Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 8, 16.2 prayaccha kanyāṃ śāntāṃ vai vidhinā susamāhitaḥ //
Rām, Bā, 9, 31.1 antaḥpuraṃ praviśyāsmai kanyāṃ dattvā yathāvidhi /
Rām, Bā, 10, 3.2 kanyā cāsya mahābhāgā śāntā nāma bhaviṣyati //
Rām, Bā, 16, 5.2 yakṣapannagakanyāsu ṛkṣavidyādharīṣu ca //
Rām, Bā, 24, 5.2 kanyāratnaṃ dadau rāma tāṭakāṃ nāma nāmataḥ //
Rām, Bā, 31, 9.1 kuśanābhas tu rājarṣiḥ kanyāśatam anuttamam /
Rām, Bā, 31, 15.2 apahāsya tato vākyaṃ kanyāśatam athābravīt //
Rām, Bā, 31, 21.1 tāḥ kanyā vāyunā bhagnā viviśur nṛpater gṛham /
Rām, Bā, 32, 1.2 śirobhiś caraṇau spṛṣṭvā kanyāśatam abhāṣata //
Rām, Bā, 32, 5.2 pratyuvāca mahātejāḥ kanyāśatam anuttamam //
Rām, Bā, 32, 9.2 visṛjya kanyāḥ kākutstha rājā tridaśavikramaḥ //
Rām, Bā, 32, 20.2 brahmadattāya kākutstha dātuṃ kanyāśataṃ tadā //
Rām, Bā, 32, 21.2 dadau kanyāśataṃ rājā suprītenāntarātmanā //
Rām, Bā, 32, 23.2 yuktāḥ paramayā lakṣmyā babhuḥ kanyāśataṃ tadā //
Rām, Bā, 34, 12.2 tasya kanyādvayaṃ rāma rūpeṇāpratimaṃ bhuvi //
Rām, Bā, 34, 14.2 umā nāma dvitīyābhūt kanyā tasyaiva rāghava //
Rām, Bā, 34, 18.1 yā cānyā śailaduhitā kanyāsīd raghunandana /
Rām, Bā, 44, 21.1 varuṇasya tataḥ kanyā vāruṇī raghunandana /
Rām, Bā, 65, 15.2 vīryaśulketi me kanyā sthāpiteyam ayonijā //
Rām, Bā, 65, 17.1 teṣāṃ varayatāṃ kanyāṃ sarveṣāṃ pṛthivīkṣitām /
Rām, Bā, 70, 16.2 sītā kanyā ca padmākṣī mahyaṃ vai dīyatām iti //
Rām, Bā, 72, 14.2 mama kanyā muniśreṣṭha dīptā vahner ivārciṣaḥ //
Rām, Bā, 73, 5.1 dadau kanyāpitā tāsāṃ dāsīdāsam anuttamam /
Rām, Bā, 76, 18.1 tayā sa rājarṣisuto 'bhirāmayā sameyivān uttamarājakanyayā /
Rām, Ay, 13, 11.1 aṣṭau kanyāś ca maṅgalyāḥ sarvābharaṇabhūṣitāḥ /
Rām, Ay, 26, 11.1 kanyayā ca pitur gehe vanavāsaḥ śruto mayā /
Rām, Ay, 38, 14.1 kadā sumanasaḥ kanyā dvijātīnāṃ phalāni ca /
Rām, Ay, 68, 9.1 na tvam aśvapateḥ kanyā dharmarājasya dhīmataḥ /
Rām, Ay, 110, 34.1 sadṛśāc cāpakṛṣṭāc ca loke kanyāpitā janāt /
Rām, Ār, 13, 12.2 tās tu kanyās tataḥ prītaḥ kaśyapaḥ punar abravīt //
Rām, Ār, 13, 18.1 tāmrāpi suṣuve kanyāḥ pañcaitā lokaviśrutāḥ /
Rām, Ki, 23, 8.1 śūrāya na pradātavyā kanyā khalu vipaścitā /
Rām, Ki, 25, 25.3 ājagmus tatra muditā varāḥ kanyās tu ṣoḍaśa //
Rām, Su, 7, 5.2 āhṛtābhiśca vikramya rājakanyābhir āvṛtam //
Rām, Su, 7, 65.2 rakṣasāṃ cābhavan kanyāstasya kāmavaśaṃ gatāḥ //
Rām, Su, 8, 8.2 priyaṃ rākṣasakanyānāṃ rākṣasānāṃ sukhāvaham //
Rām, Su, 9, 43.1 devagandharvakanyāśca nāgakanyāśca vīryavān /
Rām, Su, 9, 43.1 devagandharvakanyāśca nāgakanyāśca vīryavān /
Rām, Su, 10, 21.1 nāgakanyā varārohāḥ pūrṇacandranibhānanāḥ /
Rām, Su, 10, 22.1 pramathya rākṣasendreṇa nāgakanyā balāddhṛtāḥ /
Rām, Su, 15, 29.1 mṛgakanyām iva trastāṃ vīkṣamāṇāṃ samantataḥ /
Rām, Su, 20, 10.2 devagandharvakanyāstā viṣedur vipulekṣaṇāḥ //
Rām, Su, 20, 40.1 devagandharvakanyāśca nāgakanyāśca tāstataḥ /
Rām, Su, 20, 40.1 devagandharvakanyāśca nāgakanyāśca tāstataḥ /
Rām, Su, 24, 29.1 nūnaṃ rākṣasakanyānāṃ rudantīnāṃ gṛhe gṛhe /
Rām, Su, 26, 1.2 sītā vitatrāsa yathā vanānte siṃhābhipannā gajarājakanyā //
Rām, Su, 26, 2.2 kāntāramadhye vijane visṛṣṭā bāleva kanyā vilalāpa sītā //
Rām, Su, 31, 9.2 mahiṣī bhūmipālasya rājakanyāsi me matā //
Rām, Su, 35, 11.1 jyeṣṭhā kanyānalā nāma vibhīṣaṇasutā kape /
Rām, Su, 56, 68.1 devagandharvakanyābhir yakṣakanyābhir eva ca /
Rām, Su, 56, 68.1 devagandharvakanyābhir yakṣakanyābhir eva ca /
Rām, Yu, 5, 6.1 vāhi vāta yataḥ kanyā tāṃ spṛṣṭvā mām api spṛśa /
Rām, Yu, 18, 21.1 eṣa gandharvakanyāyām utpannaḥ kṛṣṇavartmanā /
Rām, Yu, 38, 13.2 mandasmitetyeva ca māṃ kanyālakṣaṇikā viduḥ //
Rām, Yu, 80, 12.1 adya nairṛtakanyānāṃ śroṣyāmyantaḥpure ravam /
Rām, Yu, 113, 41.2 sakuṇḍalāḥ śubhācārā bhāryāḥ kanyāśca ṣoḍaśa //
Rām, Yu, 116, 35.1 akṣataṃ jātarūpaṃ ca gāvaḥ kanyās tathā dvijāḥ /
Rām, Yu, 116, 57.1 ṛtvigbhir brāhmaṇaiḥ pūrvaṃ kanyābhir mantribhis tathā /
Rām, Utt, 2, 8.1 devapannagakanyāśca rājarṣitanayāśca yāḥ /
Rām, Utt, 2, 17.1 sā tu kṛtvāñjaliṃ dīnā kanyovāca tapodhanam /
Rām, Utt, 2, 24.2 jighṛkṣur abravīt kanyāṃ bāḍham ityeva sa dvijaḥ //
Rām, Utt, 2, 25.2 sāpi tatrāvasat kanyā toṣayantī patiṃ guṇaiḥ /
Rām, Utt, 2, 28.1 evam uktā tu sā kanyā prahṛṣṭenāntarātmanā /
Rām, Utt, 4, 16.1 sa kālabhaginīṃ kanyāṃ bhayāṃ nāma bhayāvahām /
Rām, Utt, 5, 27.2 tasyāḥ kanyātrayaṃ hyāsīd dhīśrīkīrtisamadyuti //
Rām, Utt, 5, 28.2 kanyāstāḥ pradadau hṛṣṭā pūrṇacandranibhānanāḥ //
Rām, Utt, 5, 32.3 analā cābhavat kanyā sundaryāṃ rāma sundarī //
Rām, Utt, 9, 2.2 kanyāṃ duhitaraṃ gṛhya vinā padmam iva śriyam /
Rām, Utt, 9, 6.1 kanyāpitṛtvaṃ duḥkhaṃ hi sarveṣāṃ mānakāṅkṣiṇām /
Rām, Utt, 9, 6.2 na jñāyate ca kaḥ kanyāṃ varayed iti putrike //
Rām, Utt, 9, 7.2 kulatrayaṃ sadā kanyā saṃśaye sthāpya tiṣṭhati //
Rām, Utt, 9, 14.1 evam uktā tu sā kanyā kṛtāñjalir athābravīt /
Rām, Utt, 9, 21.1 evam uktā tu sā kanyā rāma kālena kenacit /
Rām, Utt, 12, 4.1 kanyāsahāyaṃ taṃ dṛṣṭvā daśagrīvo niśācaraḥ /
Rām, Utt, 12, 11.1 kanyāpitṛtvaṃ duḥkhaṃ hi narāṇāṃ mānakāṅkṣiṇām /
Rām, Utt, 12, 11.2 kanyā hi dve kule nityaṃ saṃśaye sthāpya tiṣṭhati //
Rām, Utt, 12, 16.3 kanyā mandodarī nāma patnyarthaṃ pratigṛhyatām //
Rām, Utt, 12, 24.1 mātrā tu tasyāḥ kanyāyāḥ snehanākranditaṃ vacaḥ /
Rām, Utt, 17, 2.1 tatrāpaśyata vai kanyāṃ kṛṣṇājinajaṭādharām /
Rām, Utt, 17, 3.1 sa dṛṣṭvā rūpasampannāṃ kanyāṃ tāṃ sumahāvratām /
Rām, Utt, 17, 6.1 evam uktā tu sā kanyā tenānāryeṇa rakṣasā /
Rām, Utt, 17, 8.2 sambhūtā vāṅmayī kanyā nāmnā vedavatī smṛtā //
Rām, Utt, 17, 18.1 so 'bravīd rāvaṇastatra tāṃ kanyāṃ sumahāvratām /
Rām, Utt, 17, 22.1 mā maivam iti sā kanyā tam uvāca niśācaram /
Rām, Utt, 24, 2.1 darśanīyāṃ hi yāṃ rakṣaḥ kanyāṃ strīṃ vātha paśyati /
Rām, Utt, 24, 3.2 daityānāṃ dānavānāṃ ca kanyā jagrāha rāvaṇaḥ //
Rām, Utt, 25, 25.1 mātṛṣvasur athāsmākaṃ sā kanyā cānalodbhavā /
Rām, Utt, 25, 28.2 yasmād avaśyaṃ dātavyā kanyā bhartre hi dātṛbhiḥ /
Rām, Utt, 71, 4.1 tatra bhārgavakanyāṃ sa rūpeṇāpratimāṃ bhuvi /
Rām, Utt, 71, 5.2 abhigamya susaṃvignaḥ kanyāṃ vacanam abravīt //
Rām, Utt, 71, 15.1 evam uktvā tu tāṃ kanyāṃ dorbhyāṃ gṛhya balād balī /