udīrayati kṣipraṃ jarāṃ gacchati vātamanulomayati śarīramupacinoti dṛḍhīkarotīndriyāṇi balābhivṛddhim upajanayati varṇaprasādaṃ cābhinirvartayati tasmāt snigdhamaśnīyāt /
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Vim., 7, 26.3 sa yadā jānīyādviramati śabdaḥ praśāmyati ca phenaḥ prasādamāpadyate snehaḥ yathāsvaṃ ca gandhavarṇarasotpattiḥ saṃvartate ca bhaiṣajyamaṅgulibhyāṃ mṛdyamānam anatimṛdvanatidāruṇam anaṅguligrāhi ceti sa kālastasyāvatāraṇāya /
Ca, Vim., 8, 5.2 tatastatprasādāt kṛtsnaṃ śāstramadhigamya śāstrasya dṛḍhatāyāmabhidhānasya sauṣṭhave 'rthasya vijñāne vacanaśaktau ca bhūyo bhūyaḥ prayateta samyak //
Ca, Śār., 3, 11.6 yāni khalvasya garbhasya sātmyajāni yāni cāsya sātmyataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathārogyam anālasyam alolupatvam indriyaprasādaḥ svaravarṇabījasaṃpat praharṣabhūyastvaṃ ceti //
Ca, Śār., 4, 37.5 śūraṃ dhīraṃ śucimaśucidveṣiṇaṃ yajvānamambhovihāraratimakliṣṭakarmāṇaṃ sthānakopaprasādaṃ vāruṇaṃ vidyāt /
Ca, Śār., 4, 37.6 sthānamānopabhogaparivārasampannaṃ dharmārthakāmanityaṃ śuciṃ sukhavihāraṃ vyaktakopaprasādaṃ kauberaṃ vidyāt /
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Ca, Śār., 6, 17.1 śarīraguṇāḥ punardvividhāḥ saṃgraheṇa malabhūtāḥ prasādabhūtāśca /
Ca, Śār., 6, 17.3 tadyathā śarīracchidreṣūpadehāḥ pṛthagjanmāno bahirmukhāḥ paripakvāśca dhātavaḥ prakupitāśca vātapittaśleṣmāṇaḥ ye cānye'pi keciccharīre tiṣṭhanto bhāvāḥ śarīrasyopaghātāyopapadyante sarvāṃstān male saṃcakṣmahe itarāṃstu prasāde gurvādīṃśca dravāntān guṇabhedena rasādīṃśca śukrāntān dravyabhedena //
Ca, Cik., 1, 73.2 strīṣu praharṣaṃ paramagnivṛddhiṃ varṇaprasādaṃ pavanānulomyam //
Ca, Cik., 4, 80.1 uśīrapadmotpalacandanānāṃ pakvasya loṣṭasya ca yaḥ prasādaḥ /
Ca, Cik., 4, 81.2 samṛtprasādaṃ saha yaṣṭikāmbunā saśarkaraṃ raktanibarhaṇaṃ param //
Lalitavistara
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 4, 4.4 prasādo dharmālokamukham āvilacittaprasādanatāyai saṃvartate /
LalVis, 5, 12.1 māyā ca devī snātānuliptagātrā vividhābharaṇaviṣkambhitabhujā suślakṣṇasulīlavastravaradhāriṇī prītiprāmodyaprasādapratilabdhā sārdhaṃ daśabhiḥ strīsahasraiḥ parivṛtā puraskṛtā rājñaḥ śuddhodanasya saṃgītiprāsāde sukhopaviṣṭasyāntikamupasaṃkramya dakṣiṇe pārśve ratnajālapratyupte bhadrāsane niṣadya smitamukhī vyapagatabhṛkuṭikā prahasitavadanā rājānaṃ śuddhodanamābhirgāthābhirabhāṣat /
LalVis, 6, 4.1 atha khalu māyādevī ābharaṇavigalitavasanā prahlāditakāyacittā prītiprāmodyaprasādapratilabdhā śayanavaratalādutthāya nārīgaṇaparivṛtā puraskṛtā prāsādavaraśikharādavatīrya yenāśokavanikā tenopajagāma /
LalVis, 6, 55.5 te prītiprāmodyaprasādapratilabdhā bodhisattvaṃ namaskurvanti sma /
LalVis, 7, 41.7 yeṣāṃ keṣāṃcidānanda imānevaṃrūpān sūtrāntāñchrutvopapatsyate prītiprāmodyaṃ prasādalābhāstaiḥ sattvaiḥ sulabdhāḥ /
Mahābhārata
MBh, 1, 1, 24.4 yasya prasādād vakṣyāmi nārāyaṇakathām imām /
MBh, 1, 2, 105.17 dhaumyopadeśāt tigmāṃśuprasādād annasambhavaḥ /
MBh, 1, 2, 191.11 krodhāveśaḥ prasādaśca gāndhārīdhṛtarāṣṭrayoḥ //
MBh, 1, 2, 215.1 ṛṣeḥ prasādāt kṛṣṇasya dṛṣṭvāścaryam anuttamam /
MBh, 1, 14, 8.4 bhavato bhavato yuktau prasādāt tanayau mama //
MBh, 1, 27, 20.2 prasādaḥ kriyatāṃ caiva devarājasya yācataḥ //
MBh, 1, 35, 7.2 kuru prasādaṃ deveśa śamayāsya manojvaram //
MBh, 1, 38, 26.2 bhūyaḥ prasādaṃ bhagavān karotviti mameti vai /
MBh, 1, 46, 38.2 kāśyapasya prasādena mantriṇāṃ sunayena ca //
MBh, 1, 57, 64.2 vṛthā hi na prasādo me bhūtapūrvaḥ śucismite //
MBh, 1, 57, 69.16 mahāprasādo bhagavān putraṃ provāca dharmavit /
MBh, 1, 57, 75.13 ṛṣeḥ prasādaṃ dṛṣṭvā tu janāḥ prītim upāgaman /
MBh, 1, 61, 88.21 tasya tasya prasādāt tvaṃ devi putrāñ janiṣyasi /
MBh, 1, 65, 41.2 bhavecca me manmathastatra kārye sahāyabhūtastava devaprasādāt //
MBh, 1, 67, 23.26 abhayaṃ kṣatriyakule prasādaṃ kartum arhasi //
MBh, 1, 67, 31.3 tasmai sasacivāya tvaṃ prasādaṃ kartum arhasi //
MBh, 1, 68, 9.64 prasādaṃ ca kariṣyanti āpadarthe ca bhāmini /
MBh, 1, 68, 9.65 patiprasādāt puṇyagatiṃ prāpnuvanti na cāśubham /
MBh, 1, 71, 42.2 bhavatprasādān na jahāti māṃ smṛtiḥ smare ca sarvaṃ yacca yathā ca vṛttam /
MBh, 1, 78, 37.3 prasādaṃ kuru me brahmañ jareyaṃ mā viśeta mām //
MBh, 1, 79, 27.5 guruprasādāt trailokyam anvaśāsacchatakratuḥ /
MBh, 1, 93, 35.2 na lebhire ca tasmāt te prasādam ṛṣisattamāt /
MBh, 1, 93, 35.3 cakāra ca na teṣāṃ vai prasādaṃ bhagavān ṛṣiḥ /
MBh, 1, 96, 53.93 tvatprasādād vivāhe 'smin mā dharmo mā parājayet /
MBh, 1, 101, 19.1 evam uktastato rājñā prasādam akaron muniḥ /
MBh, 1, 101, 19.2 kṛtaprasādo rājā taṃ tataḥ samavatārayat //
MBh, 1, 104, 7.2 tasya tasya prasādena putrastava bhaviṣyati //
MBh, 1, 104, 9.20 matprasādān na te rājñi bhavitā doṣa ityuta /
MBh, 1, 107, 37.10 ṛṣeḥ prasādāt tu śataṃ na ca kanyā prakīrtitā /
MBh, 1, 112, 21.2 prasādaṃ kuru me rājann itastūrṇaṃ nayasva mām //
MBh, 1, 113, 29.2 prasādārthaṃ mayā te 'yaṃ śirasyabhyudyato 'ñjaliḥ //
MBh, 1, 113, 35.3 tasya tasya prasādāt te rājñi putro bhaviṣyati //
MBh, 1, 113, 40.41 ahaṃ śāṃtanavo bhīṣmaḥ prasādān mādhavasya ca /
MBh, 1, 113, 40.42 śaṃkarasya prasādācca brahmaṇaśca kurūdvaha /
MBh, 1, 114, 26.2 labdhaḥ prasādo devendrāt tam āhvaya śucismite /
MBh, 1, 114, 63.5 prādurbhūto hyayaṃ dharmo devatānāṃ prasādajaḥ /
MBh, 1, 114, 63.7 sākṣād indraḥ svayaṃ jātaḥ prasādācca śatakratoḥ /
MBh, 1, 115, 28.37 tatprasādād dhanurvede samapadyanta pāragāḥ /
MBh, 1, 117, 23.4 matprasādād ayaṃ jātaḥ kuntyāṃ satyaparākramaḥ /
MBh, 1, 122, 44.7 śiṣyo 'haṃ tvatprasādena jīvāmi dvijasattama /
MBh, 1, 143, 13.2 yūyaṃ prasādaṃ kuruta bhīmaseno bhajeta mām /
MBh, 1, 144, 5.3 śālihotraprasādena labdhvā prītim avāpya ca //
MBh, 1, 169, 24.1 bhagavatyāḥ prasādena gacchet kṣatraṃ sacakṣuṣam /
MBh, 1, 169, 25.1 saputrā tvaṃ prasādaṃ naḥ sarveṣāṃ kartum arhasi /
MBh, 1, 170, 7.3 ūcuḥ prasīdeti tadā prasādaṃ ca cakāra saḥ //
MBh, 1, 170, 14.2 prasādaṃ kuru lokānāṃ niyaccha krodham ātmanaḥ //
MBh, 1, 173, 19.3 tena prasādyamānā sā prasādam akarot tadā //
MBh, 1, 176, 25.1 mahāprasādān brahmaṇyān svarāṣṭraparirakṣiṇaḥ /
MBh, 1, 188, 22.67 tathā hi bhagavāṃstasyāḥ prasādād ṛṣisattamaḥ /
MBh, 1, 190, 4.4 prāk karmaṇaḥ svakṛtāt pañca bhartṝn avāpyaiṣā devadevaprasādāt /
MBh, 1, 199, 9.11 tvatprasādājjatugṛhe trātāḥ pratyāgatāstava /
MBh, 1, 199, 49.10 tava prasādād vārṣṇeya rājyaṃ prāptaṃ mayānagha /
MBh, 1, 199, 49.11 prasādād eva te vīra śūnyaṃ rāṣṭraṃ sudurgamam /
MBh, 1, 199, 49.12 tavaiva tatprasādena rājyasthāstu bhavāmahe /
MBh, 1, 209, 7.3 prasādaṃ kṛtavān vīra ravisomasamaprabhaḥ //
MBh, 1, 210, 2.27 śrotavyaṃ yadi vā kṛṣṇa prasādo yadi cen mayi /
MBh, 1, 212, 1.31 prasādaṃ kuru me vipra kutastvaṃ cāgato hyasi /
MBh, 1, 212, 1.288 kṛtaprasādāstu vayaṃ tava vākyena viśvajit /
MBh, 1, 213, 12.17 parivādabhayān muktā tvatprasādād bhavāmyaham /
MBh, 1, 215, 11.34 prapanna eva vo viprāḥ prasādaṃ kartum arhatha /
MBh, 1, 215, 11.87 tvatprasādān mahādeva śvo me dīkṣā bhaved iti /
MBh, 1, 215, 11.105 iccheyaṃ tvatprasādena svātmanaḥ prakṛtiṃ sthirām /
MBh, 1, 224, 20.4 abhivādayāmahe sarve jātapakṣāḥ prasādataḥ /
MBh, 2, 0, 1.4 yasya prasādād vakṣyāmi nārāyaṇakathāṃ śubhām /
MBh, 2, 28, 20.2 cakre prasādaṃ ca tadā tasya rājño vibhāvasuḥ //
MBh, 2, 30, 18.2 dhanaṃ ca bahu vārṣṇeya tvatprasādād upārjitam //
MBh, 2, 42, 47.2 tava prasādād govinda prāptavān asmi vai kratum //
MBh, 2, 42, 48.1 samastaṃ pārthivaṃ kṣatraṃ tvatprasādād vaśānugam /
MBh, 2, 45, 53.3 divi devāḥ prasādaṃ naḥ kariṣyanti na saṃśayaḥ //
MBh, 3, 28, 22.2 tvatprasādaṃ pratīkṣaṃs tu sahate 'yaṃ vṛkodaraḥ //
MBh, 3, 32, 40.1 yasya prasādāt tadbhakto martyo gacchaty amartyatām /
MBh, 3, 38, 10.1 devatānāṃ yathākālaṃ prasādaṃ pratipālaya /
MBh, 3, 39, 4.1 etad icchāmyahaṃ śrotuṃ tvatprasādād dvijottama /
MBh, 3, 41, 12.2 tvatprasādād vinirvṛttaḥ samarthaḥ syām ahaṃ yathā //
MBh, 3, 42, 29.1 tasmād imān mahāsattva matprasādāt samutthitān /
MBh, 3, 43, 23.1 tvatprasādāt sadā śaila brāhmaṇāḥ kṣatriyā viśaḥ /
MBh, 3, 63, 17.2 brahmavidbhyaś ca bhavitā matprasādān narādhipa //
MBh, 3, 67, 11.2 prasādaṃ kuru vai vīra prativākyaṃ dadasva ca //
MBh, 3, 72, 20.2 prasādaṃ kuru vai vīra prativākyaṃ prayaccha ca //
MBh, 3, 80, 8.2 kṛtam ityeva manye 'haṃ prasādāt tava suvrata //
MBh, 3, 80, 70.2 mahādevaprasādācca gāṇapatyam avāpnuyāt //
MBh, 3, 81, 26.2 pitṛprasādād iccheyaṃ tapasāpyāyanaṃ punaḥ //
MBh, 3, 81, 111.2 tvatprasādāt surāḥ sarve modantīhākutobhayāḥ /
MBh, 3, 81, 112.2 tvatprasādān mahādeva tapo me na kṣareta vai /
MBh, 3, 81, 112.5 tapas te vardhatāṃ vipra matprasādāt sahasradhā //
MBh, 3, 82, 16.2 yatra viṣṇuḥ prasādārthaṃ rudram ārādhayat purā //
MBh, 3, 82, 21.3 mahādevaprasādāddhi gaccheta paramāṃ gatim //
MBh, 3, 82, 64.2 rāmasya ca prasādena vyavasāyācca bhārata //
MBh, 3, 82, 90.2 yakṣiṇyās tu prasādena mucyate bhrūṇahatyayā //
MBh, 3, 83, 2.1 rāmasya ca prasādena tīrthaṃ rājan kṛtaṃ purā /
MBh, 3, 91, 6.1 bhavatprasādāddhi vayaṃ prāpnuyāma phalaṃ śubham /
MBh, 3, 101, 2.2 tvatprasādān nirudvignās tvayaiva parirakṣitāḥ //
MBh, 3, 101, 5.1 tvatprasādān mahābāho lokāḥ sarve jagatpate /
MBh, 3, 103, 5.2 tvatprasādāt samucchedaṃ na gacchet sāmaraṃ jagat //
MBh, 3, 103, 14.1 tvatprasādān mahābhāga lokaiḥ prāptaṃ mahat sukham /
MBh, 3, 105, 2.2 rudraprasādād rājarṣeḥ samajāyanta pārthiva //
MBh, 3, 113, 20.2 cakāra tasmai paramaṃ prasādaṃ vibhāṇḍako bhūmipater narendra //
MBh, 3, 114, 15.1 sarvāṃllokān prapaśyāmi prasādāt tava suvrata /
MBh, 3, 115, 22.2 ātmanaścaiva mātuśca prasādaṃ ca cakāra saḥ //
MBh, 3, 122, 25.2 prāptaprasādo rājā sa sasainyaḥ punar āvrajat //
MBh, 3, 125, 6.3 tasmāt prasādaṃ kuru me bhavatvetad yathecchasi //
MBh, 3, 136, 5.1 tasya prasādo devaiś ca kṛto na tvamaraiḥ samaḥ /
MBh, 3, 149, 24.2 daivatāni prasādaṃ hi bhaktyā kurvanti bhārata //
MBh, 3, 161, 3.2 manaḥprasādaḥ paramo babhūva yathā divaṃ prāpya marudgaṇānām //
MBh, 3, 164, 1.3 prasādād devadevasya tryambakasya mahātmanaḥ //
MBh, 3, 173, 4.1 avāpya vāsaṃ naradevaputrāḥ prasādajaṃ vaiśravaṇasya rājñaḥ /
MBh, 3, 185, 50.2 matprasādāt prajāsarge na ca mohaṃ gamiṣyati //
MBh, 3, 186, 7.2 na tvā viśati viprarṣe prasādāt parameṣṭhinaḥ //
MBh, 3, 186, 89.2 āssva bho vihito vāsaḥ prasādas te kṛto mayā //
MBh, 3, 186, 125.1 tvatprasādācca me deva smṛtir na parihīyate /
MBh, 3, 188, 91.2 sa cemaṃ saṃkulaṃ lokaṃ prasādam upaneṣyati //
MBh, 3, 190, 33.3 prasādaṃ kuru /
MBh, 3, 192, 25.2 sarvam etaddhi bhavitā matprasādāt tava dvija /
MBh, 3, 193, 10.3 nirudvignā vayaṃ rājaṃs tvatprasādād vasemahi //
MBh, 3, 197, 27.2 krodhaḥ suvipulo brahman prasādaś ca mahātmanām //
MBh, 3, 203, 35.1 cittasya hi prasādena hanti karma śubhāśubham /
MBh, 3, 203, 36.1 lakṣaṇaṃ tu prasādasya yathā tṛptaḥ sukhaṃ svapet /
MBh, 3, 206, 6.3 prasādaś ca kṛtas tena mamaivaṃ dvipadāṃ vara //
MBh, 3, 217, 7.3 prasādāt tava pūjyāś ca priyam etat kuruṣva naḥ //
MBh, 3, 217, 10.2 skandaprasādajaḥ putro lohitākṣo bhayaṃkaraḥ //
MBh, 3, 219, 5.1 akṣayaś ca bhavet svargas tvatprasādāddhi naḥ prabho /
MBh, 3, 223, 2.2 yathā patis tasya hi sarvakāmā labhyāḥ prasāde kupitaś ca hanyāt //
MBh, 3, 244, 7.2 vivardhemahi rājendra prasādāt te yudhiṣṭhira //
MBh, 3, 252, 12.2 āśaṃsa vā tvaṃ kṛpaṇaṃ vadantī sauvīrarājasya punaḥ prasādam //
MBh, 3, 259, 2.2 kuberas tatprasādārthaṃ yatate sma sadā nṛpa //
MBh, 3, 265, 8.2 prasādaṃ kuru tanvaṅgi kriyatāṃ parikarma te //
MBh, 3, 275, 31.1 avadhyaḥ sarvabhūtānāṃ matprasādāt purābhavat /
MBh, 3, 275, 44.1 divyās tvām upabhogāś ca matprasādakṛtāḥ sadā /
MBh, 3, 277, 17.1 prasādāccaiva tasmāt te svayambhuvihitād bhuvi /
MBh, 3, 281, 21.2 tava caiva prasādena na me pratihatā gatiḥ //
MBh, 3, 281, 26.3 sa labdhacakṣur balavān bhaven nṛpas tava prasādājjvalanārkasaṃnibhaḥ //
MBh, 3, 281, 49.1 na ca prasādaḥ satpuruṣeṣu mogho na cāpyartho naśyati nāpi mānaḥ /
MBh, 3, 281, 80.3 mātāpitṛbhyām icchāmi saṃgamaṃ tvatprasādajam //
MBh, 3, 292, 4.2 kanyaiva tasya devasya prasādād amaraprabham //
MBh, 3, 298, 18.1 varṣaṃ trayodaśaṃ cedaṃ matprasādāt kurūdvahāḥ /
MBh, 4, 1, 2.39 prasādād brahmaṇo rājan diteḥ putrānmahābalān /
MBh, 4, 2, 26.4 śakraprasādānmukto 'haṃ varṣāṇāṃ tu trayodaśam //
MBh, 4, 4, 27.1 yasya kopo mahābādhaḥ prasādaśca mahāphalaḥ /
MBh, 4, 4, 30.2 smitaṃ tu mṛdupūrveṇa darśayeta prasādajam //
MBh, 4, 5, 14.9 rāmaḥ sītāṃ samādāya tvatprasādācchamītale /
MBh, 4, 5, 14.10 kṛtakṛtyaḥ pure prāptaḥ prasādāt te tathāstu me //
MBh, 4, 6, 13.3 na me jitaḥ kaścana dhārayed dhanaṃ varo mamaiṣo 'stu tava prasādataḥ //
MBh, 4, 19, 13.2 yasya prasādād durnītaṃ prāptāsmi bharatarṣabha //
MBh, 4, 41, 4.1 manasā cintayāmāsa prasādaṃ pāvakasya ca /
MBh, 4, 65, 18.2 mahāprasādo brahmaṇyaḥ satyavādī ca pārthivaḥ //
MBh, 5, 9, 27.3 matprasādāddhi te śastraṃ vajrakalpaṃ bhaviṣyati //
MBh, 5, 31, 6.1 tava prasādād bālāste prāptā rājyam ariṃdama /
MBh, 5, 36, 24.1 yeṣāṃ na vṛttaṃ vyathate na yonir vṛttaprasādena caranti dharmam /
MBh, 5, 38, 29.1 prasādo niṣphalo yasya krodhaścāpi nirarthakaḥ /
MBh, 5, 39, 18.1 kiṃ punar guṇavantaste tvatprasādābhikāṅkṣiṇaḥ /
MBh, 5, 39, 18.2 prasādaṃ kuru dīnānāṃ pāṇḍavānāṃ viśāṃ pate //
MBh, 5, 61, 5.1 nimeṣamātraṃ tam ṛṣiprasādam avāpya pāñcālakarūṣamatsyān /
MBh, 5, 78, 9.2 akṣauhiṇyo hi saptemāstvatprasādājjanārdana //
MBh, 5, 103, 30.1 tataścakre sa bhagavān prasādaṃ vai garutmataḥ /
MBh, 5, 137, 6.2 matprasādāt sa bībhatsuḥ śreyān anyair dhanurdharaiḥ //
MBh, 5, 145, 35.2 apatyārtham ayācaṃ vai prasādaṃ kṛtavāṃśca saḥ /
MBh, 5, 172, 16.2 ananyapūrvāṃ rājendra tvatprasādābhikāṅkṣiṇīm //
MBh, 5, 192, 13.2 devatānāṃ prasādena sarvam etad bhaviṣyati //
MBh, 5, 192, 29.2 bhaveyaṃ puruṣo yakṣa tvatprasādād aninditaḥ //
MBh, 5, 192, 30.2 tāvad eva mahāyakṣa prasādaṃ kuru guhyaka //
MBh, 5, 193, 3.2 matprasādāt puraṃ caiva trāhi bandhūṃśca kevalān //
MBh, 6, 4, 20.1 alaṃkāraiḥ kavacaiḥ ketubhiśca mukhaprasādair hemavarṇaiśca nṝṇām /
MBh, 6, 5, 8.2 prasādāt tasya viprarṣer vyāsasyāmitatejasaḥ //
MBh, 6, 16, 7.2 yasya prasādād divyaṃ me prāptaṃ jñānam anuttamam //
MBh, 6, 21, 16.2 tatprasādāddhi trailokyaṃ prāptaṃ śakrādibhiḥ suraiḥ //
MBh, 6, BhaGī 2, 64.2 ātmavaśyairvidheyātmā prasādamadhigacchati //
MBh, 6, BhaGī 2, 65.1 prasāde sarvaduḥkhānāṃ hānirasyopajāyate /
MBh, 6, BhaGī 17, 16.1 manaḥprasādaḥ saumyatvaṃ maunamātmavinigrahaḥ /
MBh, 6, BhaGī 18, 37.2 tatsukhaṃ sāttvikaṃ proktamātmabuddhiprasādajam //
MBh, 6, BhaGī 18, 56.2 matprasādādavāpnoti śāśvataṃ padamavyayam //
MBh, 6, BhaGī 18, 58.1 maccittaḥ sarvadurgāṇi matprasādāttariṣyasi /
MBh, 6, BhaGī 18, 62.2 tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam //
MBh, 6, BhaGī 18, 73.2 naṣṭo mohaḥ smṛtirlabdhā tvatprasādānmayācyuta /
MBh, 6, BhaGī 18, 75.1 vyāsaprasādācchrutavānetadguhyamahaṃ param /
MBh, 6, 46, 24.1 tava prasādād govinda pāṇḍavā nihatadviṣaḥ /
MBh, 6, 46, 29.2 tvatprasādaṃ pratīkṣante tvadbhaktāśca viśāṃ pate //
MBh, 6, 61, 60.1 evamādi mayā sṛṣṭaṃ pṛthivyāṃ tvatprasādajam /
MBh, 6, 61, 61.2 tvatprasādena deveśa sukhino vibudhāḥ sadā //
MBh, 6, 61, 62.1 pṛthivī nirbhayā deva tvatprasādāt sadābhavat /
MBh, 6, 61, 64.1 yad etat paramaṃ guhyaṃ tvatprasādamayaṃ vibho /
MBh, 6, 76, 6.2 icche prasādāt tava satyasaṃdha prāptuṃ jayaṃ pāṇḍaveyāṃśca hantum //
MBh, 6, 91, 7.2 tad icchāmi mahābhāga tvatprasādāt paraṃtapa //
MBh, 6, 115, 63.2 tava prasādād vijayaḥ krodhāt tava parājayaḥ /
MBh, 7, 57, 18.2 tatastasya prasādāt tvaṃ bhaktaḥ prāpsyasi tanmahat //
MBh, 7, 60, 5.2 dṛṣṭavān asmi bhadraṃ te keśavasya prasādajam //
MBh, 7, 61, 30.2 pretyabhāve ca kalyāṇaṃ prasādaṃ pratipadyate //
MBh, 7, 66, 3.2 bhavatprasādād icchāmi praveṣṭuṃ durbhidāṃ camūm //
MBh, 7, 66, 6.1 tava prasādād icchāmi sindhurājānam āhave /
MBh, 7, 69, 55.1 sa tasyaiva prasādād vai hanyād eva ripur balī /
MBh, 7, 123, 27.1 tam arjunaḥ pratyuvāca prasādāt tava mādhava /
MBh, 7, 123, 28.2 tvatprasādānmahīṃ kṛtsnāṃ samprāpsyati yudhiṣṭhiraḥ //
MBh, 7, 124, 6.1 tava prasādād govinda vayaṃ jeṣyāmahe ripūn /
MBh, 7, 124, 6.2 yathā pūrvaṃ prasādāt te dānavān pākaśāsanaḥ //
MBh, 7, 124, 9.1 tvatprasādāddhṛṣīkeśa śakraḥ suragaṇeśvaraḥ /
MBh, 7, 124, 10.1 tava caiva prasādena tridaśāstridaśeśvara /
MBh, 7, 124, 11.1 tvatprasādasamutthena vikrameṇārisūdana /
MBh, 7, 124, 12.1 tvatprasādāddhṛṣīkeśa jagat sthāvarajaṅgamam /
MBh, 7, 124, 13.2 tvatprasādāt prakāśatvaṃ jagat prāptaṃ narottama //
MBh, 7, 155, 11.3 atīva manasaḥ sadyaḥ prasādakaram uttamam //
MBh, 7, 165, 57.1 ṛṣeḥ prasādāt kṛṣṇasya satyavatyāḥ sutasya ca /
MBh, 7, 169, 3.1 yasya prasādāt karmāṇi kurvanti puruṣarṣabhāḥ /
MBh, 7, 172, 74.2 matprasādānmanuṣyeṣu devagandharvayoniṣu /
MBh, 7, 172, 78.1 kaścit tava rujaṃ kartā matprasādāt kathaṃcana /
MBh, 8, 1, 38.1 yasya prasādāt kaunteyā rājaputrā mahābalāḥ /
MBh, 8, 24, 10.3 vicariṣyāma loke 'smiṃs tvatprasādapuraskṛtāḥ //
MBh, 8, 24, 56.2 kuru prasādaṃ deveśa dānavāñ jahi śūlabhṛt //
MBh, 8, 26, 46.1 śikṣā prasādaś ca balaṃ dhṛtiś ca droṇe mahāstrāṇi ca saṃnatiś ca /
MBh, 8, 29, 34.2 dadato dvijamukhyāya prasādaṃ na cakāra me //
MBh, 8, 29, 35.2 āharan na labhe tasmāt prasādaṃ dvijasattamāt //
MBh, 8, 50, 18.2 satyena te śape rājan prasādena tavaiva ca /
MBh, 8, 69, 33.1 tvatprasādād vayaṃ caiva kṛtārthāḥ puruṣarṣabha /
MBh, 9, 4, 21.2 pāṇḍavānāṃ prasādena bhuñjīyāṃ rājyam alpakam //
MBh, 9, 28, 43.2 dvaipāyanaprasādācca jīvato mokṣam āhave //
MBh, 9, 31, 3.2 prasādāddhriyate yasya pratyakṣaṃ tava saṃjaya //
MBh, 9, 34, 65.2 tathā vayaṃ lokaguro prasādaṃ kartum arhasi //
MBh, 9, 37, 46.2 tvatprasādāt surāḥ sarve modantīhākutobhayāḥ //
MBh, 9, 37, 47.2 bhagavaṃstvatprasādād vai tapo me na kṣared iti //
MBh, 9, 37, 48.2 tapaste vardhatāṃ vipra matprasādāt sahasradhā /
MBh, 9, 40, 21.3 tvaṃ gatistvaṃ ca me nāthaḥ prasādaṃ kartum arhasi //
MBh, 9, 47, 50.1 tasya cāhaṃ prasādena tava kalyāṇi tejasā /
MBh, 9, 50, 23.2 bhaviṣyasi mahābhāge matprasādāt sarasvati //
MBh, 9, 61, 28.1 bhavatastu prasādena saṃgrāme bahavo jitāḥ /
MBh, 9, 62, 15.1 tava prasādād govinda rājyaṃ nihatakaṇṭakam /
MBh, 10, 9, 37.1 bhavatprasādād asmābhiḥ samitraiḥ sahabāndhavaiḥ /
MBh, 10, 18, 20.2 śaraṇaṃ saha yajñena prasādaṃ cākarot prabhuḥ //
MBh, 10, 18, 26.2 mahādevaprasādaḥ sa kuru kāryam anantaram //
MBh, 11, 23, 28.1 yasya prasādād bībhatsuḥ pāṇḍavaḥ karma duṣkaram /
MBh, 12, 1, 10.1 bhavato bāhuvīryeṇa prasādānmādhavasya ca /
MBh, 12, 1, 13.3 brāhmaṇānāṃ prasādena bhīmārjunabalena ca //
MBh, 12, 2, 11.2 tvatprasādānna māṃ brūyur akṛtāstraṃ vicakṣaṇāḥ //
MBh, 12, 2, 22.2 mayā tatra prasādaṃ me kuruṣveti punaḥ punaḥ //
MBh, 12, 3, 27.2 prasādaṃ kuru me brahmann astralubdhasya bhārgava //
MBh, 12, 29, 106.1 mano me ramatāṃ satye tvatprasādāddhutāśana /
MBh, 12, 29, 140.1 amoghadarśinmama cet prasādaṃ sutāghadagdhasya vibho prakuryāḥ /
MBh, 12, 29, 140.2 mṛtasya saṃjīvanam adya me syāt tava prasādāt sutasaṃgamaśca //
MBh, 12, 30, 34.2 bhavān prasādaṃ kurutāṃ svargādeśāya me prabho //
MBh, 12, 43, 2.1 tava kṛṣṇa prasādena nayena ca balena ca /
MBh, 12, 45, 19.1 bhavatprasādād bhagavaṃstrilokagativikrama /
MBh, 12, 52, 15.2 gṛhāṇātra varaṃ bhīṣma matprasādakṛtaṃ vibho //
MBh, 12, 54, 17.3 tava prasādād govinda sadyo vyapagatānagha //
MBh, 12, 54, 22.2 tava prasādāddhi śubhā mano me buddhir āviśat //
MBh, 12, 54, 23.2 vaktuṃ śreyaḥ samartho 'smi tvatprasādājjanārdana //
MBh, 12, 55, 1.4 tava prasādād govinda bhūtātmā hyasi śāśvataḥ //
MBh, 12, 57, 31.1 kṣiprakārī jitakrodhaḥ suprasādo mahāmanāḥ /
MBh, 12, 59, 9.2 rakṣatyapi ca loko 'sya prasādam abhivāñchati //
MBh, 12, 59, 10.1 ekasya ca prasādena kṛtsno lokaḥ prasīdati /
MBh, 12, 76, 12.2 teṣāṃ prasāde nirvṛtte kṛtakṛtyo bhavennṛpaḥ //
MBh, 12, 113, 6.2 bhagavaṃstvatprasādānme dīrghā grīvā bhaved iyam /
MBh, 12, 117, 14.2 tvatprasādād bhayaṃ na syāt tasmānmama mahāmune //
MBh, 12, 121, 25.2 aprasādaḥ prasādaśca harṣaḥ krodhaḥ śamo damaḥ //
MBh, 12, 123, 24.2 gurūṇāṃ hi prasādāddhi śreyaḥ param avāpsyasi //
MBh, 12, 136, 76.2 tava prājña prasādāddhi kṣipraṃ prāpsyāmi jīvitam //
MBh, 12, 149, 17.2 yasya bhāṣitamātreṇa prasādam upagacchatha //
MBh, 12, 149, 112.2 devadevaprasādācca kṣipraṃ phalam avāpyate //
MBh, 12, 149, 114.2 prasādaṃ śaṃkarāt prāpya duḥkhitāḥ sukham āpnuvan //
MBh, 12, 149, 115.2 babhūvur bharataśreṣṭha prasādācchaṃkarasya vai //
MBh, 12, 151, 8.1 tasya viśramaṇād eva prasādo yaḥ kṛtastava /
MBh, 12, 180, 29.1 cittasya hi prasādena hitvā karma śubhāśubham /
MBh, 12, 184, 8.4 samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt //
MBh, 12, 184, 10.4 dharmārthakāmāvāptir hyatra trivargasādhanam avekṣyāgarhitena karmaṇā dhanānyādāya svādhyāyaprakarṣopalabdhena brahmarṣinirmitena vā adrisāragatena vā havyaniyamābhyāsadaivataprasādopalabdhena vā dhanena gṛhastho gārhasthyaṃ pravartayet /
MBh, 12, 215, 34.2 ārjavenāpramādena prasādenātmavattayā /
MBh, 12, 221, 33.2 mahāprasādā ṛjavo dṛḍhabhaktā jitendriyāḥ //
MBh, 12, 238, 10.1 cittaprasādena yatir jahāti hi śubhāśubham /
MBh, 12, 238, 11.1 lakṣaṇaṃ tu prasādasya yathā tṛptaḥ sukhaṃ svapet /
MBh, 12, 250, 7.2 prasādaye tvā varada prasādaṃ kuru me prabho //
MBh, 12, 250, 8.2 iccheyaṃ tvatprasādācca tapastaptuṃ sureśvara //
MBh, 12, 258, 43.2 śrutadhairyaprasādena paścāttāpam upāgataḥ //
MBh, 12, 258, 57.2 śastraṃ tyaktvā tato mūrdhnā prasādāyopacakrame //
MBh, 12, 263, 32.2 nirvedād devatānāṃ ca prasādāt sa dvijottamaḥ /
MBh, 12, 263, 52.2 kuṇḍadhāraprasādena tapasā yojitaḥ purā //
MBh, 12, 272, 39.2 bhagavaṃstvatprasādena ditijaṃ sudurāsadam /
MBh, 12, 273, 51.2 ko 'nyaḥ prasādo hi bhaved yaḥ kṛcchrānnaḥ samuddharet //
MBh, 12, 275, 11.1 yasmai prajñāṃ kathayante manuṣyāḥ prajñāmūlo hīndriyāṇāṃ prasādaḥ /
MBh, 12, 278, 29.2 prasādaṃ me kuruṣveti punaḥ punar ariṃdama //
MBh, 12, 281, 17.2 lebhire tapasā siddhiṃ prasādāt tasya dhīmataḥ //
MBh, 12, 304, 18.2 lakṣaṇaṃ tu prasādasya yathā tṛptaḥ sukhaṃ svapet //
MBh, 12, 306, 4.2 tat te dāsyāmi prītātmā matprasādo hi durlabhaḥ //
MBh, 12, 313, 42.2 gurostava prasādena tava caivopaśikṣayā //
MBh, 12, 313, 43.1 tasyaiva ca prasādena prādurbhūtaṃ mahāmune /
MBh, 12, 319, 8.2 tvatprasādād gamiṣyāmi gatim iṣṭāṃ mahādyute //
MBh, 12, 320, 37.2 drakṣyase tvaṃ ca loke 'sminmatprasādānmahāmune //
MBh, 12, 321, 6.1 ṛte devaprasādād vā rājañ jñānāgamena vā /
MBh, 12, 321, 12.2 yasya prasādaṃ kurvāte sa devau draṣṭum arhati //
MBh, 12, 321, 37.2 te tatprasādād gacchanti tenādiṣṭaphalāṃ gatim //
MBh, 12, 322, 38.1 tathā pramāṇaṃ hi mayā kṛto brahmā prasādajaḥ /
MBh, 12, 323, 18.3 yasya prasādaṃ kurute sa vai taṃ draṣṭum arhati //
MBh, 12, 323, 52.2 tasya prasādāt prāptāḥ smo deśam īpsitam añjasā //
MBh, 12, 323, 57.1 tasyaiva ca prasādena punar evotthitastu saḥ /
MBh, 12, 327, 22.2 nārāyaṇaprasādena kṣīrodasyānukūlataḥ //
MBh, 12, 327, 53.1 etad vo lakṣaṇaṃ devā matprasādasamudbhavam /
MBh, 12, 328, 12.1 yasya prasādajo brahmā rudraśca krodhasaṃbhavaḥ /
MBh, 12, 328, 15.2 prasādāt prādurabhavat padmaṃ padmanibhekṣaṇa /
MBh, 12, 328, 15.3 tatra brahmā samabhavat sa tasyaiva prasādajaḥ //
MBh, 12, 328, 17.1 etau dvau vibudhaśreṣṭhau prasādakrodhajau smṛtau /
MBh, 12, 329, 16.1 amṛtotpādane puraścaraṇatām upagatasyāṅgiraso bṛhaspater upaspṛśato na prasādaṃ gatavatyaḥ kilāpaḥ /
MBh, 12, 329, 16.3 yasmānmamopaspṛśataḥ kaluṣībhūtā na prasādam upagatāstasmād adyaprabhṛti jhaṣamakaramatsyakacchapajantusaṃkīrṇāḥ kaluṣībhavateti /
MBh, 12, 330, 8.2 matprasādād adho naṣṭaṃ niruktam abhijagmivān //
MBh, 12, 330, 37.1 rāmādeśitamārgeṇa matprasādānmahātmanā /
MBh, 12, 330, 59.2 ahaṃ prasādajastasya kasmiṃścit kāraṇāntare /
MBh, 12, 331, 14.1 devaprasādānugataṃ vyaktaṃ tat tasya darśanam /
MBh, 12, 331, 19.3 yasya prasādād vakṣyāmi nārāyaṇakathām imām //
MBh, 12, 335, 36.1 ahaṃ prasādajastubhyaṃ lokadhāmne svayaṃbhuve /
MBh, 12, 335, 37.2 tvatprasādācca me janma tṛtīyaṃ vācikaṃ mahat //
MBh, 12, 336, 57.2 mayā guruprasādena durvijñeyo 'kṛtātmabhiḥ /
MBh, 12, 337, 46.2 maheśvaraprasādena naitad vacanam anyathā //
MBh, 12, 337, 52.3 tvam eva bhavitā vatsa matprasādānna saṃśayaḥ //
MBh, 12, 337, 54.1 so 'haṃ tasya prasādena devasya harimedhasaḥ /
MBh, 12, 337, 55.2 nārāyaṇaprasādena tathā nārāyaṇāṃśajam //
MBh, 12, 338, 7.2 tat te 'haṃ sampravakṣyāmi prasādād amitaujasaḥ //
MBh, 12, 338, 16.2 tvatprasādena bhagavan svādhyāyatapasor mama /
MBh, 13, 4, 23.1 mamāpi putri bhartā te prasādaṃ kartum arhati /
MBh, 13, 4, 43.2 prasādaṃ kuru viprarṣe na me syāt kṣatriyaḥ sutaḥ //
MBh, 13, 10, 13.1 bhavatprasādād icchāmi dharmaṃ cartuṃ dvijarṣabha /
MBh, 13, 14, 66.2 aśeta musaleṣveva prasādārthaṃ bhavasya sā //
MBh, 13, 14, 84.2 tatprasādācca kāmebhyaḥ phalaṃ prāpsyasi putraka //
MBh, 13, 14, 95.2 apaśupativaraprasādajā me tribhuvanarājyavibhūtir apyaniṣṭā //
MBh, 13, 14, 99.3 yena devād ṛte 'nyasmāt prasādaṃ nābhikāṅkṣasi //
MBh, 13, 14, 188.2 jānīyām iti me buddhistvatprasādāt surottama //
MBh, 13, 15, 1.3 kasmāt prasādaṃ bhagavānna kuryāt tava mādhava //
MBh, 13, 15, 3.2 abruvaṃ tam ahaṃ brahmaṃstvatprasādānmahāmune /
MBh, 13, 16, 6.1 dvijeṣvakopaṃ pitṛtaḥ prasādaṃ śataṃ sutānām upabhogaṃ paraṃ ca /
MBh, 13, 16, 6.2 kule prītiṃ mātṛtaśca prasādaṃ śamaprāptiṃ pravṛṇe cāpi dākṣyam //
MBh, 13, 16, 65.2 tvatprasādāddhi labhyante na labhyante 'nyathā vibho //
MBh, 13, 16, 69.2 matprasādād dvijaśreṣṭha bhaviṣyati na saṃśayaḥ //
MBh, 13, 16, 75.2 devaprasādād deveśa purā prāha mahātmane //
MBh, 13, 17, 9.2 śaktitaścaritaṃ vakṣye prasādāt tasya caiva hi //
MBh, 13, 17, 35.1 lokapālo 'ntarhitātmā prasādo hayagardabhiḥ /
MBh, 13, 17, 61.1 sāṃkhyaprasādo durvāsāḥ sarvasādhuniṣevitaḥ /
MBh, 13, 17, 64.2 sarvakālaprasādaśca subalo balarūpadhṛk //
MBh, 13, 17, 78.1 bahuprasādaḥ svapano darpaṇo 'tha tvamitrajit /
MBh, 13, 17, 86.2 asapatnaḥ prasādaśca pratyayo girisādhanaḥ //
MBh, 13, 17, 89.2 amoghārthaḥ prasādaśca abhigamyaḥ sudarśanaḥ //
MBh, 13, 17, 160.2 tasyaiva ca prasādena bhaktir utpadyate nṛṇām /
MBh, 13, 18, 13.2 yad avāptaṃ ca me sarvaṃ prasādāt tasya dhīmataḥ //
MBh, 13, 20, 27.2 tava prasādād bhagavanmaharṣeśca mahātmanaḥ /
MBh, 13, 21, 15.2 śirasā praṇame vipra prasādaṃ kartum arhasi /
MBh, 13, 23, 6.3 devaprasādād ijyante yajamānā na saṃśayaḥ //
MBh, 13, 27, 75.2 tathā prasādo bhavati gaṅgāṃ vīkṣya yathā nṛṇām //
MBh, 13, 31, 63.2 bhṛgoḥ prasādād rājendra kṣatriyaḥ kṣatriyarṣabha //
MBh, 13, 32, 15.1 guruprasāde svādhyāye yatante ye sthiravratāḥ /
MBh, 13, 35, 19.2 brāhmaṇānāṃ prasādācca devāḥ svarganivāsinaḥ //
MBh, 13, 50, 23.2 ajñānād yat kṛtaṃ pāpaṃ prasādaṃ tatra naḥ kuru /
MBh, 13, 51, 35.3 satāṃ saptapadaṃ mitraṃ prasādaṃ naḥ kuru prabho //
MBh, 13, 51, 40.2 tatastasya prasādāt te maharṣer bhāvitātmanaḥ /
MBh, 13, 53, 62.1 tava prasādāt saṃvṛttam idaṃ sarvaṃ mahāmune /
MBh, 13, 54, 25.1 prasādād bhṛgumukhyasya kim anyatra tapobalāt /
MBh, 13, 58, 28.1 ko hyanyaḥ suprasādānāṃ suhṛdām alpatoṣiṇām /
MBh, 13, 81, 18.3 pratyākhyānena yuṣmābhiḥ prasādaḥ kriyatām iti //
MBh, 13, 81, 24.2 diṣṭyā prasādo yuṣmābhiḥ kṛto me 'nugrahātmakaḥ /
MBh, 13, 82, 35.2 matprasādācca vikhyāto golokaḥ sa bhaviṣyati //
MBh, 13, 85, 47.2 tvatprasādād imaṃ lokaṃ tārayiṣyanti śāśvatam //
MBh, 13, 92, 8.3 prasādaṃ kuru no deva śreyo naḥ saṃvidhīyatām //
MBh, 13, 105, 30.3 yeṣām adeyam arhate nāsti kiṃcit sarvātithyāḥ suprasādā janāśca //
MBh, 13, 119, 16.1 prasādāt satyasaṃdhasya bhavato 'mitatejasaḥ /
MBh, 13, 122, 6.2 manye bhavatprasādo 'yaṃ taddhi karma svabhāvataḥ //
MBh, 13, 134, 52.1 patiprasādaḥ svargo vā tulyo nāryā na vā bhavet /
MBh, 13, 138, 12.2 dattātreyaprasādena prāptaṃ paramadurlabham //
MBh, 13, 142, 21.1 dattātreyaprasādācca mayā prāptam idaṃ yaśaḥ /
MBh, 13, 144, 51.1 evaṃ vyuṣṭim ahaṃ prāpto brāhmaṇānāṃ prasādajām /
MBh, 13, 145, 1.2 durvāsasaḥ prasādāt te yat tadā madhusūdana /
MBh, 14, 9, 17.2 ye vai lokā devaloke mahāntaḥ samprāpsyase tān devarājaprasādāt /
MBh, 14, 16, 37.3 tataḥ siddhir iyaṃ prāptā prasādād ātmano mayā //
MBh, 14, 35, 1.3 bhavato hi prasādena sūkṣme me ramate matiḥ //
MBh, 14, 48, 3.2 gacchatyātmaprasādena viduṣāṃ prāptim avyayām //
MBh, 14, 50, 35.1 prasādenaiva sattvasya prasādaṃ samavāpnuyāt /
MBh, 14, 50, 35.1 prasādenaiva sattvasya prasādaṃ samavāpnuyāt /
MBh, 14, 50, 35.2 lakṣaṇaṃ hi prasādasya yathā syāt svapnadarśanam //
MBh, 14, 51, 6.1 tvatprasādājjayaḥ prāpto rājñā vṛṣṇikulodvaha /
MBh, 14, 51, 12.2 prasāde cāpi padmā śrīr nityaṃ tvayi mahāmate //
MBh, 14, 51, 48.1 iyaṃ hi vasudhā sarvā prasādāt tava mādhava /
MBh, 14, 54, 1.3 nūnaṃ bhavatprasādo 'yam iti me nāsti saṃśayaḥ //
MBh, 14, 55, 34.3 bhavatprasādānna bhayaṃ kiṃcit tasya bhaviṣyati //
MBh, 14, 70, 13.1 bhavatprasādād bhagavan yad idaṃ ratnam āhṛtam /
MBh, 14, 77, 35.2 prasādam asya bālasya tasmāt tvaṃ kartum arhasi //
MBh, 14, 77, 37.2 prasādaṃ kuru dharmajña mā manyuvaśam anvagāḥ //
MBh, 14, 77, 38.2 āgaskāriṇam atyarthaṃ prasādaṃ kartum arhasi //
MBh, 14, 77, 41.1 ityuktvā bahu sāntvādi prasādam akarojjayaḥ /
MBh, 14, 85, 20.1 tāṃ pūjayitvā kaunteyaḥ prasādam akarot tadā /
MBh, 14, 93, 25.2 bhartuḥ prasādāt strīṇāṃ vai ratiḥ putraphalaṃ tathā //
MBh, 14, 93, 51.2 tava vipra prasādena lokān prāpsyāmyabhīpsitān //
MBh, 14, 96, 8.2 bibhemi tapasaḥ sādho prasādaṃ kuru me vibho //
MBh, 15, 22, 19.2 na tvām abhyanujānāmi prasādaṃ kartum arhasi //
MBh, 15, 26, 15.1 dvaipāyanaprasādācca tvam apīdaṃ tapovanam /
MBh, 15, 37, 14.1 tava prasādād bhagavan viśoko 'yaṃ mahīpatiḥ /
MBh, 15, 38, 15.1 nūnaṃ tasyaiva devasya prasādāt punar eva tu /
MBh, 15, 40, 21.2 mumude bharataśreṣṭha prasādāt tasya vai muneḥ //
MBh, 15, 41, 6.1 ṛṣiprasādāt te 'nye ca kṣatriyā naṣṭamanyavaḥ /
MBh, 15, 43, 1.3 ṛṣiprasādāt putrāṇāṃ svarūpāṇāṃ kurūdvaha //
MBh, 15, 43, 5.2 prasādād ṛṣiputrasya mama kāmaḥ samṛdhyatām //
MBh, 15, 43, 6.3 prasādam akarod dhīmān ānayacca parikṣitam //
MBh, 15, 44, 14.2 tvatprasādānmahīpāla śoko nāsmān prabādhate //
Manusmṛti
ManuS, 3, 213.1 akrodhanān suprasādān vadanty etān purātanān /
ManuS, 7, 11.1 yasya prasāde padmā śrīr vijayaś ca parākrame /
Nyāyasūtra
NyāSū, 3, 1, 50.0 ādarśodakayoḥ prasādasvābhāvyāt rūpopalabdhiḥ //
Pāśupatasūtra
PāśupSūtra, 5, 39.0 apramādī gacched duḥkhānāmantam īśaprasādāt //
Rāmāyaṇa
Rām, Bā, 5, 15.1 prasādai ratnavikṛtaiḥ parvatair upaśobhitām /
Rām, Bā, 9, 30.2 vavre prasādaṃ viprendrān mā vipraṃ manyur āviśet //
Rām, Bā, 14, 6.1 bhagavaṃs tvatprasādena rāvaṇo nāma rākṣasaḥ /
Rām, Bā, 19, 20.1 sa tvaṃ prasādaṃ dharmajña kuruṣva mama putrake /
Rām, Bā, 28, 8.1 ayaṃ siddhāśramo nāma prasādāt te bhaviṣyati /
Rām, Bā, 35, 9.3 surāṇāṃ praṇipātena prasādaṃ kartum arhasi //
Rām, Bā, 46, 18.1 ikṣvākos tu prasādena sarve vaiśālikā nṛpāḥ /
Rām, Bā, 54, 12.2 mahādevaprasādārthaṃ tapas tepe mahātapāḥ //
Rām, Bā, 54, 18.1 tava prasādād bhavatu devadeva mamepsitam /
Rām, Bā, 57, 22.1 tasya me paramārtasya prasādam abhikāṅkṣataḥ /
Rām, Bā, 61, 26.2 phalaṃ bahuguṇaṃ rāma sahasrākṣaprasādajam //
Rām, Bā, 63, 3.3 tato hi me bhayaṃ deva prasādaṃ kartum arhasi //
Rām, Ay, 2, 32.2 teṣām āyācitaṃ deva tvatprasādāt samṛdhyatām //
Rām, Ay, 6, 24.2 yatprasādenābhiṣiktaṃ rāmaṃ drakṣyāmahe vayam //
Rām, Ay, 11, 12.2 prasādaḥ kriyatāṃ devi bhadre rājño viśeṣataḥ //
Rām, Ay, 11, 13.2 kuru sādhu prasādaṃ me bāle sahṛdayā hy asi //
Rām, Ay, 14, 25.1 eṣa śriyaṃ gacchati rāghavo 'dya rājaprasādād vipulāṅgam iṣyan /
Rām, Ay, 45, 5.1 asya prasādād āśaṃse loke 'smin sumahad yaśaḥ /
Rām, Ay, 80, 6.1 asya prasādād āśaṃse loke 'smin sumahad yaśaḥ /
Rām, Ay, 84, 18.1 tvaṃ mām evaṃ gataṃ matvā prasādaṃ kartum arhasi /
Rām, Ay, 84, 19.1 uvāca taṃ bharadvājaḥ prasādād bharataṃ vacaḥ /
Rām, Ay, 85, 39.2 ramyāś cāvasathā divyā brahmaṇas tu prasādajāḥ //
Rām, Ay, 97, 8.1 tasya me dāsabhūtasya prasādaṃ kartum arhasi /
Rām, Ay, 97, 9.2 tvatsakāśam anuprāptāḥ prasādaṃ kartum arhasi //
Rām, Ay, 97, 12.2 bhrātuḥ śiṣyasya dāsasya prasādaṃ kartum arhasi //
Rām, Ār, 3, 6.1 tapasā cāpi me prāptā brahmaṇo hi prasādajā /
Rām, Ār, 3, 21.2 tava prasādān mukto 'ham abhiśāpāt sudāruṇāt /
Rām, Ār, 6, 11.2 matprasādāt sabhāryas tvaṃ viharasva salakṣmaṇaḥ //
Rām, Ār, 10, 31.1 prasādāt tatra bhavataḥ sānujaḥ saha sītayā /
Rām, Ār, 31, 20.2 vyaktakrodhaprasādaś ca sa rājā pūjyate janaiḥ //
Rām, Ār, 39, 8.2 svāmiprasādāt sacivāḥ prāpnuvanti niśācara //
Rām, Ār, 53, 18.2 bhajasva mābhitaptasya prasādaṃ kartum arhasi //
Rām, Ār, 53, 33.1 prasādaṃ kuru me kṣipraṃ vaśyo dāso 'ham asmi te /
Rām, Ki, 4, 16.2 kartum arhati sugrīvaḥ prasādaṃ saha yūthapaiḥ //
Rām, Ki, 8, 18.2 mamāpi tvam anāthasya prasādaṃ kartum arhasi //
Rām, Ki, 10, 25.2 kartum arhasi me vīra prasādaṃ tasya nigrahāt //
Rām, Ki, 25, 4.1 bhavatprasādāt sugrīvaḥ pitṛpaitāmahaṃ mahat /
Rām, Ki, 27, 43.2 sugrīvasya nadīnāṃ ca prasādam anupālayan //
Rām, Ki, 29, 17.1 kriyābhiyogaṃ manasaḥ prasādaṃ samādhiyogānugataṃ ca kālam /
Rām, Ki, 30, 3.1 matikṣayād grāmyasukheṣu saktas tava prasādāpratikārabuddhiḥ /
Rām, Ki, 34, 5.1 rāmaprasādāt kīrtiṃ ca kapirājyaṃ ca śāśvatam /
Rām, Ki, 35, 5.2 rāmaprasādāt saumitre punaḥ prāptam idaṃ mayā //
Rām, Ki, 37, 25.2 tvatprasādān mahābāho punaḥ prāptam idaṃ mayā //
Rām, Ki, 37, 26.1 tava deva prasādācca bhrātuś ca jayatāṃ vara /
Rām, Ki, 41, 33.2 matprasādād bhaviṣyanti divā rātrau ca kāñcanāḥ //
Rām, Ki, 63, 18.1 kasya prasādād dārāṃśca putrāṃścaiva gṛhāṇi ca /
Rām, Ki, 63, 19.1 kasya prasādād rāmaṃ ca lakṣmaṇaṃ ca mahābalam /
Rām, Ki, 64, 31.1 sa hi prasāde cātyarthaṃ kope ca harir īśvaraḥ /
Rām, Ki, 66, 29.1 ṛṣīṇāṃ ca prasādena kapivṛddhamatena ca /
Rām, Ki, 66, 29.2 gurūṇāṃ ca prasādena plavasva tvaṃ mahārṇavam //
Rām, Su, 7, 40.2 prabhāvarṇaprasādāśca virejustatra yoṣitām //
Rām, Su, 34, 18.1 kaccid āśāsti devānāṃ prasādaṃ pārthivātmajaḥ /
Rām, Yu, 6, 3.1 prasādo dharṣitaścaityaḥ pravarā rākṣasā hatāḥ /
Rām, Yu, 13, 10.1 taṃ prasādaṃ tu rāmasya dṛṣṭvā sadyaḥ plavaṃgamāḥ /
Rām, Yu, 40, 42.1 bhavatprasādād vyasanaṃ rāvaṇiprabhavaṃ mahat /
Rām, Yu, 80, 24.1 tasyaiva tapaso vyuṣṭyā prasādācca svayambhuvaḥ /
Rām, Yu, 105, 24.1 agniḥ kopaḥ prasādaste somaḥ śrīvatsalakṣaṇa /
Rām, Yu, 107, 24.2 kuru prasādaṃ dharmajña kaikeyyā bharatasya ca //
Rām, Yu, 108, 6.2 tvatprasādāt sameyuste varam etad ahaṃ vṛṇe //
Rām, Yu, 113, 11.2 mahādevaprasādācca pitrā mama samāgamam //
Rām, Yu, 115, 19.2 bharadvājaprasādena mattabhramaranāditān //
Rām, Yu, 115, 24.2 dhanadasya prasādena divyam etanmanojavam //
Rām, Utt, 53, 7.1 tvayāyam atulo dharmo matprasādāt kṛtaḥ śubhaḥ /
Rām, Utt, 57, 32.2 matprasādācca rājendra atītaṃ na smariṣyasi //
Rām, Utt, 63, 8.1 sa me prasādaṃ kākutstha kuruṣvāmitavikrama /
Rām, Utt, 69, 23.2 pratigṛhṇīṣva brahmarṣe prasādaṃ kartum arhasi //
Rām, Utt, 71, 13.1 prasādaṃ kuru suśroṇi na kālaṃ kṣeptum arhasi /
Rām, Utt, 75, 16.1 sa tvaṃ prasādaṃ lokānāṃ kuruṣva sumahāyaśaḥ /
Saundarānanda
SaundĀ, 6, 17.2 munau prasādo yadi tasya hi syānmṛtyorivogrādanṛtād bibhīyāt //
SaundĀ, 10, 14.2 tebhyaḥ phalaṃ nāpurato 'pajagmurmoghaprasādebhya iveśvarebhyaḥ //
SaundĀ, 17, 29.1 dārḍhyāt prasādasya dhṛteḥ sthiratvāt satyeṣvasaṃmūḍhatayā caturṣu /
SaundĀ, 17, 30.2 jñānāśrayāṃ prītimupājagāma bhūyaḥ prasādaṃ ca gurāviyāya //
SaundĀ, 18, 4.2 dharmānvayo yasya tu bhaktirāgastasya prasādo hṛdayāvagāḍhaḥ //
SaundĀ, 18, 21.2 dharmānvayaṃ cānugataṃ prasādaṃ meghasvarastaṃ munirābabhāṣe //
SaundĀ, 18, 53.1 sadharma dharmānvayato yataśca te mayi prasādo 'dhigame ca kauśalam /
Yogasūtra
YS, 1, 47.1 nirvicāravaiśāradya 'dhyātmaprasādaḥ //
Śvetāśvataropaniṣad
ŚvetU, 2, 13.1 laghutvam ārogyam alolupatvaṃ varṇaprasādaḥ svarasauṣṭhavaṃ ca /
ŚvetU, 3, 20.2 tam akratuṃ paśyati vītaśoko dhātuḥ prasādān mahimānam īśam //
ŚvetU, 6, 21.1 tapaḥprabhāvād devaprasādāt brahma ha śvetāśvataro 'tha vidvān /
Abhidharmakośa
AbhidhKo, 1, 9.2 tadvijñānāśrayā rūpaprasādāścakṣurādayaḥ //
Agnipurāṇa
AgniPur, 4, 14.1 dattātreyaprasādena kārttavīryo nṛpastvabhṛt /
AgniPur, 7, 2.1 agastyabhrātaraṃ natvā agastyaṃ tatprasādataḥ /
AgniPur, 18, 42.1 mahādevaprasādena tapasā bhāvitā satī /
Amarakośa
AKośa, 1, 104.2 candrikā kaumudī jyotsnā prasādas tu prasannatā //
Amaruśataka
AmaruŚ, 1, 17.1 caraṇapatanapratyākhyānātprasādaparāṅmukhe nibhṛtakitavācāretyuktvā ruṣā paruṣīkṛte /
AmaruŚ, 1, 21.2 tayā pakṣmaprāntavrajapuṭaniruddhena sahasā prasādo bāṣpena stanataṭaviśīrṇena kathitaḥ //
AmaruŚ, 1, 34.1 kopo yatra bhrūkuṭiracanā nigraho yatra maunaṃ yatrānyonyasmitamanunayo yatra dṛṣṭiḥ prasādaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 8.2 dṛṣṭiprasādapuṣṭyāyuḥsvapnasutvaktvadārḍhyakṛt //
AHS, Sū., 2, 15.2 sthirīkaraṇam aṅgānāṃ tvakprasādakaraṃ param //
AHS, Sū., 5, 45.2 śaityaprasādamādhuryair varas tam anu vāṃśikaḥ //
AHS, Sū., 9, 19.2 hlādanaṃ jīvanaṃ stambhaṃ prasādaṃ raktapittayoḥ //
AHS, Sū., 18, 60.1 buddhiprasādaṃ balam indriyāṇāṃ dhātusthiratvaṃ jvalanasya dīptim /
AHS, Sū., 22, 34.2 jayati janayatīndriyaprasādaṃ svarahanumūrdhabalaṃ ca mūrdhatailam //
AHS, Sū., 27, 46.2 harecchṛṅgādibhiḥ śeṣaṃ prasādam athavā nayet //
AHS, Śār., 3, 64.2 prasādakiṭṭau dhātūnāṃ pākād evaṃ dvidharcchataḥ //
AHS, Cikitsitasthāna, 2, 32.2 prasādaścandanāmbhojasevyamṛdbhṛṣṭaloṣṭajaḥ //
AHS, Utt., 6, 20.1 tathāsya śuddhadehasya prasādaṃ labhate manaḥ /
AHS, Utt., 6, 60.1 prasāda indriyārthānāṃ buddhyātmamanasāṃ tathā /
AHS, Utt., 14, 32.1 piṇḍāñjanaṃ hitam anātapaśuṣkam akṣṇi viddhe prasādajananaṃ balakṛcca dṛṣṭeḥ /
Bhallaṭaśataka
BhallŚ, 1, 68.1 vṛtta eva sa ghaṭo 'ndhakūpa yas tvatprasādam api netum akṣamaḥ /
Bodhicaryāvatāra
BoCA, 1, 3.1 mama tāvadanena yāti vṛddhiṃ kuśalaṃ bhāvayituṃ prasādavegaḥ /
BoCA, 1, 35.1 atha yasya manaḥ prasādameti prasavet tasya tato'dhikaṃ phalam /
BoCA, 3, 24.1 evaṃ gṛhītvā matimān bodhicittaṃ prasādataḥ /
BoCA, 6, 19.1 duḥkhe'pi naiva cittasya prasādaṃ kṣobhayedbudhaḥ /
BoCA, 6, 96.2 kasmādanyaprasādena sukhiteṣu na me sukham //
BoCA, 6, 115.2 buddhaprasādādyatpuṇyaṃ buddhamāhātmyameva tat //
BoCA, 10, 58.1 mañjughoṣaṃ namasyāmi yat prasādānmatiḥ śubhe /
BoCA, 10, 58.2 kalyāṇamitraṃ vande'haṃ yat prasādāc ca vardhata iti //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 62.2 prasādān mantrivṛṣayor yat tapovanasevanam //
BKŚS, 1, 67.1 prasādāt tāta tātasya vatsarājasya ca tvayā /
BKŚS, 3, 59.1 sāhaṃ muneḥ prasādena jātā tvatpādapālikā /
BKŚS, 3, 65.2 atiprasāda ity uktvā abravīt surasamañjarī //
BKŚS, 4, 9.1 kṛta eva tu gauryā me prasādaḥ saṃkaṭeṣu mām /
BKŚS, 4, 104.2 maraṇaṃ me jagannātha prasādaḥ kriyatām iti //
BKŚS, 4, 121.2 labdhā mayā sutā ye 'sya prasādāl lokadhāriṇaḥ //
BKŚS, 5, 168.2 avatāreṇa gurubhiḥ prasādaḥ kriyatām iti //
BKŚS, 9, 66.2 prasādād aryaputrasya jīvitaḥ sa nabhaścaraḥ //
BKŚS, 9, 71.2 prasīdantu tam ākhyāta prasādaṃ cakṣuṣām iti //
BKŚS, 10, 27.2 pṛcchyatāṃ sthiragarvo 'yaṃ prasādaḥ kriyatām iti //
BKŚS, 11, 50.1 atha sātra parāvṛtya prasādaviśadānanā /
BKŚS, 12, 55.1 sarvathā matprasādāt te putri putro bhaviṣyati /
BKŚS, 12, 78.1 sa ca tasya prasādān me yātaḥ siddhiṃ manorathaḥ /
BKŚS, 13, 2.1 prasādād aryapādānāṃ kulastrītvam upāgatām /
BKŚS, 15, 13.1 tena prasādo yady asti vegavatyā tataḥ saha /
BKŚS, 15, 39.1 mama prasādaḥ kriyatāṃ svayam ādāya tāḥ sakhīḥ /
BKŚS, 15, 46.2 devenānugṛhītāsmi prasādaiḥ phalitair iti //
BKŚS, 17, 50.1 vayam asya prasādena tyaktamaṇḍitavāhanāḥ /
BKŚS, 18, 149.1 hṛtārthajanadāridryāt tvatprasādāt saha snuṣā /
BKŚS, 18, 197.1 merusāgarasārasya prasādān mitravarmanaḥ /
BKŚS, 23, 71.1 yac ca pṛcchāmi tan mahyaṃ prasāde sati kathyatām /
BKŚS, 23, 102.1 mahāpadmasahasrāṇi yat prasādād vimāninām /
BKŚS, 27, 35.1 so 'haṃ sucaritair aṅgaiḥ sukhād yuṣmatprasādajāt /
Daśakumāracarita
DKCar, 2, 1, 1.1 śrutvā tu bhuvanavṛttāntamuttamāṅganā vismayavikasitākṣī sasmitamidamabhāṣata dayita tvatprasādādadya me caritārthā śrotravṛttiḥ //
DKCar, 2, 1, 4.1 asya ca tvatprasādasya kimupakṛtya pratyupakṛtavatī bhaveyam //
DKCar, 2, 2, 60.1 siddhārthā cāsmi tvatprasādāt iti //
DKCar, 2, 2, 173.1 ciramahamasyāḥ prasādātkāmarūpeṣu kāmapradaḥ prajānāmavātsam //
DKCar, 2, 2, 302.1 tvayā punaraviśaṅkamadyaiva rājā vijñāpanīyaḥ deva devaprasādādeva purāpi tad ajinaratnam arthapatimuṣitam āsāditam //
DKCar, 2, 2, 308.1 mamāpi carmaratnamupāyopakrānto yadi prayacched iha devapādaiḥ prasādaḥ kāryaḥ iti //
DKCar, 2, 2, 313.1 aharahaśca navanavāni prābhṛtānyupaharantī kathāścitrāścittahāriṇīḥ kathayantī tasyāḥ paraṃ prasādapātramāsam //
DKCar, 2, 6, 58.1 ācaṣṭa ca hṛṣṭaḥ kośadāsaḥ bhūyāsamevaṃ yāvadāyur āyatākṣi tvatprasādasya pātram iti //
DKCar, 2, 6, 127.1 kṛtaśca dhanyakaḥ prasādabhūmiḥ tadbravīmi strīhṛdayaṃ krūram iti //
DKCar, 2, 6, 219.1 ceṭī tu prasādakālopākhyātarahasyasya vṛttāntaikadeśamāttaroṣā nirbibheda //
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
DKCar, 2, 8, 198.0 punarāryaprāyānpauravṛddhānāptāṃśca mantrivṛddhānekānte bravītu devī svapne 'dya me devyā vindhyavāsinyā kṛtaḥ prasādaḥ //
DKCar, 2, 8, 259.0 atrasthāś cāsmin bhāskaravarmaṇi rājatanaye ayamasmatsvāmino 'nantavarmaṇaḥ putro bhavānyāḥ prasādādetadrājyamavāpsyati iti baddhāśā vartante //
DKCar, 2, 9, 24.0 tato rājā muniṃ savinayaṃ vyajijñapat bhagavan tava prasādād asmābhir manujamanorathādhikam avāṅmanasagocaraṃ sukhamadhigatam //
Divyāvadāna
Divyāv, 1, 34.0 āpannasattvāṃ ca tāṃ viditvā upariprasādatalagatām ayantritāṃ dhārayati śīte śītopakaraṇairuṣṇa uṣṇopakaraṇairvaidyaprajñaptairāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukaṣāyavivarjitairāhāraiḥ hārārdhahāravibhūṣitagātrīm apsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm uparimāṃ bhūmim //
Divyāv, 1, 297.0 cittamabhiprasannaṃ dṛṣṭvā sa mayā prasādajātayā piṇḍakena pratipāditaḥ //
Divyāv, 1, 520.0 sa prasādajātaḥ pṛcchati amba tāta yuṣmābhiḥ kiṃciduddhārīkṛtam //
Divyāv, 1, 523.0 tena prasādajātena yattatrāvaśiṣṭam aparaṃ ca dattvā mahatīṃ pūjāṃ kṛtvā praṇidhānaṃ ca kṛtam anenāhaṃ kuśalamūlenāḍhye mahādhane mahābhoge kule jāyeyam //
Divyāv, 2, 540.0 sahadarśanācca tāsāṃ bhagavati mahāprasāda utpannaḥ //
Divyāv, 2, 582.0 sa prasādajātaścintayati yannvahaṃ parvatādavatīrya bhagavantaṃ darśanāyopasaṃkramiṣyāmi //
Divyāv, 2, 618.0 tau kathayataḥ tādṛśena bhadanta prasādena vayamāgatā yanna śakyamasmābhiḥ kuntapipīlikasyāpi prāṇinaḥ pīḍāmutpādayituṃ prāgeva sūrpārakanagaranivāsino janakāyasyeti //
Divyāv, 4, 8.0 tato bhūyasyā mātrayā tasyāḥ prasāda utpannaḥ //
Divyāv, 4, 9.0 jānāti me bhagavāṃścetasā cittamiti viditvā tīvreṇa prasādena bhagavate saktubhikṣāṃ dattavatī //
Divyāv, 4, 15.0 teṣāṃ prasādasaṃjananārthaṃ bhagavānnirmitam visarjayati //
Divyāv, 4, 44.0 dṛṣṭā tavaiṣā sā ānanda brāhmaṇadārikā yayā prasādajātayā mahyaṃ saktubhikṣānupradattā dṛṣṭā bhadanta //
Divyāv, 4, 47.0 sāmantakena śabdo visṛtaḥ amukayā brāhmaṇadārikayā prasādajātayā bhagavate saktubhikṣā pratipāditā sā bhagavatā pratyekāyāṃ bodhau vyākṛteti //
Divyāv, 6, 22.0 sa prasādajāto yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 7, 163.0 tatastena tīvreṇa prasādena sā alavaṇikā kulmāṣapiṇḍakā tasmai pratyekabuddhāya pratipāditā //
Divyāv, 11, 37.1 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati //
Divyāv, 11, 107.1 evaṃ hi ānanda tathāgatānāṃ cittaprasādo 'pyacintyavipākaḥ kiṃ punaḥ praṇidhānam //
Divyāv, 13, 314.1 bhagavān saṃlakṣayati sumeruprakhyo mahāśrāvake mahājanakāyaḥ prasādaṃ pravedayate //
Divyāv, 17, 488.1 taṃ dṛṣṭvā dvātriṃśallakṣaṇālaṃkṛtamasecanakadarśanamatīva prasāda utpannaḥ //
Divyāv, 17, 492.1 sa prasādajāto gāthāṃ bhāṣate //
Divyāv, 17, 502.1 bhagavantaṃ vipaśyinamasecanakadarśanarūpaṃ dṛṣṭvā adhikaḥ prasāda utpannaḥ //
Divyāv, 17, 503.1 prasādajātena tasya mudgānāṃ muṣṭiṃ gṛhītvā pātre prakṣiptā //
Divyāv, 17, 506.1 tato vaṇik prasādajātaḥ praṇidhiṃ karoti //
Divyāv, 17, 509.1 yanmayā vipaśyinaḥ samyaksambuddhasya prasādajātena mudgānāṃ muṣṭiḥ pātre prakṣiptā tasmāccatvāro mudgāḥ pātre patitā avaśiṣṭā bhūmau patitās tasya karmaṇo vipākena caturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritam //
Divyāv, 18, 151.1 jetavanaṃ gatvā tatra bhikṣūn pāṭhasvādhyāyamanasikārodyuktān dṛṣṭvā atīva prasādajātaḥ //
Divyāv, 18, 456.1 labdhāvakāśaśca sumatirmāṇavo bhagavantamasecanakadarśanaṃ dṛṣṭvā atīva prasādajātaḥ //
Divyāv, 18, 457.1 prasādajātena ca tāni pañca padmāni bhagavataḥ kṣiptāni //
Divyāv, 18, 460.1 tathā dṛṣṭvā tayā dārikayā prasādajātayā dvau padmau bhagavataḥ kṣiptau //
Divyāv, 19, 67.1 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati //
Gaṇakārikā
GaṇaKār, 1, 3.1 gurubhaktiḥ prasādaś ca mater dvaṃdvajayas tathā /
GaṇaKār, 1, 7.2 prasādaścaiva lābhānāmupāyāḥ pañca niścitāḥ //
Harivaṃśa
HV, 3, 74.3 pitāmahaprasādena ye hatāḥ savyasācinā //
HV, 8, 24.2 tava prasādāc caraṇo na paten mama gopate //
HV, 12, 3.1 mayāpi hi prasādād vai dīrghāyuṣṭvaṃ pituḥ prabho /
HV, 13, 34.2 dhyātvā prasādaṃ te cakrus tasyāḥ sarve 'nukampayā //
HV, 13, 70.1 śīghraprasādā hy akrodhā lokasyāpyāyanaṃ param /
HV, 13, 70.2 sthiraprasādāś ca sadā tān namasyasva bhārgava //
HV, 13, 75.2 prasādāt tasya devasya durjñeyaṃ bhuvi mānuṣaiḥ //
HV, 14, 6.1 teṣāṃ pitṛprasādena pūrvajātikṛtena ca /
HV, 14, 13.1 prasādāt tasya devasya na glānir abhavat tadā /
HV, 17, 7.1 teṣāṃ prasādaṃ cakrus te athaitān sumanābravīt /
HV, 17, 7.2 sarveṣām eva vacanāt prasādānugataṃ tadā //
HV, 17, 9.2 pitṛprasādo hy asmābhir asya prāptaḥ kṛtena vai //
HV, 19, 8.2 ṛte devaprasādād vai pūrvajātikṛtena vā /
HV, 23, 39.1 pūrṇabhadraprasādena haryaṅgo 'sya suto 'bhavat /
HV, 23, 67.2 lopāmudrāprasādena paramāyur avāpa saḥ //
Harṣacarita
Harṣacarita, 1, 138.1 yadi ca vo gṛhītakṣaṇaṃ dākṣiṇyam anavahelaṃ vā hṛdayam asmākamupari bhūmirvā prasādānāmayaṃ janaḥ śravaṇārho vā tato na vimānanīyo 'yaṃ naḥ prathamaḥ praṇayaḥ kutūhalasya //
Harṣacarita, 1, 150.1 dadhīcas tu navāmbhobharagabhīrāmbhodharadhvānanibhayā bhāratyā nartayan vanalatābhavanabhājo bhujaṅgabhujaḥ sudhīramuvāca ārya kariṣyati prasādam āryārādhyamānā //
Harṣacarita, 1, 208.1 yato muhūrtamavadhānadānena prasādaṃ kriyamāṇamicchāmīti //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 1, 228.1 mālatī tu devi yadājñāpayasi atiprasādāyeti vyāhṛtya praharṣaparavaśā praṇamya prajavinā turageṇa tatāra śoṇam //
Kirātārjunīya
Kir, 3, 2.1 prasādalakṣmīṃ dadhataṃ samagrāṃ vapuḥprakarṣeṇa janātigena /
Kir, 3, 37.2 manaḥprasādāñjalinā nikāmaṃ jagrāha pātheyam ivendrasūnuḥ //
Kir, 3, 38.1 dhairyāvasādena hṛtaprasādā vanyadvipeneva nidāghasindhuḥ /
Kir, 8, 44.2 kṛtānukūlyā surarājayoṣitāṃ prasādasāphalyam avāpa jāhnavī //
Kir, 9, 18.2 dikprasādaguṇamaṇḍanam ūhe raśmihāsaviśadaṃ mukham aindrī //
Kir, 9, 25.1 na prasādam ucitaṃ gamitādyair noddhṛtaṃ timiram adrivanebhyaḥ /
Kir, 11, 38.1 prasādaramyam ojasvi garīyo lāghavānvitam /
Kir, 16, 21.2 dhṛtā vikārāṃs tyajatā mukhena prasādalakṣmīḥ śaśalāñchanasya //
Kumārasaṃbhava
KumSaṃ, 2, 16.2 prasādābhimukho vedhāḥ pratyuvāca divaukasaḥ //
KumSaṃ, 3, 2.2 bhartuḥ prasādaṃ pratinandya mūrdhnā vaktuṃ mithaḥ prākramataivam enam //
KumSaṃ, 3, 10.1 tava prasādāt kusumāyudho 'pi sahāyam ekaṃ madhum eva labdhvā /
KumSaṃ, 6, 45.2 yatra kopaiḥ kṛtāḥ strīṇām ā prasādārthinaḥ priyāḥ //
KumSaṃ, 6, 62.2 viniyogaprasādā hi kiṅkarāḥ prabhaviṣṇuṣu //
Kāmasūtra
KāSū, 2, 10, 23.7 tatra yuktito 'nunīyamānā prasādam ākāṅkṣet /
KāSū, 5, 4, 3.6 tatra siddhā dvitīye ahani vāci vaktre dṛṣṭyāṃ ca prasādam upalakṣya punar api kathāṃ pravartayet /
Kātyāyanasmṛti
KātySmṛ, 1, 677.2 rājaprasādalabdhaṃ ca sarveṣām eva tatsamam //
KātySmṛ, 1, 878.2 tasmin karmaṇi tuṣṭena prasādaḥ svāminā kṛtaḥ /
Kāvyādarśa
KāvĀ, 1, 3.2 vācām eva prasādena lokayātrā pravartate //
KāvĀ, 1, 41.1 śleṣaḥ prasādaḥ samatā mādhuryaṃ sukumāratā /
Kāvyālaṃkāra
KāvyAl, 2, 1.1 mādhuryamabhivāñchantaḥ prasādaṃ ca sumedhasaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 80.2 yathāvat paramaṃ tattvaṃ jñātavāṃstatprasādataḥ //
KūPur, 1, 1, 82.1 tvatprasādādasaṃdigdhamutpannaṃ puruṣottama /
KūPur, 1, 2, 4.2 tato me sahasotpannaḥ prasādo munipuṅgavāḥ //
KūPur, 1, 3, 22.2 manaḥ prasādamanveti brahma vijñāyate tataḥ //
KūPur, 1, 3, 25.1 samprāpya paramaṃ jñānaṃ naiṣkarmyaṃ tatprasādataḥ /
KūPur, 1, 6, 22.2 prasādamakarot teṣāṃ varāhavapurīśvaraḥ //
KūPur, 1, 9, 50.2 prasādaṃ brahmaṇe kartuṃ prādurāsīt tato haraḥ //
KūPur, 1, 11, 334.2 labhate mahatīṃ lakṣmīṃ mahādevaprasādataḥ //
KūPur, 1, 13, 19.2 matprasādādasaṃdigdhaṃ putrau tava bhaviṣyataḥ /
KūPur, 1, 14, 96.2 bhaviṣyanti yathā pūrvaṃ śaṅkarasya prasādataḥ //
KūPur, 1, 15, 115.3 vartadhvaṃ matprasādena nānyathā niṣkṛtirhi vaḥ //
KūPur, 1, 15, 211.2 avāpa sāndhakaṃ sukhaṃ prasādamandhakaṃ prati //
KūPur, 1, 17, 14.3 prasādācchūlinaḥ prāpto vāhanatvaṃ hareḥ svayam //
KūPur, 1, 18, 6.2 prasādāt pārvatīśasya yogamuttamamāptavān //
KūPur, 1, 19, 23.1 kṛtvā tu vāruṇīmiṣṭimṛṣīṇāṃ vai prasādataḥ /
KūPur, 1, 19, 28.2 prasādāddhārmikaṃ putraṃ lebhe sūryaparāyaṇam //
KūPur, 1, 20, 9.2 prasādād devadevasya mahādevasya dhīmataḥ //
KūPur, 1, 21, 67.1 uvāca bhagavān ghoraḥ prasādād bhavato 'suraḥ /
KūPur, 1, 21, 68.2 prapannaḥ śaraṇaṃ tena prasādo me kṛtaḥ śubhaḥ //
KūPur, 1, 24, 64.2 sarvāghaṃ praṇudati siddhayogijuṣṭaṃ smṛtvā te padayugalaṃ bhavatprasādāt //
KūPur, 1, 25, 93.3 āliṅgya devaṃ brahmāṇaṃ prasādābhimukho 'bhavat //
KūPur, 1, 29, 37.1 prasādājjāyate hyetanmama śailendranandini /
KūPur, 1, 31, 34.1 saṃstūyamāno 'tha munīndrasaṅghairavāpya bodhaṃ bhagavatprasādāt /
KūPur, 1, 32, 15.2 prasādād devadevasya yat tanmāheśvaraṃ param //
KūPur, 1, 32, 26.2 bhaviṣyasi na saṃdeho matprasādād dvijātibhiḥ //
KūPur, 1, 47, 31.2 salokatā ca sāmīpyaṃ jāyate tatprasādataḥ //
KūPur, 1, 47, 38.2 salokatā ca viprendrā jāyate tatprasādataḥ //
KūPur, 1, 50, 11.2 tatprasādādasau vyāsaṃ vedānāmakarot prabhuḥ //
KūPur, 2, 1, 31.2 prasādābhimukho rudraḥ prādurāsīnmaheśvaraḥ //
KūPur, 2, 1, 38.2 prāha devo mahādevaṃ prasādābhimukhaṃ sthitam //
KūPur, 2, 2, 54.2 prasādānmama yogīndrā etad vedānuśāsanam //
KūPur, 2, 5, 45.1 bhavatprasādādamale parasmin parameśvare /
KūPur, 2, 11, 80.2 matprasādādavāpnoti śāśvataṃ paramaṃ padam //
KūPur, 2, 11, 84.2 kurvato matprasādārthaṃ karma saṃsāranāśanam //
KūPur, 2, 11, 101.2 so 'pīśvaraprasādena yāti tat paramaṃ padam //
KūPur, 2, 11, 121.1 jñātaṃ bhavadbhiramalaṃ prasādāt parameṣṭhinaḥ /
KūPur, 2, 11, 135.1 vartadhvaṃ tatprasādena karmayogena śaṅkaram /
KūPur, 2, 11, 138.1 bhavatprasādād acalā śaraṇye govṛṣadhvaje /
KūPur, 2, 37, 98.1 tatasteṣāṃ prasādārthaṃ prapannārtiharo haraḥ /
KūPur, 2, 37, 158.2 jñānaṃ tadaiśaṃ bhagavatprasādād āvirbabhau janmavināśahetu //
KūPur, 2, 38, 3.2 śrutāstu vividhā dharmāstvatprasādānmahāmune /
KūPur, 2, 44, 65.1 bhagavaṃstvatprasādena sarvasaṃsāranāśanam /
KūPur, 2, 44, 79.2 prasādo giriśasyātha varadānaṃ tathaiva ca //
KūPur, 2, 44, 91.1 rudrāgatiḥ prasādaśca antardhānaṃ pinākinaḥ /
KūPur, 2, 44, 94.2 bāṇasya nigrahaścātha prasādastasya śūlinaḥ //
KūPur, 2, 44, 102.2 saṃstavo devadevasya prasādaḥ parameṣṭhinaḥ //
Liṅgapurāṇa
LiPur, 1, 2, 30.1 devatāparamārthaṃ tu vijñānaṃ ca prasādataḥ /
LiPur, 1, 2, 41.1 rudraprasādādviṣṇoś ca jiṣṇoścaiva tu sambhavaḥ /
LiPur, 1, 6, 24.2 tasya cāsya ca saṃdhānaṃ prasādātparameṣṭhinaḥ //
LiPur, 1, 7, 5.1 prasādājjāyate jñānaṃ jñānādyogaḥ pravartate /
LiPur, 1, 7, 5.2 yogena jāyate muktiḥ prasādādakhilaṃ tataḥ //
LiPur, 1, 7, 6.2 prasādād yadi vijñānaṃ svarūpaṃ vaktumarhasi /
LiPur, 1, 7, 7.2 prasādaṃ yogamārgeṇa kasminkāle nṛṇāṃ vibhuḥ //
LiPur, 1, 8, 3.2 ekāgratā bhaveccaiva sarvadā tatprasādataḥ //
LiPur, 1, 8, 4.1 prasādasya svarūpaṃ yatsvasaṃvedyaṃ dvijottamāḥ /
LiPur, 1, 8, 5.2 tasya heturṛṣerjñānaṃ jñānaṃ tasya prasādataḥ //
LiPur, 1, 8, 58.1 śāntiḥ praśāntirdīptiś ca prasādaś ca tathā kramāt /
LiPur, 1, 8, 60.2 sarvendriyaprasādastu buddhervai marutāmapi //
LiPur, 1, 8, 61.1 prasāda iti samproktaḥ svānte tviha catuṣṭaye /
LiPur, 1, 8, 62.2 eteṣāṃ yaḥ prasādastu marutāmiti saṃsmṛtaḥ //
LiPur, 1, 8, 67.2 prasādo 'sya turīyā tu saṃjñā viprāścatuṣṭaye //
LiPur, 1, 8, 69.2 asyā buddheḥ prasādastu prāṇāyāmena sidhyati //
LiPur, 1, 8, 75.1 asyā buddheḥ prasādastu prāṇāyāmena sidhyati /
LiPur, 1, 9, 47.1 sarvabhūtaprasādaś ca mṛtyukālajayas tathā /
LiPur, 1, 9, 65.1 prasādāmṛtapūrṇena sattvapātrasthitena tu /
LiPur, 1, 9, 66.1 tasya prasādāddharmaś ca aiśvaryaṃ jñānameva ca /
LiPur, 1, 16, 31.1 tuṣṭiḥ puṣṭiḥ kriyā caiva prasādaś ca pratiṣṭhitāḥ /
LiPur, 1, 17, 2.1 sa yāti brahmasāyujyaṃ prasādātparameṣṭhinaḥ /
LiPur, 1, 17, 29.2 prasādāddhi bhavānaṇḍānyanekānīha līlayā //
LiPur, 1, 24, 83.1 mama prasādādyāsyanti rudralokaṃ gatajvarāḥ /
LiPur, 1, 24, 85.1 mama prasādādyāsyanti rudralokaṃ gatajvarāḥ /
LiPur, 1, 30, 33.1 prasāde naiva sā bhaktiḥ śive paramakāraṇe /
LiPur, 1, 30, 37.2 mahādevaprasādena jito mṛtyuryathā mayā //
LiPur, 1, 31, 1.2 kathaṃ bhavaprasādena devadāruvanaukasaḥ /
LiPur, 1, 31, 27.1 tatasteṣāṃ prasādārthaṃ bhaktānām anukampayā /
LiPur, 1, 35, 16.1 avadhyo bhava viprarṣe prasādāttryambakasya tu /
LiPur, 1, 36, 7.2 tvatprasādājjagaddhātā rajasā ca pitāmahaḥ //
LiPur, 1, 36, 8.1 tvatprasādātsvayaṃ viṣṇuḥ sattvena puruṣottamaḥ /
LiPur, 1, 36, 37.1 jñātaṃ prasādādrudrasya dvijatvaṃ tyaja suvrata /
LiPur, 1, 37, 33.1 grasāmi tvāṃ prasādena yathāpūrvaṃ bhavānaham /
LiPur, 1, 37, 37.2 prasādamatulaṃ kartuṃ brahmaṇaś ca hareḥ prabhuḥ //
LiPur, 1, 41, 37.1 aṣṭamūrteḥ prasādena virañciścāsṛjatpunaḥ /
LiPur, 1, 45, 3.2 vaimānikāstathānye ca tiṣṭhantyasya prasādataḥ //
LiPur, 1, 46, 8.2 saṃhṛtaṃ devadevasya prasādātparameṣṭhinaḥ //
LiPur, 1, 49, 59.2 kṛtavāsāḥ sapatnīkāḥ prasādātparameṣṭhinaḥ //
LiPur, 1, 54, 30.2 auttānapādasya sadā dhruvatvaṃ vai prasādataḥ //
LiPur, 1, 54, 66.1 asyaiveha prasādāttu vṛṣṭirnānābhavaddvijāḥ /
LiPur, 1, 58, 16.1 prasādādbhagavāñchambhoścābhyaṣiñcadyathākramam /
LiPur, 1, 62, 1.2 kathaṃ viṣṇoḥ prasādādvai dhruvo buddhimatāṃ varaḥ /
LiPur, 1, 62, 16.2 tava prasādāt prāpsye'haṃ sthānamadbhutamuttamam //
LiPur, 1, 64, 119.1 matprasādādasaṃdigdhā tava vatsa bhaviṣyati /
LiPur, 1, 64, 121.1 prasādādvaiṣṇavaṃ cakre purāṇaṃ vai parāśaraḥ /
LiPur, 1, 65, 10.1 bhavaprasādād āgatya lokapālatvamuttamam /
LiPur, 1, 65, 16.2 rudraprasādācca śubhaṃ sudarśanamiti smṛtam //
LiPur, 1, 65, 20.2 mitrāvaruṇayostvatra prasādānmunipuṅgavāḥ //
LiPur, 1, 65, 46.1 prasādād brahmasūnor vaitaṇḍinaḥ prāpya śiṣyatām /
LiPur, 1, 65, 59.2 lokapālo 'ntarhitātmā prasādo 'bhayado vibhuḥ //
LiPur, 1, 65, 111.1 asapatnaḥ prasādaś ca pratyayo gītasādhakaḥ /
LiPur, 1, 65, 114.1 amoghārthaprasādaś ca antarbhāvyaḥ sudarśanaḥ /
LiPur, 1, 66, 1.2 tridhanvā devadevasya prasādāttaṇḍinas tathā /
LiPur, 1, 69, 54.1 prasādāccaiva devasya śivasyāmitatejasaḥ /
LiPur, 1, 69, 69.2 ete labdhāstu kṛṣṇena śūlapāṇiprasādataḥ //
LiPur, 1, 71, 15.2 vicariṣyāma lokeśa tvatprasādājjagadguro //
LiPur, 1, 71, 25.2 nānāprasādasaṃkīrṇaṃ maṇijālaiḥ samāvṛtam //
LiPur, 1, 71, 50.2 munayaś ca mahātmānaḥ prasādena vinā prabhoḥ //
LiPur, 1, 71, 66.1 devakāryaṃ kariṣyāmi prasādātparameṣṭhinaḥ /
LiPur, 1, 74, 11.2 lebhire ca yathāyogyaṃ prasādādbrahmaṇaḥ padam //
LiPur, 1, 75, 5.1 jñānenaiva bhavenmuktiḥ prasādo jñānasiddhaye /
LiPur, 1, 77, 29.2 prasādārthaṃ maheśasya prāsāde munipuṅgavāḥ //
LiPur, 1, 80, 2.3 sametya devāḥ sarvajñamājagmustatprasādataḥ //
LiPur, 1, 82, 59.1 vyapohantu malaṃ ghoraṃ mahādevaprasādataḥ /
LiPur, 1, 82, 70.2 prasādāddevadevasya vyapohantu malaṃ mama //
LiPur, 1, 82, 77.1 vyapohantu bhayaṃ pāpaṃ prasādātparameṣṭhinaḥ /
LiPur, 1, 82, 83.2 vyapohantu bhayaṃ pāpaṃ mahādevaprasādataḥ //
LiPur, 1, 85, 82.2 japetpañcākṣaraṃ mantraṃ labdhvācāryaprasādataḥ //
LiPur, 1, 87, 16.1 prasādena kṣaṇānmuktiḥ pratijñaiṣā na saṃśayaḥ /
LiPur, 1, 87, 17.1 vṛddho vā mucyate jantuḥ prasādātparameṣṭhinaḥ /
LiPur, 1, 87, 18.1 prasādāddevadevasya nātra kāryā vicāraṇā /
LiPur, 1, 87, 24.2 yadāvalokya tān sarvānprasādādanayāṃbikā //
LiPur, 1, 92, 65.2 gatā iha paraṃ mokṣaṃ prasādānmama suvrate //
LiPur, 1, 92, 66.2 tamihaiva paraṃ mokṣaṃ prasādānmama suvrate //
LiPur, 1, 93, 4.2 prasādādbrahmaṇaḥ sākṣādavadhyatvamavāpya ca //
LiPur, 1, 94, 23.2 tvayā hatena pāpena jīvāmastvatprasādataḥ //
LiPur, 1, 96, 12.1 ājñāpaya jagatsvāmin prasādaḥ kriyatāṃ mayi /
LiPur, 1, 96, 28.1 matprasādena sakalaṃ samaryādaṃ pravartate /
LiPur, 1, 96, 35.2 mṛtyormṛtyuṃ viddhi māṃ vīrabhadra jīvantyete matprasādena devāḥ //
LiPur, 1, 98, 14.2 daṇḍaṃ śārṅgaṃ tavāstraṃ ca labdhaṃ daityaiḥ prasādataḥ //
LiPur, 1, 98, 183.2 bhaviṣyasi na saṃdeho matprasādātsurottama //
LiPur, 1, 99, 19.1 vijitya viṣṇuṃ samare prasādāt tryaṃbakasya ca /
LiPur, 1, 101, 10.2 tapasā labdhavīryaś ca prasādādbrahmaṇaḥ prabhoḥ //
LiPur, 1, 102, 45.2 prasādāttava deveśa niyogācca mayā prajāḥ //
LiPur, 1, 102, 46.2 kuru prasādameteṣāṃ yathāpūrvaṃ bhavantvime //
LiPur, 1, 103, 81.1 yathāśrutaṃ mayā sarvaṃ prasādādvaḥ suśobhanam //
LiPur, 1, 106, 25.1 kṛtamasyāḥ prasādārthaṃ devadevena tāṇḍavam /
LiPur, 1, 107, 14.1 bhavaprasādajaṃ sarvaṃ nānyadevaprasādajam /
LiPur, 1, 107, 14.1 bhavaprasādajaṃ sarvaṃ nānyadevaprasādajam /
LiPur, 1, 108, 8.2 muneḥ prasādānmānyo 'sau kṛṣṇaḥ pāśupate dvijāḥ //
LiPur, 2, 3, 51.2 indradyumnaprasādena prāptaṃ me hyāyuruttamam //
LiPur, 2, 5, 43.3 purā rudraprasādena labdhaṃ vai durlabhaṃ mayā //
LiPur, 2, 6, 60.1 rudraprasādajāśceti na vadanti durātmakāḥ /
LiPur, 2, 6, 87.2 yasyājñayā hyahaṃ brahmā prasādādvartate sadā //
LiPur, 2, 9, 5.1 tyaktvā prasādādrudrasya uṣṭradehamajājñayā /
LiPur, 2, 18, 64.2 atha teṣāṃ prasādārthaṃ paśūnāṃ patirīśvaraḥ //
LiPur, 2, 20, 16.1 guruprasādajaṃ divyamanāyāsena muktidam /
LiPur, 2, 27, 7.2 jīvacchrāddhaṃ mahādeva prasādena vinirmitam //
LiPur, 2, 28, 12.2 śāpātpunaḥ prasādāddhi śivamabhyarcya śaṅkaram //
LiPur, 2, 28, 13.1 prasādānnandinastasya karmaṇaiva suto hyaham /
LiPur, 2, 45, 93.1 prasādāttasya devasya vedavyāsasya dhīmataḥ /
LiPur, 2, 50, 4.1 tasya prasādād daityendro hiraṇyākṣaḥ pratāpavān /
LiPur, 2, 54, 12.2 tat sarvaṃ kathayiṣyāmi prasādādeva tasya vai //
LiPur, 2, 54, 32.2 prasādaśīlaḥ prītaśca tathā mantro 'pi suvratāḥ //
LiPur, 2, 55, 46.1 sā sadāstu virūpākṣaprasādāttu samantataḥ /
Matsyapurāṇa
MPur, 2, 16.1 manur apyāsthito yogaṃ vāsudevaprasādajam /
MPur, 4, 16.2 kuru prasādaṃ bhagavansvaśarīrāptaye punaḥ //
MPur, 4, 21.1 evaṃ śāpaprasādābhyāmupetaḥ kusumāyudhaḥ /
MPur, 11, 27.1 tasmātprasādaṃ kuru me yadyanugrahabhāgaham /
MPur, 13, 19.2 prasādaṃ kuru dharmajñe na māṃ tyaktumihārhasi //
MPur, 13, 21.1 prasāde lokasṛṣṭyarthaṃ tapaḥ kāryaṃ mamāntike /
MPur, 14, 11.1 idam ūcur mahābhāgāḥ prasādaśubhayā girā /
MPur, 15, 30.1 tebhya eva punaḥ prāptuṃ prasādādyogasaṃtatim /
MPur, 15, 41.2 śīghraprasādāstvakrodhā niḥśastrāḥ sthirasauhṛdāḥ //
MPur, 20, 38.2 sarvasattvarutajñatvātprasādāc cakrapāṇinaḥ //
MPur, 21, 38.1 tvatprasādādidaṃ sarvaṃ mayaitatprāpyate phalam /
MPur, 24, 14.2 viṣṇoḥ prasādāddevendro dadāv ardhāsanaṃ tadā //
MPur, 25, 50.2 bhavatprasādānna jahāti māṃ smṛtiḥ sarvaṃ smareyaṃ yacca yathā ca vṛttam /
MPur, 32, 37.3 prasādaṃ kuru me brahmañjareyaṃ mā viśeta mām //
MPur, 47, 211.1 yadi nastvaṃ na kuruṣe prasādaṃ bhṛgunandana /
MPur, 47, 215.2 matprasādācca trailokyaṃ bhuktaṃ yuṣmābhirūrjitam //
MPur, 48, 72.3 toṣitaśca yathāśakti prasādaṃ kuru me prabho //
MPur, 48, 96.1 ṛṣyaśṛṅgaprasādena jajñe svakulavardhanaḥ /
MPur, 48, 98.1 pūrṇabhadraprasādena haryaṅgo'sya suto 'bhavat /
MPur, 49, 46.1 bhāradvājaprasādena vistaraṃ teṣu me śṛṇu /
MPur, 53, 41.3 varāhasya prasādena padamāpnoti vaiṣṇavam //
MPur, 66, 17.1 sarasvatyāḥ prasādena brahmaloke mahīyate /
MPur, 69, 3.1 kimajñātaṃ mahādeva tvatprasādādadhokṣaja /
MPur, 95, 38.2 sāpi prasādātparameśvarasya paraṃ padaṃ yāti pinākapāṇeḥ //
MPur, 118, 60.1 tatprasādātprabhāyuktaṃ sthāvarairjaṅgamaistathā /
MPur, 118, 73.2 tadāśramapadaṃ prāpto devadevaprasādataḥ //
MPur, 120, 38.3 varaṃ vitaratādyaiva prasādaṃ madhusūdanāt //
MPur, 120, 47.2 evaṃ prasādaṃ samprāpya devadevājjanārdanāt //
MPur, 146, 55.1 tvatprasādena bhagavannityuktvā virarāma saḥ /
MPur, 153, 139.2 vipāṭya mauktikaṃ paraṃ priyaprasādamicchate samāṃsaśoṇitāsavaṃ papuśca yakṣarākṣasāḥ //
MPur, 154, 17.1 evaṃ stuto viriñcistu prasādaṃ paramaṃ gataḥ /
MPur, 154, 213.2 prāyaḥ prasādaḥ kopo'pi sarvo hi mahatāṃ mahān //
MPur, 154, 396.3 bhavatprasādāmalavārisekataḥ phalena kācit tapasā niyujyate //
MPur, 154, 515.1 cittaprasādajananaṃ prāsādamanugopuram /
MPur, 163, 95.2 nadyaśca śailāśca mahārṇavāśca gatāḥ prasādaṃ ditiputranāśāt //
MPur, 172, 6.1 prasādajaṃ hyasya vibhoradityāḥ putrakāraṇam /
MPur, 175, 75.2 māyāmetāṃ haniṣyāmi tvatprasādānna saṃśayaḥ //
Narasiṃhapurāṇa
NarasiṃPur, 1, 25.2 vyāsaprasādāj jānāmi purāṇāni tapodhanāḥ /
NarasiṃPur, 1, 27.2 yasya prasādād vakṣyāmi vāsudevakathām imām //
NarasiṃPur, 1, 28.2 viṣṇuprasādena vinā vaktuṃ kenāpi śakyate //
NarasiṃPur, 1, 29.1 tathāpi narasiṃhasya prasādād eva te 'dhunā /
Nāradasmṛti
NāSmṛ, 2, 5, 27.2 prasādāt svāmino 'nyatra dāsyam eṣāṃ kramāgatam //
NāSmṛ, 2, 11, 24.2 rājaprasādād anyatra na tadbhogaḥ paraṃ nayet //
NāSmṛ, 2, 13, 6.2 trīṇy etāny avibhājyāni prasādo yaś ca paitṛkaḥ //
Nāṭyaśāstra
NāṭŚ, 3, 33.2 suprasādāni sarvāṇi daivatāni niveśayet //
NāṭŚ, 4, 7.2 śravaṇe darśane cāsya prasādaṃ kartumarhasi //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 35.1 tathā bhajanacodanaprasādaśivatvalipsopadeśād duḥkhāntārthinaḥ śiṣyasyehopasadanapravṛttiḥ //
PABh zu PāśupSūtra, 1, 1, 40.20 prasādād iti vākyaśeṣaḥ /
PABh zu PāśupSūtra, 1, 1, 43.1 paśupater iti kāryakāraṇayoḥ prasādasya coddeśaḥ /
PABh zu PāśupSūtra, 1, 1, 43.2 tasmāt prasādāt sa duḥkhāntaḥ prāpyate /
PABh zu PāśupSūtra, 1, 26, 2.0 yad etad darśanādyaṃ vikaraṇāntaṃ māheśvaram aiśvaryam asyeśaprasādāt svaguṇasaṃvṛttaṃ tenāyaṃ guṇadharmeṇa dharmī bhavati //
PABh zu PāśupSūtra, 1, 26, 9.0 etad yuktottare prasādād guṇāḥ pravartanta ity arthaḥ //
PABh zu PāśupSūtra, 3, 15, 1.0 atra śṛṅgāraṇamiti bhāvaprasādamadhikurute //
PABh zu PāśupSūtra, 5, 13, 12.0 maheśvaraprasādāt //
PABh zu PāśupSūtra, 5, 13, 13.0 aśivatvasaṃjñake vinivṛtte śivatvaprasādābhyāṃ guṇāḥ pravartante //
PABh zu PāśupSūtra, 5, 29, 10.0 tathottaratra ṛṣir iti vasatyarthaḥ balamapramādaḥ prasāda upāyaḥ duḥkhāpohaḥ śuddhiḥ guṇāvāptiśca lābha iti //
PABh zu PāśupSūtra, 5, 29, 14.2 prasāda iti copāyā vijñeyāḥ pañca pañcārthe //
PABh zu PāśupSūtra, 5, 39, 9.0 apramādād gacched duḥkhānām antamīśaprasādāt //
PABh zu PāśupSūtra, 5, 39, 73.0 tadāha īśaprasādāt //
PABh zu PāśupSūtra, 5, 39, 77.0 prasādo nāma sampradānecchā //
PABh zu PāśupSūtra, 5, 39, 78.0 tasmāt prasādāt sarvaduḥkhāpoho guṇāvāptiś cadim upādhyantarāt paraparivādādivacanāt śuddhiriva yugapadityarthaḥ //
PABh zu PāśupSūtra, 5, 39, 80.0 paśupater ityuddiṣṭayor duḥkhāntaprasādayor gacched duḥkhānām antamīśaprasādāditi duḥkhāntaṃ parisamāptamiti //
PABh zu PāśupSūtra, 5, 39, 80.0 paśupater ityuddiṣṭayor duḥkhāntaprasādayor gacched duḥkhānām antamīśaprasādāditi duḥkhāntaṃ parisamāptamiti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 114.0 kāraṇasya svaguṇaditsā prasāda ityucyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 116.0 evaśabdaḥ prasādasyānyānapekṣatvam avadhārayati //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 43.2 ācāryāṇāṃ prasādena jñānaṃ pañcārthalakṣaṇam //
Saṃvitsiddhi
SaṃSi, 1, 115.2 rūpabhedaḥ kṛtasya 'yaṃ yady avidyāprasādajaḥ /
Suśrutasaṃhitā
Su, Sū., 1, 8.9 vājīkaraṇatantraṃ nāmālpaduṣṭakṣīṇaviśuṣkaretasām āpyāyanaprasādopacayajanananimittaṃ praharṣajananārthaṃ ca //
Su, Sū., 14, 33.2 samyagvisrāvite liṅgaṃ prasādo manasastathā //
Su, Sū., 15, 5.1 rasastuṣṭiṃ prīṇanaṃ raktapuṣṭiṃ ca karoti raktaṃ varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati ca māṃsaṃ śarīrapuṣṭiṃ medasaś ca medaḥ snehasvedau dṛḍhatvaṃ puṣṭimasthnāṃ ca asthīni dehadhāraṇaṃ majjñaḥ puṣṭiṃ ca majjā prītiṃ snehaṃ balaṃ śukrapuṣṭiṃ pūraṇamasthnāṃ ca karoti śukraṃ dhairyaṃ cyavanaṃ prītiṃ dehabalaṃ harṣaṃ bījārthaṃ ca /
Su, Sū., 15, 20.1 tatra balena sthiropacitamāṃsatā sarvaceṣṭāsvapratighātaḥ svaravarṇaprasādo bāhyānāmābhyantarāṇāṃ ca karaṇānāmātmakāryapratipattirbhavati //
Su, Sū., 18, 6.3 tatra raktapittaprasādakṛdālepaḥ pradeho vātaśleṣmapraśamanaḥ saṃdhānaḥ śodhano ropaṇaḥ śophavedanāpahaś ca tasyopayogaḥ kṣatākṣateṣu yastu kṣateṣūpayujyate sa bhūyaḥ kalka iti saṃjñāṃ labhate niruddhālepanasaṃjñaḥ tenāsrāvasaṃnirodho mṛdutā pūtimāṃsāpakarṣaṇam anantardoṣatā vraṇaśuddhiś ca bhavati //
Su, Sū., 18, 28.1 aviparītabandhe vedanopaśāntirasṛkprasādo mārdavaṃ ca //
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 45, 48.1 tattvanekauṣadhirasaprasādaṃ prāṇadaṃ guru /
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Nid., 10, 18.1 rasaprasādo madhuraḥ pakvāhāranimittajaḥ /
Su, Śār., 4, 26.1 asṛjaḥ śleṣmaṇaś cāpi yaḥ prasādaḥ paro mataḥ /
Su, Śār., 4, 31.1 raktamedaḥprasādādvṛkkau māṃsāsṛkkaphamedaḥprasādād vṛṣaṇau śoṇitakaphaprasādajaṃ hṛdayaṃ yadāśrayā hi dhamanyaḥ prāṇavahās tasyādho vāmataḥ plīhā phupphusaśca dakṣiṇato yakṛtkloma ca taddhṛdayaṃ viśeṣeṇa cetanāsthānam atastasmiṃstamasāvṛte sarvaprāṇinaḥ svapanti //
Su, Śār., 4, 31.1 raktamedaḥprasādādvṛkkau māṃsāsṛkkaphamedaḥprasādād vṛṣaṇau śoṇitakaphaprasādajaṃ hṛdayaṃ yadāśrayā hi dhamanyaḥ prāṇavahās tasyādho vāmataḥ plīhā phupphusaśca dakṣiṇato yakṛtkloma ca taddhṛdayaṃ viśeṣeṇa cetanāsthānam atastasmiṃstamasāvṛte sarvaprāṇinaḥ svapanti //
Su, Śār., 4, 31.1 raktamedaḥprasādādvṛkkau māṃsāsṛkkaphamedaḥprasādād vṛṣaṇau śoṇitakaphaprasādajaṃ hṛdayaṃ yadāśrayā hi dhamanyaḥ prāṇavahās tasyādho vāmataḥ plīhā phupphusaśca dakṣiṇato yakṛtkloma ca taddhṛdayaṃ viśeṣeṇa cetanāsthānam atastasmiṃstamasāvṛte sarvaprāṇinaḥ svapanti //
Su, Śār., 4, 68.1 svedano durgandhaḥ pītaśithilāṅgas tāmranakhanayanatālujihvauṣṭhapāṇipādatalo durbhago valipalitakhālityajuṣṭo bahubhuguṣṇadveṣī kṣiprakopaprasādo madhyamabalo madhyamāyuś ca bhavati //
Su, Cik., 24, 52.1 sthirīkaraṇamaṅgānāṃ tvakprasādakaraṃ param /
Su, Cik., 24, 83.2 saṃvāhanaṃ māṃsaraktatvakprasādakaraṃ sukham //
Su, Cik., 32, 22.1 agnerdīptiṃ mārdavaṃ tvakprasādaṃ bhaktaśraddhāṃ srotasāṃ nirmalatvam /
Su, Cik., 33, 27.1 buddheḥ prasādaṃ balamindriyāṇāṃ dhātusthiratvaṃ balamagnidīptim /
Su, Cik., 40, 22.1 tatra yaḥ snehanārthaṃ śūnyaśirasāṃ grīvāskandhorasāṃ ca balajananārthaṃ dṛṣṭiprasādajananārthaṃ vā sneho vidhīyate tasmin vaiśeṣiko nasyaśabdaḥ /
Su, Cik., 40, 38.2 cittendriyaprasādaśca śirasaḥ śuddhilakṣaṇam //
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Su, Cik., 40, 65.2 indriyāṇāṃ prasādaśca kavale śuddhilakṣaṇam //
Su, Utt., 7, 3.1 masūradalamātrāṃ tu pañcabhūtaprasādajām /
Su, Utt., 17, 96.1 dṛṣṭerataḥ prasādārthamañjane śṛṇu me śubhe /
Su, Utt., 18, 56.2 dṛṣṭidoṣaprasādārthaṃ snehanārthaṃ ca taddhitam //
Su, Utt., 19, 4.1 dṛṣṭiprasādajananaṃ vidhimāśu kuryāt snigdhair himaiśca madhuraiśca tathā prayogaiḥ /
Su, Utt., 47, 48.1 yathā narendropahatasya kasyacidbhavet prasādastata eva nānyataḥ /
Su, Utt., 47, 48.2 dhruvaṃ tathā madyahatasya dehino bhavet prasādastata eva nānyataḥ //
Tantrākhyāyikā
TAkhy, 1, 225.1 tac ca surabhi puṣṭikaraṃ cecchāmy ahaṃ tvatprasādād āsvādayitum iti //
TAkhy, 2, 322.1 mātṛdugdhaprasādena dve gatī jānanti //
Viṣṇupurāṇa
ViPur, 1, 1, 3.1 tvatprasādān muniśreṣṭha mām anye nākṛtaśramam /
ViPur, 1, 1, 11.1 brahman prasādapravaṇaṃ kuruṣva mayi mānasam /
ViPur, 1, 1, 11.2 yenāham etaj jānīyāṃ tvatprasādān mahāmune //
ViPur, 1, 1, 27.2 matprasādād asaṃdigdhā tava vatsa bhaviṣyati //
ViPur, 1, 9, 13.1 prasāda iti noktaṃ te praṇipātapuraḥsaram /
ViPur, 1, 9, 73.1 tvaṃ prasādaṃ prasannātman prapannānāṃ kuruṣva naḥ /
ViPur, 1, 11, 50.2 prasādasumukhās tan me kathayantu maharṣayaḥ //
ViPur, 1, 12, 80.2 tvatprasādaphalaṃ bhuṅkte trailokyaṃ maghavān api //
ViPur, 1, 12, 82.2 prārthayāmi prabho sthānaṃ tvatprasādād ato 'vyayam //
ViPur, 1, 12, 90.3 bhaviṣyati na saṃdeho matprasādād bhavān dhruva //
ViPur, 1, 14, 47.2 prasādasumukho 'haṃ vo varadaḥ samupasthitaḥ //
ViPur, 1, 15, 14.2 prasādasumukho brahmann anujñāṃ dātum arhasi //
ViPur, 1, 15, 64.2 tvatprasādāt tathā putraḥ prajāpatisamo 'stu me //
ViPur, 1, 15, 65.2 ayonijā ca jāyeyaṃ tvatprasādād adhokṣaja //
ViPur, 1, 15, 70.2 manaḥprītikarī nṝṇāṃ matprasādād bhaviṣyasi //
ViPur, 1, 20, 16.2 deva prapannārtihara prasādaṃ kuru keśava /
ViPur, 1, 20, 24.2 tvatprasādāt prabho sadyas tena mucyeta me pitā //
ViPur, 1, 20, 25.2 prahlāda sarvam etat te matprasādād bhaviṣyati /
ViPur, 1, 20, 26.3 bhavitrī tvatprasādena bhaktir avyabhicāriṇī //
ViPur, 1, 20, 28.3 tathā tvaṃ matprasādena nirvāṇaṃ param āpsyasi //
ViPur, 2, 6, 48.2 tad eva kopāya yataḥ prasādāya ca jāyate //
ViPur, 2, 13, 74.2 bho bho visṛjya śibikāṃ prasādaṃ kuru me dvija /
ViPur, 3, 2, 18.1 viṣṇuprasādādanaghaḥ pātālāntaragocaraḥ /
ViPur, 4, 1, 11.1 saiva ca mitrāvaruṇayoḥ prasādātsudyumno nāma manoḥ putro maitreyāsīt //
ViPur, 4, 1, 14.1 jāte ca tasmin amitatejobhiḥ paramarṣibhirṛṅmayo yajurmayaḥ sāmamayo 'tharvamayaḥ sarvamayo manomayo jñānamayo nakiṃcinmayo bhagavān yajñapuruṣasvarūpī sudyumnasya puṃstvamabhilaṣadbhiryathāvadiṣṭastatprasādāccāsāvilā punarapi sudyumno 'bhavat //
ViPur, 4, 1, 40.2 tṛṇabindoḥ prasādena sarve vaiśālikā nṛpāḥ /
ViPur, 4, 1, 62.1 yasya prasādād aham acyutasya bhūtaḥ prajāsṛṣṭikaro 'ntakārī /
ViPur, 4, 2, 69.1 tvatprasādād idam aśeṣam atiśobhanam //
ViPur, 4, 6, 2.2 prasādasumukhas tan me brahmann ākhyātum arhasi //
ViPur, 4, 7, 30.1 bhagavan mayaitad ajñānād anuṣṭhitaṃ prasādaṃ me kuru maivaṃvidhaḥ putro bhavatu kāmam evaṃvidhaḥ pautro bhavatv ity ukte munir apy āha //
ViPur, 4, 10, 16.1 sa cātipravaṇamatiḥ sabahumānaṃ pitaraṃ praṇamya mahāprasādo 'yam asmākam ity udāram abhidhāya jarāṃ jagrāha //
ViPur, 4, 15, 31.1 tatprasādavivardhamānorumahimā ca yoganidrā nandagopapatnyā yaśodāyā garbham adhiṣṭhitavatī //
ViPur, 4, 24, 71.1 alpaprasādā bṛhatkopāḥ sārvakālam anṛtādharmarucayaḥ strībālagovadhakartāraḥ parasvādānarucayo 'lpasārās tamisraprāyā uditāstamitaprāyā alpāyuṣo mahecchā hyalpadharmā lubdhāśca bhaviṣyanti //
ViPur, 5, 1, 85.2 teṣāṃ hi prārthitaṃ sarvaṃ matprasādādbhaviṣyati //
ViPur, 5, 1, 87.1 te sarve sarvadā bhadre matprasādādasaṃśayam /
ViPur, 5, 3, 4.2 prasādaṃ nimnagā yātā jāyamāne janārdane //
ViPur, 5, 3, 10.3 divyaṃ rūpamidaṃ deva prasādenopasaṃhara //
ViPur, 5, 7, 57.1 tataḥ kuru jagatsvāminprasādamavasīdataḥ /
ViPur, 5, 17, 27.2 apyaṅgametadbhagavatprasādād datte 'ṅgasaṅge phalavanmama syāt //
ViPur, 5, 19, 15.1 kaṃsasya rajakaḥ so 'tha prasādārūḍhavismayaḥ /
ViPur, 5, 19, 21.1 prasādaparamau nāthau mama gehamupāgatau /
ViPur, 5, 19, 26.1 bhuktvā ca bhogānvipulāṃstvamante matprasādajam /
ViPur, 5, 20, 5.2 bhavatyahamatīvāsya prasādadhanabhājanam //
ViPur, 5, 20, 82.3 tathāvayoḥ prasādena kṛtoddhāraśca keśava //
ViPur, 5, 24, 2.2 avyāhataparaiśvaryo matprasādopabṛṃhitaḥ //
ViPur, 5, 24, 3.2 jātismaro matprasādāttato mokṣamavāpsyasi //
ViPur, 5, 29, 25.2 aṃśena lokam āyātaḥ prasādasumukhaḥ prabho //
ViPur, 5, 30, 27.2 matprasādānna te subhru jarā vairūpyameva ca /
ViPur, 5, 34, 31.2 samuttiṣṭhatu kṛṣṇasya tvatprasādānmaheśvara //
ViPur, 5, 37, 32.2 gaccha tvaṃ divyayā gatyā matprasādasamutthayā /
ViPur, 5, 37, 33.1 manmanā matprasādena tatra siddhimavāpsyasi /
ViPur, 5, 37, 67.3 gaccha tvaṃ matprasādena lubdha svargaṃ surāspadam //
ViPur, 5, 37, 68.3 āruhya prayayau svargaṃ lubdhakastatprasādataḥ //
ViPur, 5, 38, 82.1 matprasādena bhartāraṃ labdhvā tu puruṣottamam /
ViPur, 6, 8, 6.2 tvatprasādān mayā jñātā utpattisthitisaṃyamāḥ //
ViPur, 6, 8, 8.1 tvatprasādān mayā jñātaṃ jñeyair anyair alaṃ dvija /
ViPur, 6, 8, 9.1 kṛtārtho 'smy apasaṃdehas tvatprasādān mahāmune /
Viṣṇusmṛti
ViSmṛ, 1, 32.2 dhyānayogena cārvaṅgi tvadarthaṃ tatprasādataḥ //
ViSmṛ, 19, 22.1 brāhmaṇānāṃ prasādena divi tiṣṭhanti devatāḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 16.1, 1.3 tatra yad uttaraṃ taj jñānaprasādamātram yasyodaye yogī pratyuditakhyātir evaṃ manyate /
Śatakatraya
ŚTr, 1, 25.1 sūnuḥ saccaritaḥ satī priyatamā svāmī prasādonmukhaḥ snigdhaṃ mitram avañcakaḥ parijano niḥkleśaleśaṃ manaḥ /
ŚTr, 3, 63.1 pareṣāṃ cetāṃsi pratidivasam ārādhya bahudhā prasādaṃ kiṃ netuṃ viśasi hṛdaya kleśakalitam /
ŚTr, 3, 94.2 ātmārāmaḥ phalāśī guruvacanaratas tvatprasādāt smarāre duḥkhaṃ mokṣye kadāhaṃ samakaracaraṇe puṃsi sevāsamuttham //
ŚTr, 3, 96.2 atyāge 'pi tanor akhaṇḍaparamānandāvabodhaspṛśā madhvāko 'pi śivaprasādasulabhaḥ sampatsyate yoginām //
Śikṣāsamuccaya
ŚiSam, 1, 8.1 mama tāvad anena yāti vṛddhiṃ kuśalaṃ bhāvayituṃ prasādavegaḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 28.1 saṃgrāme vam amaraprasādā jyeṣyāmo ripubalam āśv asaṃśayena /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 19.2, 9.0 raktapittayoḥ prasādaṃ nirmalatvam //
Bhāgavatapurāṇa
BhāgPur, 1, 12, 24.1 pitāmahasamaḥ sāmye prasāde giriśopamaḥ /
BhāgPur, 2, 3, 12.1 jñānaṃ yad āpratinivṛttaguṇormicakram ātmaprasāda uta yatra guṇeṣvasaṅgaḥ /
BhāgPur, 2, 7, 23.1 asmatprasādasumukhaḥ kalayā kaleśa ikṣvākuvaṃśa avatīrya gurornideśe /
BhāgPur, 2, 9, 15.1 bhṛtyaprasādābhimukhaṃ dṛgāsavaṃ prasannahāsāruṇalocanānanam /
BhāgPur, 3, 1, 42.2 nānyopalakṣyaḥ padavīṃ prasādāc carāmi paśyan gatavismayo 'tra //
BhāgPur, 3, 14, 47.1 yatprasādād idaṃ viśvaṃ prasīdati yadātmakam /
BhāgPur, 3, 15, 39.1 kṛtsnaprasādasumukhaṃ spṛhaṇīyadhāma snehāvalokakalayā hṛdi saṃspṛśantam /
BhāgPur, 3, 15, 48.1 nātyantikaṃ vigaṇayanty api te prasādaṃ kimv anyad arpitabhayaṃ bhruva unnayais te /
BhāgPur, 3, 23, 7.1 ye me svadharmaniratasya tapaḥsamādhividyātmayogavijitā bhagavatprasādāḥ /
BhāgPur, 3, 27, 28.1 madbhaktaḥ pratibuddhārtho matprasādena bhūyasā /
BhāgPur, 3, 28, 31.2 snigdhasmitānuguṇitaṃ vipulaprasādaṃ dhyāyec ciraṃ vipulabhāvanayā guhāyām //
BhāgPur, 4, 1, 50.1 śraddhāsūta śubhaṃ maitrī prasādam abhayaṃ dayā /
BhāgPur, 4, 6, 5.2 prasādayadhvaṃ pariśuddhacetasā kṣipraprasādaṃ pragṛhītāṅghripadmam //
BhāgPur, 4, 8, 30.2 yatprasādaṃ sa vai puṃsāṃ durārādhyo mato mama //
BhāgPur, 4, 8, 45.1 prasādābhimukhaṃ śaśvat prasannavadanekṣaṇam /
BhāgPur, 4, 24, 25.2 prasādasumukhaṃ vīkṣya praṇemurjātakautukāḥ //
BhāgPur, 4, 25, 55.2 mohaṃ prasādaṃ harṣaṃ vā yāti jāyātmajodbhavam //
BhāgPur, 11, 14, 41.2 sarvāṅgasundaraṃ hṛdyaṃ prasādasumukhekṣaṇam //
Bhāratamañjarī
BhāMañj, 1, 1140.2 tvatprasādādahaṃ deva na patāmi svayaṃ kṣitau //
BhāMañj, 5, 569.1 ghṛṇī prasādanirato varmakuṇḍalavarjitaḥ /
BhāMañj, 5, 625.2 virodhaṃ yāvadenaṃ te prasādamahamarthaye //
BhāMañj, 6, 16.1 pradakṣiṇaśikho vahniḥ prasādo manasastathā /
BhāMañj, 8, 27.1 tvatprasādapraṇayino mānasya vibhavasya ca /
BhāMañj, 12, 83.2 prasādāllomaśasyaitanmuneḥ paśyāmi divyadṛk //
BhāMañj, 13, 255.1 bhavatprasādātsvartho 'haṃ vakṣyāmi tava śāsanāt /
BhāMañj, 13, 1068.1 sūryaprasādādvadanaṃ praviṣṭā me sarasvatī /
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 13, 1441.2 bharadvājaprasādātsa lebhe putraṃ pratardanam //
BhāMañj, 13, 1448.2 yeṣāṃ kopaprasādābhyāṃ śoṣaḥ poṣaśca bhūbhujām //
BhāMañj, 13, 1449.1 bhūmidevāḥ sadā pūjyā yatprasādāddhutāśanaḥ /
BhāMañj, 13, 1762.2 ete krodhaprasādābhyāṃ jīvayanti dahanti ca //
BhāMañj, 18, 17.2 ayaṃ mohaḥ prasādo vā viveko nāyamīdṛśaḥ //
BhāMañj, 19, 16.1 tatprasādāddivaṃ yāte vene vainyo 'tha bhūbhujām /
Garuḍapurāṇa
GarPur, 1, 2, 54.2 purāṇaṃ matprasādācca mama māhātmyavācakam //
GarPur, 1, 3, 5.2 vāsudevaprasādena sāmarthyātiśayairyutaḥ //
GarPur, 1, 6, 2.1 muniprasādādārādhya devadevaṃ janārdanam /
GarPur, 1, 23, 26.2 siddhirbhavatu me deva tatprasādāttvayi sthitiḥ //
GarPur, 1, 23, 55.2 abhayaṃ prasādaṃ śaktiṃ śūlaṃ khaṭvāṅgamīśvaraḥ //
GarPur, 1, 43, 39.2 tatsarvaṃ pūrṇamevāstu tvatprasādātsureśvara //
GarPur, 1, 47, 45.2 prasāde devatānāṃ ca kāryā dikṣu vidikṣvapi //
GarPur, 1, 47, 47.2 prasādeṣu surān sthāpya pūjābhiḥ pūjayennaraḥ /
GarPur, 1, 48, 101.3 yajamāno vimuktaḥ syātsthāpakasya prasādataḥ //
GarPur, 1, 71, 15.1 yacca manasaḥ prasādaṃ vidadhāti nirīkṣyamatimātram /
GarPur, 1, 118, 3.2 bhagavaṃstvatprasādena tadakhaṇḍamihāstu me //
GarPur, 1, 121, 3.2 tanme bhavatu sampūrṇaṃ tvatprasādājjanārdana //
GarPur, 1, 124, 17.1 avighnena vrataṃ deva tvatprasādān mayārcitam /
GarPur, 1, 124, 18.2 tvatprasādānmayā deva vratamadya samāpitam //
Hitopadeśa
Hitop, 0, 1.1 siddhiḥ sādhye satām astu prasādāt tasya dhūrjaṭeḥ /
Hitop, 1, 188.7 anantaraṃ sa vañcakaḥ karpūratilakasamīpaṃ gatvā sāṣṭāṅgapātaṃ praṇamyovāca deva dṛṣṭiprasādaṃ kuru /
Hitop, 2, 81.6 karaṭako gacchan damanakam āha sakhe kiṃ śaktyapratīkāro bhayahetur aśakyapratīkāro veti na jñātvā bhayopaśamaṃ pratijñāya katham ayaṃ mahāprasādo gṛhītaḥ /
Hitop, 2, 81.9 yasya prasāde padmāste vijayaś ca parākrame /
Hitop, 2, 83.7 damanako brūte yadi svāmitrāsas tatraiva mucyate tadā katham ayaṃ mahāprasādalābhaḥ syāt /
Hitop, 2, 123.6 yadi prasādo bhavati tadā vayam eva bhavadāhārāya pratyaham ekaikaṃ paśum upaḍhaukayāmaḥ /
Hitop, 2, 175.4 rājaputrā ūcuḥ bhavatprasādācchrutaḥ /
Hitop, 3, 13.2 ajā siṃhaprasādena vane carati nirbhayam /
Hitop, 3, 21.3 prasādaṃ kurute patyuḥ sampattiṃ nābhivāñchati /
Hitop, 3, 105.2 tataḥ sa rājā prātaḥ śiṣṭasabhāṃ kṛtvā sarvaṃ vṛttāntaṃ prastutya prasādāt tasmai karṇāṭakarājyaṃ dadau /
Hitop, 3, 125.8 taj jñātvā suvarṇavastrādikaṃ yathārhaṃ prasādapradānaṃ ca kriyatām /
Hitop, 3, 137.1 athāgatya praṇamya meghavarṇo brūte deva dṛṣṭiprasādaṃ kuru /
Hitop, 4, 14.4 prasādāntaraṃ kimapi kriyatām /
Hitop, 4, 99.9 tataḥ gṛhīto 'yaṃ mahāprasāda ity uktvā kramaśo maṇḍūkān khāditavān /
Hitop, 4, 141.10 rājaputrā ūcuḥ ārya tava prasādāt sakalarājyavyavahārāṅgaṃ jātam /
Kathāsaritsāgara
KSS, 1, 1, 20.2 prasādaprāptacandrārdhā iva bhānti surāsurāḥ //
KSS, 1, 1, 49.1 prasādavittakaḥ śaṃbhoḥ puṣpadanto gaṇottamaḥ /
KSS, 1, 2, 27.2 tvatprasādādgataprāyaḥ sa śāpo me śarīrataḥ //
KSS, 1, 2, 77.2 skandaprasādamāyāntaṃ mūrtaṃ māṃ so 'pyamanyata //
KSS, 1, 4, 89.2 niśākarakalāmauliprasādāmṛtanirbharaḥ //
KSS, 1, 5, 94.2 sarasvatīprasādena vṛttāntaḥ kathito mayā //
KSS, 1, 5, 127.2 tatprasādena dṛṣṭvā tvāṃ smṛtā jātirmayā sakhe //
KSS, 1, 6, 160.2 prasādamakarottasya kārtikeyo yathepsitam //
KSS, 1, 6, 164.2 tatkṣaṇaṃ kiṃ na kuryāddhi prasādaḥ pārameśvaraḥ //
KSS, 1, 7, 105.2 tatprasādena tasyaiva gaṇabhāvamupāgataḥ //
KSS, 1, 7, 112.2 iti dhūrjaṭinā kṛtaṃ prasādād abhidhānaṃ mama mālyavānitīdam //
KSS, 2, 3, 76.2 prāpsyasyananyasadṛśīṃ matprasādātsutāmiti //
KSS, 2, 4, 72.1 mahān prasādo deveti sa covāca vasantakaḥ /
KSS, 2, 4, 121.2 āgamyatāṃ gṛhe 'smākaṃ prasādaḥ kriyatāmiti //
KSS, 2, 5, 91.2 tatprasādena samprāptamasaṃkhyaṃ hi dhanaṃ mayā //
KSS, 2, 5, 92.1 kathaṃ śiṣyāprasādena bhūri prāptaṃ dhanaṃ tvayā /
KSS, 2, 5, 112.2 evaṃ ca tatprasādena putrāḥ prāptaṃ mayā dhanam //
KSS, 2, 6, 52.2 punarnaivaṃ kariṣyāmi tatprasādāya me patim //
KSS, 3, 3, 29.2 tatprasādena gandharvā mumucustasya corvaśīm //
KSS, 3, 4, 184.1 tacchrutvā sa tathetyuktvā sadyo devīprasādataḥ /
KSS, 3, 4, 337.2 śaṃkarājñāprasādo hi mamābhūdayamīdṛśaḥ //
KSS, 3, 5, 4.2 vinā hi tatprasādena kuto vāñchitasiddhayaḥ //
KSS, 3, 5, 8.1 tataḥ sa bubudhe rājā tatprasādahṛtaklamaḥ /
KSS, 4, 1, 143.2 prasādaprakaṭībhūtaḥ svayaṃ svapne samādiśat //
KSS, 4, 1, 144.2 nātho vidyādharāṇāṃ yo bhavitā matprasādataḥ //
KSS, 4, 2, 167.2 tryakṣaprasādāt siddhānāṃ rājño viśvāvasoḥ sutaḥ //
KSS, 5, 1, 199.2 parituṣṭanṛpāvāptaprasādasukhitau ciram //
KSS, 5, 3, 288.1 itthaṃ mayeha manujena satāpi labdhā vidyādharādhipatitā purajitprasādāt /
KSS, 6, 2, 36.1 tatprasādāt kṣamādharmaṃ bhagavatyāptavāhanam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 81.2 ṛṣitvam api dharmajña vijñeyaṃ tatprasādajam //
Maṇimāhātmya
MaṇiMāh, 1, 2.2 maṇīnāṃ lakṣaṇaṃ deva kathayasva prasādataḥ /
MaṇiMāh, 1, 4.1 aṣṭau guṇāḥ phalaṃ yatra tvatprasādān maheśvara /
MaṇiMāh, 1, 5.2 sphuṭaṃ vada yathā prabho prasādān me maheśvara //
Mukundamālā
MukMā, 1, 3.2 avismṛtistvaccaraṇāravinde bhave bhave me 'sti bhavatprasādāt //
MukMā, 1, 25.1 dārā vārākaravarasutā te 'ṅgajo 'yaṃ viriñcaḥ stotā vedastava suragaṇo bhṛtyavargaḥ prasādaḥ /
Mātṛkābhedatantra
MBhT, 2, 21.1 apare parameśāni tava putraprasādataḥ /
MBhT, 3, 24.1 yena homaprasādena sākṣād brahmamayo bhavet /
MBhT, 5, 25.2 bhasmayoge bhavet svarṇaṃ dhanadāyāḥ prasādataḥ //
MBhT, 11, 31.1 kailāse nivasen nityaṃ devyā varaprasādataḥ /
MBhT, 14, 4.2 mahādevyāḥ prītaye ca prasādaṃ bhujyate paśuḥ //
MBhT, 14, 6.2 paśunā bhaktiyuktena prasādaṃ bhujyate yadi //
MBhT, 14, 7.2 janmāntaram avāpnoti mahādevyāḥ prasādataḥ //
MBhT, 14, 8.2 divyavīraprasādena nirvāṇī nātra saṃśayaḥ //
MBhT, 14, 9.1 prasādabhogī yo devi sa paśur nātra saṃśayaḥ /
MBhT, 14, 17.2 gaṅgātoyaṃ paraṃ brahma prasādaṃ kasya tad vada //
MBhT, 14, 18.1 gaṅgāsāgaratoyaṃ vā prasādaṃ kasya vā bhavet /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 2.2 sa śivas tāta tejasvī prasādād yāti te 'grataḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 8.0 anādi kṛtvā malāpetaḥ svabhāvanirmalaḥ parameśvaraḥ tathā anādiś cāsau malāpetaś ca tatprasādāt pradhvastasamastamalo muktāṇuvargaḥ kiṃ ca anāder malād apetaḥ svābhāvikamalavidāraṇāt parameśvareṇa prakaṭīkṛtadṛkkriyaḥ kiṃcid avaśeṣitatvād ādimatā adhikāramalena yukto mantramantreśvaramantramaheśvaravarga ity evaṃ samāsatrayakaraṇāt muktāṇubhir vidyeśvarādibhiś ca sahitaḥ patipadārthaḥ atra sūcitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 15.1 na ca karmāpekṣitayeśvarasya svātantryahānir ityāśaṅkanīyaṃ karaṇāpekṣayā kartuḥ svātantryavyāghātādarśanāt bhāṇḍāgārikāpekṣasya rājñaḥ prasādādidānavat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 1.0 paśudṛgbhiḥ pāśavair jñānaistaduktena ca patañjaliprabhṛtipraṇītena yogena ye siddhāḥ sattvaguṇaprasādān mādhyasthyaṃ prāptāsteṣāṃ yatkarmabhyām upakārāpakārarūpābhyāṃ ceṣṭābhyāṃ prasādakrodhalakṣaṇaṃ vyaktidvayaṃ samamiti nāpakāriṇi krodhavyaktir nāpyupakāriṇi prītivyaktir mādhyasthyād evaitadbhavatu nāsmābhir niṣidhyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 1.0 paśudṛgbhiḥ pāśavair jñānaistaduktena ca patañjaliprabhṛtipraṇītena yogena ye siddhāḥ sattvaguṇaprasādān mādhyasthyaṃ prāptāsteṣāṃ yatkarmabhyām upakārāpakārarūpābhyāṃ ceṣṭābhyāṃ prasādakrodhalakṣaṇaṃ vyaktidvayaṃ samamiti nāpakāriṇi krodhavyaktir nāpyupakāriṇi prītivyaktir mādhyasthyād evaitadbhavatu nāsmābhir niṣidhyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 9.0 karmavaśāddhi cetaḥprasādādyudvegādi cādhyātmikaṃ sukhaduḥkham udeti ādhibhautikaṃ cāṅganāsambhogagajasiṃhādyabhibhavarūpam ādhidaivikaṃ cābhimatānabhimatavātavarṣātapādikṛtam //
Narmamālā
KṣNarm, 1, 51.1 piśunebhyo namastebhyo yatprasādānniyoginaḥ /
KṣNarm, 3, 52.1 tvatprasādātsamuttīrṇāṃ sa kāmapi daśāṃ śritaḥ /
Rasaprakāśasudhākara
RPSudh, 1, 100.1 guroḥ prasādātsatataṃ mahābhairavapūjanāt /
RPSudh, 2, 1.2 anubhūtaṃ mayā kiṃcit gurūṇāṃ hi prasādataḥ //
RPSudh, 7, 65.2 na syādyāvad bhairavasya prasādastāvatsūte bandhanaṃ durlabhaṃ hi /
Rasaratnasamuccaya
RRS, 2, 50.2 vinā śaṃbhoḥ prasādena na sidhyanti kadācana //
RRS, 12, 89.3 guruprasādam āsādya saṃnipāte prayujyatām //
Rasendracintāmaṇi
RCint, 8, 102.2 aṅgeṣu nāvasādo manaḥprasādo'sya paripāke //
RCint, 8, 123.1 saṃtoṣya karmakāraṃ prasādapūgādidānasatpānaiḥ /
RCint, 8, 247.2 varjyaṃ śākāmlamādau dinakatipayacit svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt //
Rasendracūḍāmaṇi
RCūM, 10, 54.2 vinā śambhoḥ prasādena na sidhyanti kathañcana //
RCūM, 15, 65.2 vinā bhāgyena tapasā prasādeneśvarasya ca //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 5.2 haraprasādād apasādarājyaprājyopabhogāya nṛpo'bhavadyaḥ //
Rasādhyāya
RAdhy, 1, 459.2 yatprasādāddhi sidhyanti guṭikāṃjanapāradāḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 1.0 śrībhairavagaṇādhipatilakṣmīsarasvatībhyo namo'stu yeṣāṃ prasādād guṭikāñjanāni pāradāśca sidhyanti //
Rasārṇava
RArṇ, 1, 5.1 tvatprasādācchrutaṃ sarvam aśeṣamavadhāritam /
RArṇ, 1, 58.1 gopyaṃ guruprasādena labdhaṃ syāt phalasiddhaye /
RArṇ, 2, 89.1 asyā ājñāprasādena jāyate khecaro rasaḥ /
RArṇ, 15, 140.2 matprasādena deveśi tasya siddhirna saṃśayaḥ //
Rājanighaṇṭu
RājNigh, Mūl., 143.2 dṛṣṭiprasādaṃ kurute viśeṣād rucipradaṃ dīptikaraṃ ca vahneḥ //
Skandapurāṇa
SkPur, 1, 22.1 diṣṭyā tvamasi dharmajña prasādātpārameśvarāt /
SkPur, 5, 36.1 matprasādāddhi vedastvaṃ yajñaścāyaṃ na saṃśayaḥ /
SkPur, 5, 53.2 śaraṇāgatāya dāntāya prasādaṃ kartum arhasi //
SkPur, 9, 28.2 gosahasraphalaṃ so 'pi matprasādādavāpsyati /
SkPur, 9, 29.2 tāvatsaha mayā devā matprasādāccariṣyatha //
SkPur, 12, 17.3 bhāvaṃ ca rudranihitaṃ prasādaṃ manasastathā //
SkPur, 13, 44.2 prasādāttava deveśa niyogācca mayā prajāḥ //
SkPur, 13, 45.2 kuru prasādameteṣāṃ yathāpūrvaṃ bhavantvime //
SkPur, 13, 61.1 prasādaḥ sahasotpanno hetuścāpi tvameva hi /
SkPur, 20, 20.2 prasādaṃ paramālambya varado bhava viśvakṛt //
SkPur, 20, 57.3 mahādevaprasādena mṛtyuṃ jeṣyāmi nānyathā //
SkPur, 21, 8.2 japtumicchāmi deveśa tvatprasādādahaṃ vibho //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 9.0 atrābhīṣṭārthaprakāśe āvṛttyā ayameva hetuḥ praṇayasya prārthanāyā antarmukhasvarūpapariśīlanopāsāsaṃpādyasya māyākāluṣyopaśamalakṣaṇasya prasādasya bhagavatānatikramāt //
Tantrasāra
TantraS, 8, 39.0 māyāgarbhādhikāriṇas tu kasyacid īśvarasya prasādāt sarvakarmakṣaye māyāpuruṣaviveko bhavati yena māyordhve vijñānākala āste na jātucit māyādhaḥ kalāpuṃviveko vā yena kalordhve tiṣṭhati //
TantraS, Trayodaśam āhnikam, 1.0 atha prasannahṛdayo yāgasthānaṃ yāyāt tac ca yatraiva hṛdayaṃ prasādayuktaṃ parameśvarasamāveśayogyaṃ bhavati tad eva na tu asya anyal lakṣaṇam uktāv api dhyeyatādātmyam eva kāraṇam tad api bhāvaprasādād eva iti nānyat sthānam //
TantraS, Trayodaśam āhnikam, 1.0 atha prasannahṛdayo yāgasthānaṃ yāyāt tac ca yatraiva hṛdayaṃ prasādayuktaṃ parameśvarasamāveśayogyaṃ bhavati tad eva na tu asya anyal lakṣaṇam uktāv api dhyeyatādātmyam eva kāraṇam tad api bhāvaprasādād eva iti nānyat sthānam //
Tantrāloka
TĀ, 1, 179.2 tatprasādātpunaḥ paścādbhāvino 'tra viniścayāḥ //
TĀ, 3, 65.3 pratibimbamalaṃ svacche na khalvanyaprasādataḥ //
TĀ, 3, 90.2 śrīmanmaheśvareṇoktaṃ guruṇā yatprasādataḥ //
TĀ, 8, 331.1 anyānantaprasādena vibudhā api taṃ param /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 1.2 tvatprasādānmahādeva pavitrāhaṃ na cānyathā /
ToḍalT, Pañcamaḥ paṭalaḥ, 28.2 siddhirbhavatu me deva tvatprasādānmaheśvara //
Ānandakanda
ĀK, 1, 1, 4.1 jāne tava prasādena māyāmaṅgalavigraha /
ĀK, 1, 2, 188.11 tebhyo dattvā prasādaṃ ca tairanujñāpitaḥ svayam //
ĀK, 1, 2, 190.1 tritattvam evaṃ saṃcintya prasādaṃ ca samantrakam /
ĀK, 1, 2, 191.1 svīkurvīta prasādaṃ ca yatheṣṭaṃ surasevite /
ĀK, 1, 2, 241.2 rasendra tvatprasādena māninyo mṛgalocanāḥ //
ĀK, 1, 3, 42.2 dhanyo'haṃ kṛtakṛtyo'smi śrīnātha tvatprasādataḥ //
ĀK, 1, 4, 68.3 tvatprasādād asaṃdehaṃ saṃśṛṇve cāraṇādikam //
ĀK, 1, 10, 2.3 tvatprasādānmayā jñātaṃ rahasyam atidurlabham //
ĀK, 1, 13, 1.3 śrutaṃ tava prasādena divyaṃ sarvarasāyanam //
ĀK, 1, 15, 1.3 tvatprasādena viditaṃ rasādīnāṃ rasāyanam //
ĀK, 1, 15, 158.2 vardhayejjāṭharaṃ vahnimindriyāṇāṃ prasādakṛt //
ĀK, 1, 15, 433.1 upayuktā jayā rātrau dṛkprasādakarī nṛṇām /
ĀK, 1, 17, 2.1 sarvajña śiva lokeśa tvatprasādānmayā vibho /
ĀK, 1, 19, 1.2 bhagavan tvatprasādena nityācārakramaḥ śrutaḥ /
ĀK, 1, 19, 195.1 prasādaśeṣajānvakṣye rasātstanyamasṛktataḥ /
ĀK, 1, 19, 198.2 kiṭṭaṃ prasādo bhavati dhātūnāṃ paripākataḥ //
ĀK, 1, 23, 1.3 śaṃbho tava prasādena kṛpāṃbhodhe sureśvara //
ĀK, 2, 1, 2.1 idānīṃ tvatprasādena śrotumicchāmyahaṃ prabho /
Āryāsaptaśatī
Āsapt, 1, 44.1 antargūḍhānarthān avyañjayataḥ prasādarahitasya /
Āsapt, 2, 154.1 kiṃcinna bālayoktaṃ na saprasādā niveśitā dṛṣṭiḥ /
Āsapt, 2, 180.2 so 'py evam eva sulabhaḥ padaprahāraḥ prasādaḥ kim //
Āsapt, 2, 353.2 mānaruditaprasādāḥ punar āsannaparasuratādau //
Āsapt, 2, 375.1 praṇayāparādharoṣaprasādaviśvāsakelipāṇḍityaiḥ /
Āsapt, 2, 494.2 prakaṭīkṛtaḥ prasādo dattvā vātāyane vyajanam //
Āsapt, 2, 631.2 dayitāṃ bhajāmi mugdhām iva tuhina tava prasādena //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 2.1 sarasvatyai namo yasyāḥ prasādāt puṇyakarmabhiḥ /
ĀVDīp zu Ca, Sū., 28, 4.7, 4.0 āhāraprasāda ityākhyā yasya sa tathā prasādaḥ sāraḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 4.0 āhāraprasāda ityākhyā yasya sa tathā prasādaḥ sāraḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 13.0 dhātuprasādasaṃjñakāṇīti atyarthaśuddhenaiva dhātuprasādenendriyāṇyārabhyanta iti darśayati //
ĀVDīp zu Ca, Sū., 28, 4.7, 13.0 dhātuprasādasaṃjñakāṇīti atyarthaśuddhenaiva dhātuprasādenendriyāṇyārabhyanta iti darśayati //
ĀVDīp zu Ca, Sū., 28, 4.7, 19.3 asthno majjā tataḥ śukraṃ śukrādgarbhaḥ prasādajaḥ //
ĀVDīp zu Ca, Sū., 28, 5.5, 4.0 tāni ca srotāṃsi malaprasādapūritāni dhātūn yathāsvamiti yadyasya poṣyaṃ tacca tat pūrayati //
ĀVDīp zu Ca, Cik., 22, 15.2, 6.0 prabhāprasādau medhā ca pittakarmāvikārajam iti //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 3.1 etat samagraṃ sarahasyamadya bravīhi sūta bhagavatprasādāt /
Śukasaptati
Śusa, 3, 2.7 prasādadhanadānairvaśīkṛto 'khilo 'pi parijanavargaḥ /
Śusa, 5, 11.2 kopaprasādavastūnāṃ vicinvanti samīpagāḥ //
Śusa, 5, 18.1 tasmāttāttvaṃ rājñā mānyaḥ prasādapātraṃ ca /
Śusa, 6, 8.3 tataḥ padminī patiṃ pṛcchati kathaṃ maṇḍakaprāptiḥ patirāha vidheḥ prasādāt /
Dhanurveda
DhanV, 1, 4.1 yasyābhyāse prasādena niṣpadyante dhanurdharāḥ /
Gheraṇḍasaṃhitā
GherS, 3, 20.2 prasādād asya bandhasya sādhayet sarvavāñchitam //
GherS, 3, 47.1 etad yogaprasādena bindusiddhir bhaved dhruvam /
GherS, 3, 76.2 etanmudrāprasādena sa jīvati na mṛtyubhāk //
GherS, 3, 87.2 asyāḥ prasādamātreṇa na rogī kākavad bhavet //
GherS, 7, 1.3 guroḥ kṛpāprasādena prāpyate gurubhaktitaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 18.1 vyāsaprasādād vakṣyāmi sarvaṃ pratyakṣadarśivat /
GokPurS, 2, 25.1 vāñchitārthaṃ sa labhatāṃ matprasādād asaṃśayam /
GokPurS, 2, 29.2 tad anantaphalaṃ cāstu narāṇāṃ matprasādataḥ //
GokPurS, 2, 98.1 mahābalaprasādena labdhvā puṇyam anantakam /
GokPurS, 5, 16.2 tathāstu bhadre te abhīṣṭaṃ nau prasādād varānane /
GokPurS, 5, 18.1 akṣayyaṃ tad bhaved bhadre nau prasādād asaṃśayam /
GokPurS, 5, 32.1 pitṝṇāṃ paramaṃ kṣetraṃ matprasādād bhaviṣyati /
GokPurS, 5, 33.1 akṣayyaṃ tad bhaved bhadre matprasādād asaṃśayam /
GokPurS, 6, 5.1 guroḥ prasādād vedānāṃ pāragaḥ sa babhūva ha /
GokPurS, 6, 27.2 ajarāmaratā vipra matprasādād bhaviṣyati /
GokPurS, 6, 36.1 siddhir bhavatu te sūrya matprasādād asaṃśayam /
GokPurS, 6, 48.3 bahupuṇyapradaṃ cāstu tvatprasādān maheśvara //
GokPurS, 6, 75.1 vākpaṭutvaṃ sa labhatu tvatprasādāt sureśvara /
GokPurS, 7, 10.2 śarīraṃ prārthaye deva tvatprasādāj jagadguro /
GokPurS, 7, 15.1 mātṛśāpo na bhavitā matprasādān na saṃśayaḥ /
GokPurS, 7, 39.1 cakṣuṣoḥ sarvamartyānāṃ vasāmi tatprasādataḥ /
GokPurS, 8, 36.2 tatas tayoḥ prasādena śāpamokṣo bhavet dhruvam //
GokPurS, 9, 38.2 tataḥ sa rājā saptāṅgaṃ hitvā vahneḥ prasādataḥ //
GokPurS, 9, 42.1 tatsarvaṃ tvatprasādena labheya karuṇānidhe /
GokPurS, 10, 23.2 matprasādād bhairavādya brahmahatyā vināśitā /
GokPurS, 10, 67.1 prasādād brahmaṇo rājan manaḥ śilpaṃ sa labdhavān /
GokPurS, 11, 62.2 mahādevaprasādena tava doṣo vinaśyati //
GokPurS, 11, 75.3 jahno nāsti tvayi droho matprasādān na saṃśayaḥ //
GokPurS, 11, 84.1 tato rudraprasādena punaḥ svargam avāptavān /
GokPurS, 12, 47.1 tac chrutvā lubdhakaḥ prāha prasādaṃ kuru bho mayi /
Haribhaktivilāsa
HBhVil, 2, 137.1 mahāprasādaṃ śiṣyāya dattvā tatpāyasaṃ guruḥ /
HBhVil, 2, 181.1 prasādāgrahaṇaṃ viṣṇor varjayed vaiṣṇavaḥ sadā /
HBhVil, 2, 200.1 bhagavaṃs tvatprasādena saṃsārārṇavatāraṇam /
HBhVil, 3, 1.2 nīco 'pi yatprasādāt syāt sadācārapravartakaḥ //
HBhVil, 3, 131.1 devaprapannārtihara prasādaṃ kuru keśava /
HBhVil, 3, 250.2 snāne manaḥprasādaḥ syād devā abhimukhāḥ sadā /
HBhVil, 4, 167.2 nirmālyena prasādena sarvāṇy aṅgāni mārjayet //
HBhVil, 4, 238.2 lalāṭapaṭṭe khaga gopīcandanaṃ saṃtiṣṭhate yasya hareḥ prasādataḥ //
HBhVil, 5, 365.2 tatprasādo bhaven nṛṇāṃ śālagrāmaśilārcanāt //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 4.2 svātmārāmo 'thavā yogī jānīte tatprasādataḥ //
HYP, Dvitīya upadeśaḥ, 28.2 dhātvindriyāntaḥkaraṇaprasādaṃ dadyāc ca kāntiṃ dahanapradīptam //
HYP, Tṛtīya upadeshaḥ, 2.1 suptā guruprasādena yadā jāgarti kuṇḍalī /
HYP, Caturthopadeśaḥ, 37.2 mudreyaṃ khalu śāmbhavī bhavati sā labdhā prasādād guroḥ śūnyāśūnyavilakṣaṇaṃ sphurati tat tattvaṃ padaṃ śāmbhavam //
Janmamaraṇavicāra
JanMVic, 1, 186.1 śrīmadyogeśvarācāryaprasādāsāditasthitiḥ /
Kokilasaṃdeśa
KokSam, 1, 44.1 itthaṃ bhaktyā puramathanamārādhya labdhaprasādaḥ kṛṣṭaḥ kṛṣṭaḥ pathi pathi sakhe keralīnāṃ kaṭākṣaiḥ /
KokSam, 2, 61.1 tīrṇaprāyo virahajaladhiḥ śailakanyāprasādāccheṣaṃ māsadvitayamabale sahyatāṃ mā viṣīda /
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 15.0 atheti samuccaye prasādaḥ //
MuA zu RHT, 1, 5.2, 3.0 yaḥ pūrvoktaḥ sūtarājas tasya ko 'pyanirvacanīyaḥ sa sarvadeśīyatvena śāṃkaraḥ prādurbhāvaḥ śamayatīti duḥkhamupaśamayatīti śaṃ prasādaḥ śaṃ karotīti śaṃkaraḥ tasyāyaṃ śāṃkaraḥ duḥkhopaśamāyāyaṃ prādurbhavatīti tātparyārthaḥ //
MuA zu RHT, 1, 7.2, 11.1 ityādayo mahāsiddhā rasabhogaprasādataḥ /
MuA zu RHT, 1, 9.2, 1.0 tāvaditi sākalye yāvattāvad ityetau sākalyāvadhimānavadhāraṇeṣv iti prasādataḥ //
MuA zu RHT, 1, 20.2, 7.0 kimiti pṛcchājugupsayoḥ iti prasādaḥ //
MuA zu RHT, 3, 2.2, 2.0 punar ity aprathamaviśeṣaṇayor iti prasādaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 74.1 brāhmaṇānāṃ prasādena brahmahā tu vimucyate /
Rasakāmadhenu
RKDh, 1, 1, 1.1 śrīprasādavarārūḍho jayati tripurāpriyaḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 36.2, 4.0 sāraḥ sthirāṃśaḥ prasādabhāga iti yāvat //
Rasārṇavakalpa
RAK, 1, 323.3 gandhakasya vidhiṃ deva kathayasva prasādataḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 134.2 ka upāyaḥ kiṃ vā śubhaṃ karma kṛtvedṛśīṃ prajñāṃ pratilabheya yuṣmākaṃ prasādāccaitān guṇān pratilabheya /
SDhPS, 11, 9.1 atha khalu tāścatasraḥ parṣadastaṃ mahāntaṃ ratnastūpaṃ dṛṣṭvā vaihāyasamantarīkṣe sthitaṃ saṃjātaharṣāḥ prītiprāmodyaprasādaprāptāḥ tasyāṃ velāyāmutthāya āsanebhyo 'ñjaliṃ pragṛhyāvasthitāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 10.2 dvaipāyanaprasādena jñānavānasi me mataḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 19.2 prasādāddevadevasya viṣṇośca parameṣṭhinaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 20.3 prasādāttava deveśa akṣayāhaṃ bhave prabho //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 21.2 tava prasādāddeveśa puṇyā kṣayyā bhave prabho //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 12.2 tava prasādāddeveśa mṛtyurmama na vidyate /
SkPur (Rkh), Revākhaṇḍa, 7, 26.1 mahādevaprasādācca taccharīrasamudbhavā /
SkPur (Rkh), Revākhaṇḍa, 8, 38.2 tava prasādādvijñātumetadicchāmi suvrate /
SkPur (Rkh), Revākhaṇḍa, 8, 47.2 asya prasādādamarastathā tvaṃ dvijapuṃgava //
SkPur (Rkh), Revākhaṇḍa, 12, 14.1 tava prasādād varade variṣṭhe kālaṃ yathemaṃ paripālayitvā /
SkPur (Rkh), Revākhaṇḍa, 12, 14.2 yāmo 'tha rudraṃ tava suprasādād vayaṃ tathā tvaṃ kuru vai prasādam //
SkPur (Rkh), Revākhaṇḍa, 12, 14.2 yāmo 'tha rudraṃ tava suprasādād vayaṃ tathā tvaṃ kuru vai prasādam //
SkPur (Rkh), Revākhaṇḍa, 12, 15.2 kālaṃ tvanāvṛṣṭihataṃ sughoraṃ yāvattarāmastava suprasādāt //
SkPur (Rkh), Revākhaṇḍa, 13, 11.1 tānmatsyasaṅghānsamprāpya mahādevyāḥ prasādataḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 37.2 prasādād vedhasaḥ sarve revayā saha bhārata //
SkPur (Rkh), Revākhaṇḍa, 17, 28.1 rudraprasādānmuktvā māṃ narmadāṃ cāpyayonijām /
SkPur (Rkh), Revākhaṇḍa, 18, 13.1 dhyātvā tato 'haṃ salilaṃ tatāra tasya prasādādavimūḍhacetāḥ /
SkPur (Rkh), Revākhaṇḍa, 18, 13.2 glāniḥ śramaścaiva mama praṇaṣṭau devyāḥ prasādena narendraputra //
SkPur (Rkh), Revākhaṇḍa, 19, 8.2 mahādevaprasādena na mṛtyus te mamāpi ca //
SkPur (Rkh), Revākhaṇḍa, 20, 1.2 śrutā me vividhā dharmāḥ saṃhārāstvatprasādataḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 1.2 śrutaṃ me vividhāścaryaṃ tvatprasādāddvijottama /
SkPur (Rkh), Revākhaṇḍa, 22, 9.3 bhavantu mama patnyastāstvatprasādānmaheśvara //
SkPur (Rkh), Revākhaṇḍa, 26, 37.2 evaṃ prasādaṃ deveśa sarveṣāṃ kartumarhasi //
SkPur (Rkh), Revākhaṇḍa, 27, 1.3 prasādaṃ kuru viprendra gṛhṇa dānaṃ yathepsitam //
SkPur (Rkh), Revākhaṇḍa, 28, 80.1 tvatprasādānmahādeva mā me liṅgaṃ praṇaśyatu /
SkPur (Rkh), Revākhaṇḍa, 32, 9.3 prāptaṃ vai yatphalaṃ tasya prasādaṃ kartum arhasi //
SkPur (Rkh), Revākhaṇḍa, 33, 14.2 yācamānasya me tāta prasādaṃ kartumarhasi //
SkPur (Rkh), Revākhaṇḍa, 38, 63.2 na tatsaukhyaṃ yannavipraprasādānna tadduḥkhaṃ yanna vipraprakopāt //
SkPur (Rkh), Revākhaṇḍa, 41, 16.2 yakṣādhipaprasādena tasyaivānucaraḥ pure /
SkPur (Rkh), Revākhaṇḍa, 44, 2.4 dānadharmāḥ samastāśca tvatprasādāddvijottama //
SkPur (Rkh), Revākhaṇḍa, 44, 4.1 etadākhyāhi me sarvaṃ prasādād dvijasattama //
SkPur (Rkh), Revākhaṇḍa, 45, 23.3 surān sarvān vijeṣyāmi tvatprasādān maheśvara //
SkPur (Rkh), Revākhaṇḍa, 54, 71.1 tvatprasādānnṛpaśreṣṭha gatirdivyā mamedṛṣī /
SkPur (Rkh), Revākhaṇḍa, 55, 7.2 svargaprāptir mamādyaiva tvatprasādānmaheśvara //
SkPur (Rkh), Revākhaṇḍa, 55, 27.2 dvijadevaprasādena pitṝṇāṃ ca prasādataḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 27.2 dvijadevaprasādena pitṝṇāṃ ca prasādataḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 35.2 kathayantu mahābhāgāḥ prasādaḥ kriyatāṃ mama //
SkPur (Rkh), Revākhaṇḍa, 56, 117.3 tāni sarvāṇi deveśa kathayasva prasādataḥ //
SkPur (Rkh), Revākhaṇḍa, 57, 28.1 prasādaḥ kriyatāṃ devi kṣamasvādya janaiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 58, 1.3 eṣa me saṃśayo deva kathayasva prasādataḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 35.2 yāsyāma mokṣaṃ tava suprasādādvayaṃ yathā tvaṃ kuru naḥ prasādam //
SkPur (Rkh), Revākhaṇḍa, 60, 35.2 yāsyāma mokṣaṃ tava suprasādādvayaṃ yathā tvaṃ kuru naḥ prasādam //
SkPur (Rkh), Revākhaṇḍa, 60, 43.2 durlabhaṃ yatsuraiḥ sarvair matprasādāl labhiṣyatha //
SkPur (Rkh), Revākhaṇḍa, 66, 3.2 ajeyāḥ sarvadevānāṃ tvatprasādānmaheśvara //
SkPur (Rkh), Revākhaṇḍa, 69, 4.2 prasādaṃ kuru me śambho pratijanmani śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 69, 5.1 tvatprasādena īśāna pūjyo 'haṃ sarvadaivataiḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 36.3 tvatprasādena me nātha mātṛśāpo bhavedvṛthā //
SkPur (Rkh), Revākhaṇḍa, 73, 6.3 lokakāryāṇi sarvāṇi sidhyanti matprasādataḥ //
SkPur (Rkh), Revākhaṇḍa, 73, 7.1 lokāḥ svargaṃ prayāsyanti matprasādena śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 78, 6.2 tvatprasādena me śambho yogaścaiva prasidhyatu /
SkPur (Rkh), Revākhaṇḍa, 78, 9.1 paśyeyaṃ tvatprasādena bhavantaṃ pārvatīṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 78, 10.3 cintitaṃ matprasādena sidhyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 78, 12.2 tānā ekonapañcāśatprasādānme tava dhruvam //
SkPur (Rkh), Revākhaṇḍa, 78, 14.1 tvattīrthaṃ bhūtale puṇyaṃ matprasādād bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 78, 14.3 ekastvamasi niḥsaṅgo matprasādena nārada //
SkPur (Rkh), Revākhaṇḍa, 78, 20.1 asya śrāddhasya bhāvena brāhmaṇasya prasādataḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 6.1 trailokyavijayī bhūtaḥ prasādācchūlinaḥ sa ca /
SkPur (Rkh), Revākhaṇḍa, 83, 33.2 īśvarasya prasādena liṅgaṃ kāmapradaṃ hi tat /
SkPur (Rkh), Revākhaṇḍa, 84, 15.1 vilīnaṃ pārtha kālena kiyateśaprasādataḥ /
SkPur (Rkh), Revākhaṇḍa, 86, 2.3 etadākhyāhi me sarvaṃ prasādād vaktum arhasi //
SkPur (Rkh), Revākhaṇḍa, 86, 9.2 havyavāha bhavārogo matprasādācca satvaram /
SkPur (Rkh), Revākhaṇḍa, 90, 11.2 prasādābhimukho devaḥ pratyuvāca divaukasaḥ //
SkPur (Rkh), Revākhaṇḍa, 92, 28.2 tvatprasādena te somyāstīrthasyāsya prabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 92, 29.1 dānasyāsya prabhāveṇa yamarājaprasādataḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 63.1 kṣamyatāṃ mātaruktaṃ me prasādaḥ kriyatām api /
SkPur (Rkh), Revākhaṇḍa, 97, 85.4 atītānāgatajño 'haṃ tvatprasādādumāpate //
SkPur (Rkh), Revākhaṇḍa, 97, 86.2 evaṃ bhavatu te putra matprasādādasaṃśayam /
SkPur (Rkh), Revākhaṇḍa, 98, 8.2 vallabhā bhāskarasyaiva matprasādādbhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, 99, 12.3 prasādāttava deveśa bhūyānniṣpāpatā mama /
SkPur (Rkh), Revākhaṇḍa, 99, 20.2 nirdoṣaṃ nandate tasya kulaṃ nāgaprasādataḥ //
SkPur (Rkh), Revākhaṇḍa, 100, 3.2 jñānaṃ tatraiva me jātaṃ prasādācchaṅkarasya ca //
SkPur (Rkh), Revākhaṇḍa, 103, 30.1 tvatprasādena viprendra sarvānkāmānavāpnuyām /
SkPur (Rkh), Revākhaṇḍa, 103, 88.2 tvatprasādena devarṣe varaṃ prāptāsmi durlabham /
SkPur (Rkh), Revākhaṇḍa, 115, 5.2 tava prasādāddeveśa sarvalokamaheśvara /
SkPur (Rkh), Revākhaṇḍa, 120, 3.1 viṣṇuprasādādbhaktyā ca tasya rājye pratiṣṭhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 138, 7.2 tallocanasahasraṃ tu matprasādād bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 146, 97.1 iti stuto mayā deva prasādaṃ kuru me 'cyuta /
SkPur (Rkh), Revākhaṇḍa, 172, 13.1 bhavatāṃ tu prasādena rujā me śāmyatāṃ sadā /
SkPur (Rkh), Revākhaṇḍa, 176, 11.2 prasādaḥ kriyatāṃ śambho piṅgalasyāmayāvinaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 16.2 prasādaḥ kriyatāṃ brahmanbhojanāya gṛhe mama //
SkPur (Rkh), Revākhaṇḍa, 181, 59.2 tava prasādāddeveśa pūryantāṃ me manorathāḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 35.2 brāhmaṇā matprasādena bhaviṣyanti na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 39.1 matprasādāddevagaṇaiḥ sevitaṃ ca bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 182, 40.1 vāsas teṣāṃ śive loke matprasādād bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 182, 43.2 matprasādād dvijaśreṣṭha sarvadevānusevitam //
SkPur (Rkh), Revākhaṇḍa, 183, 13.1 tathā vai dvādaśādityā matprasādāttu mūrtitaḥ /
SkPur (Rkh), Revākhaṇḍa, 186, 33.3 tava prasādāccaivānyairajeyaśca bhavāmyaham //
SkPur (Rkh), Revākhaṇḍa, 192, 48.2 āstāṃ prasādasumukhāvasmākamaparādhinām //
SkPur (Rkh), Revākhaṇḍa, 193, 47.1 tadetaddarśitaṃ rūpaṃ prasādaḥ paramaḥ kṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 60.1 tānniveśayitumicchāmi tvatprasādādadhokṣaja /
SkPur (Rkh), Revākhaṇḍa, 194, 61.3 tān ahaṃ sthāpayiṣyāmi tvatprasādādadhokṣaja //
SkPur (Rkh), Revākhaṇḍa, 194, 67.2 uvāca caraṇāngṛhya prasādaḥ kriyatāṃ mayi //
SkPur (Rkh), Revākhaṇḍa, 198, 26.1 evamuktas tato rājñā prasādam akaron muniḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 26.2 kṛtaprasādaṃ rājā taṃ tataḥ samavatārayat //
SkPur (Rkh), Revākhaṇḍa, 198, 48.3 prasādapravaṇo mahyamidānīṃ cānayā saha //
SkPur (Rkh), Revākhaṇḍa, 198, 61.1 prasādaṃ kuru dharmajñe mama tvājñaptum arhasi /
SkPur (Rkh), Revākhaṇḍa, 198, 61.3 prasādapravaṇā bhūtvā vada tāni maheśvari //
SkPur (Rkh), Revākhaṇḍa, 209, 100.2 prasādaḥ kriyatāmāśu nīyatāṃ narake 'nyataḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 6.2 tvatprasādena te sarve śrutā me saha bāndhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 7.2 śrutvāhaṃ tvatprasādena yatra yāmi sabāndhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 5.1 mahādevaprasādena somavat priyadarśanaḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 135.2 vipradarpapraśamano viprapatnīprasādadaḥ //
SātT, 7, 47.2 vinā bhaktāparādhena tatprasādavivarjitaḥ //
SātT, 7, 53.1 nirmatsaraḥ paricaret tatprasādena śudhyati /
SātT, 7, 54.1 tatprasādena tatpāpān niṣkṛtir nānyathā bhavet /
SātT, 7, 55.1 ajñānataḥ kṛte vipra tatprasādena naśyati /
SātT, 8, 17.1 yatprasādaṃ pratīkṣante sarve lokāḥ sapālakāḥ /
Uḍḍāmareśvaratantra
UḍḍT, 1, 2.2 prasādaṃ kuru deveśa brūhi dharmārthasādhakam //
UḍḍT, 1, 6.1 anyac ca vividhaṃ kāryaṃ prasādād brūhi bhairava /
UḍḍT, 1, 62.1 kathitaṃ caiva rudreṇa tridaśebhyaḥ prasādataḥ /
UḍḍT, 6, 4.2 atha pṛthivyaptejovāyvākāśāni tattvāni tatra guror bṛhatprasādena śāstrāṇi ca yena yogenātītena trailokyaṃ sacarācaraṃ jātam eva /
UḍḍT, 9, 40.5 tasyāḥ prasādena varṣasahasrāṇy āyuś ca bhavati //