Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 8, 11.1 priyavratottānapādau kanyādvayamanuttamam /
KūPur, 1, 8, 11.2 tayoḥ prasūtiṃ dakṣāya manuḥ kanyāṃ dadau punaḥ //
KūPur, 1, 8, 14.2 sasarja kanyā nāmāni tāsāṃ samyaṅnibodhata //
KūPur, 1, 8, 19.2 khyātyādyā jagṛhuḥ kanyā munayo munisattamāḥ //
KūPur, 1, 12, 2.1 āyatirniyatirmeroḥ kanye caiva mahātmanaḥ /
KūPur, 1, 12, 4.2 kanyācatuṣṭayaṃ caiva sarvalakṣaṇasaṃyutam //
KūPur, 1, 12, 10.2 vedabāhuṃ tathā kanyāṃ saṃnatiṃ nāma nāmataḥ //
KūPur, 1, 12, 12.2 kanyāṃ ca puṇḍarīkākṣāṃ sarvaśobhāsamanvitām //
KūPur, 1, 12, 23.1 eṣā dakṣasya kanyānāṃ mayāpatyānusaṃtatiḥ /
KūPur, 1, 13, 7.2 kanyāyāṃ sumahāvīryā vairājasya prajāpateḥ //
KūPur, 1, 15, 4.2 ṣaṣṭiṃ dakṣo 'sṛjat kanyā vairaṇyāṃ vai prajāpatiḥ //
KūPur, 1, 15, 150.1 kanyā ūcuḥ /
KūPur, 1, 17, 11.1 tāmrā ca janayāmāsa ṣaṭ kanyā dvijapuṅgavāḥ /
KūPur, 1, 18, 8.2 pulastyāya sa rājarṣistāṃ kanyāṃ pratyapādayat //
KūPur, 1, 18, 13.2 kumbhīnasīṃ tathā kanyāṃ rākāyāṃ śṛṇuta prajāḥ //
KūPur, 1, 18, 26.3 kanyā kīrtimatī caiva yogamātā dhṛtavratā //
KūPur, 1, 20, 25.1 udvavāha ca tāṃ kanyāṃ pārvatīmiva śaṅkaraḥ /
KūPur, 1, 21, 5.1 utpannāḥ pitṛkanyāyāṃ virajāyāṃ mahābalāḥ /
KūPur, 1, 22, 46.2 kanyā jagṛhire sarvā gandharvadayitā dvijāḥ //
KūPur, 1, 23, 53.2 kanyāratnaṃ dadau devo durlabhaṃ tridaśairapi //
KūPur, 1, 23, 57.2 udvavāhātmajāṃ kanyāṃ gandharvāṇāṃ tu mānasīm //
KūPur, 1, 23, 60.1 hrīmatī cāpi yā kanyā śrīrivāyatalocanā /
KūPur, 1, 25, 7.1 gandharvāpsarasāṃ mukhyā nāgakanyāśca kṛtsnaśaḥ /
KūPur, 1, 35, 6.1 gaṅgāyamunayormadhye yastu kanyāṃ prayacchati /
KūPur, 1, 47, 64.2 kṣīrodakanyayā nityaṃ gṛhītacaraṇadvayaḥ //
KūPur, 2, 21, 41.1 kanyādūṣī kuṇḍagolau abhiśasto 'tha devalaḥ /
KūPur, 2, 23, 29.1 ahastvadattakanyānāmaśaucaṃ maraṇe smṛtam /
KūPur, 2, 31, 69.1 uktvaivaṃ prāhiṇot kanyāṃ brahmahatyāmiti śrutām /
KūPur, 2, 41, 40.2 marutāṃ ca śubhāṃ kanyāṃ suyaśeti ca viśrutām //