Occurrences

Kumārasaṃbhava

Kumārasaṃbhava
KumSaṃ, 1, 18.1 sa mānasīṃ merusakhaḥ pitṝṇāṃ kanyāṃ kulasya sthitaye sthitijñaḥ /
KumSaṃ, 1, 21.1 athāvamānena pituḥ prayuktā dakṣasya kanyā bhavapūrvapatnī /
KumSaṃ, 1, 50.1 tāṃ nāradaḥ kāmacaraḥ kadācit kanyāṃ kila prekṣya pituḥ samīpe /
KumSaṃ, 3, 17.1 guror niyogāc ca nagendrakanyā sthāṇuṃ tapasyantam adhityakāyām /
KumSaṃ, 3, 52.2 anuprayātā vanadevatābhyām adṛśyata sthāvararājakanyā //
KumSaṃ, 6, 31.1 evaṃ vācyaḥ sa kanyārtham iti vo nopadiśyate /
KumSaṃ, 6, 63.1 ete vayam amī dārāḥ kanyeyaṃ kulajīvitam /
KumSaṃ, 6, 79.2 aśocyā hi pituḥ kanyā sadbhartre pratipāditā //
KumSaṃ, 6, 85.2 prāyeṇa gṛhiṇīnetrāḥ kanyārthe hi kuṭumbinaḥ //
KumSaṃ, 7, 94.1 atha vibudhagaṇāṃs tān indumaulir visṛjya kṣitidharapatikanyām ādadānaḥ kareṇa /
KumSaṃ, 8, 73.2 sādhvasād upagataprakampayā kanyayeva navadīkṣayā varaḥ //