Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 16.1 iti kanyāvacaḥ śrutvā duḥśravaṃ śvapacair api /
BKŚS, 3, 25.2 grāmaṇīs tasya kanyeyaṃ sutā surasamañjarī //
BKŚS, 3, 31.2 kanyāṃ varayituṃ yāmi nātmatulyāsti dūtikā //
BKŚS, 5, 304.2 kanyāḥ sujātā diṅnāgair nānāsattvās tato gatāḥ //
BKŚS, 8, 19.2 yāne kanyābhir unmuktas tasmin kalakalaḥ paṭuḥ //
BKŚS, 9, 94.2 dṛṣṭā kanyāparivārā kanyakā kusumālikā //
BKŚS, 10, 78.1 tasmāt kanyā viniryāya hārihārādibhūṣaṇāḥ /
BKŚS, 10, 100.1 āgatyāgatya tāḥ kanyāḥ kāntarūpavibhūṣaṇāḥ /
BKŚS, 10, 105.2 kanyāyūthaparīvāraḥ prāptaḥ sopānapaddhatim //
BKŚS, 10, 107.2 aprameyaguṇākārāṃ kanyāṃ kanyābhir āvṛtām //
BKŚS, 10, 107.2 aprameyaguṇākārāṃ kanyāṃ kanyābhir āvṛtām //
BKŚS, 11, 87.1 kāśirājasya yā kanyā vṛtā tubhyaṃ purodhasā /
BKŚS, 12, 44.1 pariṇīya tu tāṃ kanyām amṛtām amṛtopamām /
BKŚS, 12, 76.1 ārādhitavatī yakṣam ahaṃ kanyā satī yathā /
BKŚS, 13, 16.2 tena kṛtrimam evāsau kanyātvaṃ pratipāditā //
BKŚS, 14, 6.2 prauḍhāyā iva kanyāyāḥ pitarau sadṛśaṃ varam //
BKŚS, 14, 34.2 ādhatāmbarapakṣāḥ khaṃ haṃsakanyā ivāsthitāḥ //
BKŚS, 15, 53.1 ayaṃ hariśikhas tāvat kanyārādhanakovidaḥ /
BKŚS, 16, 34.1 atherṣyādūṣitadhiyā tayāhaṃ yakṣakanyayā /
BKŚS, 17, 68.2 gṛhād asurakanyānāṃ mahāsurapurād iva //
BKŚS, 17, 99.1 tato javanikāṃ prerya kanyā kañcukibhir vṛtā /
BKŚS, 18, 65.1 ahaṃ hi gaṅgadatteti yakṣakanyā nabhaścarī /
BKŚS, 18, 75.2 tasya kanyāśarīrāptyā sadyaḥ pariṇataṃ phalam //
BKŚS, 18, 285.1 yāsau samudradinneti kanyā ninditalakṣaṇā /
BKŚS, 18, 286.1 sāgareṇa ca yā kanyā sānudāsāya kalpitā /
BKŚS, 18, 537.1 kanyās tasmān nirakrāman dyutidyotitakānanāḥ /
BKŚS, 18, 555.1 taruṇīnāṃ hi kanyānāṃ cetojakṣuṇṇacetasām /
BKŚS, 18, 561.1 suprabhāyāṃ tu yā kanyā bharadvājād ajāyata /
BKŚS, 19, 201.2 na hi caṇḍālakanyāsu rajyante devasūnavaḥ //
BKŚS, 19, 204.1 gandharvadattāvacanāt priyatvaṃ mātaṅgakanyā sutarām agān me /
BKŚS, 20, 7.1 bahūn saṃpṛcchya kanyāyāḥ kāryau dānapratigrahau /
BKŚS, 20, 130.1 tan nāyaṃ tava saṃbandhaḥ kanyāmātraprayojanaḥ /
BKŚS, 20, 170.1 kanyā sarvasya dṛśyeti tenāsau bhartṛdārikām /
BKŚS, 20, 190.2 vāyumuktā sakhī dṛṣṭā kanyāntaḥpuravartinī //
BKŚS, 20, 201.2 arthī vikacikaḥ kanyām anyāṃ mṛgayatām iti //
BKŚS, 21, 84.1 brāhmaṇī brāhmaṇasyāsya yadi kanyāṃ vijāyate /
BKŚS, 21, 120.2 pariṇīya ca tāṃ kanyāṃ saṃvatsaram ayāpayat //
BKŚS, 21, 133.1 aham eva ca sā kanyā tau caitau kākatālukau /
BKŚS, 21, 169.1 pratijñāya ca tāṃ kanyāṃ dadānād brāhmaṇāt svayam /
BKŚS, 22, 32.2 kanyā ced vāmaśīlena devena muṣitā vayam //
BKŚS, 22, 299.1 sāthāgacchad vaṇikkanyā madhurābharaṇakvaṇā /
BKŚS, 22, 302.2 dvyaṅgulaprajñayā yo 'haṃ vañcitaḥ kulakanyayā //
BKŚS, 22, 310.1 tayātidhairyāṅkuśavāriterṣyayā dvijātikanyāṃ pariṇāyitaḥ patiḥ /
BKŚS, 22, 311.1 dvijātikanyāṃ ratiputrakāmyayā sukhāya śuddhāya ca kundamālikām /
BKŚS, 22, 312.1 paugaṇḍāya vitīrṇayāpi vidhinā yasmād vaṇikkanyayā citropāyaparaṃparācaturayā prāptaḥ patir vāñchitaḥ /
BKŚS, 25, 41.2 kaṃ hi nāma na gacchanti kanyāpitror manorathāḥ //
BKŚS, 25, 101.2 lajjitāsurakanyāsu tādṛśīṣu tu kā kathā //
BKŚS, 27, 50.2 adyaiva śreṣṭhikanyāyāḥ pāṇim ālambatām iti //
BKŚS, 27, 83.2 kanyāyā hāṭakaṃ dṛṣṭvā kaṇṭhe gaṇḍakam abravīt //
BKŚS, 28, 17.1 kiṃ cānyat kulakanyānāṃ keyam īdṛk svatantratā /
BKŚS, 28, 49.1 asty ahaṃ yuṣmadādeśād gatā kanyāvarodhanam /