Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 5, 9.2 āyatirniyatiścaiva manoḥ kanye mahātmanaḥ //
GarPur, 1, 5, 31.1 khyātyādyā jagṛhuḥ kanyā munayo munisattamāḥ /
GarPur, 1, 6, 21.1 ṣaṣṭiṃ kanyā rūpayutā dve caivāṅgirase dadau /
GarPur, 1, 6, 43.1 siṃhikā cābhavatkanyā vipracittiparigrahā /
GarPur, 1, 6, 50.2 svarbhānoḥ suprabhā kanyā śarmiṣṭhā vārṣaparvaṇī //
GarPur, 1, 19, 33.2 nyastaṃ yonau vaśet kanyāṃ kuryānmadajalāvilam //
GarPur, 1, 40, 9.5 oṃ hāṃ kanyāyai namaḥ /
GarPur, 1, 41, 1.2 oṃ viśvāvasurnāma gandharvaḥ kanyānāmadhipatirlabhāmi te kanyāṃ samutpādya tasmai viśvāvasave svāhā /
GarPur, 1, 41, 1.2 oṃ viśvāvasurnāma gandharvaḥ kanyānāmadhipatirlabhāmi te kanyāṃ samutpādya tasmai viśvāvasave svāhā /
GarPur, 1, 42, 3.2 jñeyaṃ kujādau saṃgrāhyaṃ kanyayā kartitaṃ ca yat //
GarPur, 1, 46, 30.2 siṃhakanyātulāyāṃ ca dvāraṃ śudhyedathottaram //
GarPur, 1, 46, 35.2 agnibhītir bahukanyādhanasaṃmānakopadam //
GarPur, 1, 59, 33.2 meṣe karkaṭake ṣaṣṭhī kanyāyāṃ mithune 'ṣṭamī //
GarPur, 1, 60, 8.1 sūryakṣetraṃ bhavetsiṃhaḥ kanyā kṣetraṃ budhasya ca /
GarPur, 1, 60, 12.2 viprakanyā śivā eṣāṃ śaṅkhabherīvasundharāḥ //
GarPur, 1, 61, 12.2 kanyāpradāne yātrāyāṃ pratiṣṭhādiṣu karmasu //
GarPur, 1, 61, 17.1 siṃhena makaraḥ śreṣṭhaḥ kanyayā meṣa uttamaḥ /
GarPur, 1, 64, 1.3 nābhiśca dakṣiṇāvartā sā kanyā kulavardhinī //
GarPur, 1, 64, 3.1 vakrakeśā ca yā kanyā maṇḍalākṣī ca yā bhavet /
GarPur, 1, 64, 4.1 pūrṇacandramukhī kanyā bālasūryasamaprabhā /
GarPur, 1, 64, 4.2 viśālanetrā bimboṣṭhī sā kanyā labhate sukham //
GarPur, 1, 89, 2.1 kanyābhilāṣī viprarṣiḥ paribabhrāma medinīm /
GarPur, 1, 89, 2.2 kanyāmalabhamāno 'sau pitṛvākyena dīpitaḥ /
GarPur, 1, 95, 13.2 kanyāpradaḥ pūrvanāśe prakṛtīsthaḥ paraḥ paraḥ //
GarPur, 1, 95, 14.2 eṣāmabhāve dātṝṇāṃ kanyā kuryāt svayaṃvaram //
GarPur, 1, 95, 15.1 sakṛtpradīyate kanyā haraṃstāṃ coradaṇḍabhāk /
GarPur, 1, 95, 30.2 rakṣetkanyāṃ pitā bālye yauvane patireva tām //
GarPur, 1, 99, 39.2 pratipatprabhṛtiṣvevaṃ kanyādīñchrāddhado labhet //
GarPur, 1, 105, 15.2 kanyāyā dūṣaṇaṃ caiva parivindakayājanam //
GarPur, 1, 105, 16.1 kanyāpradānaṃ tasyaiva kauṭilyaṃ vratalopanam /
GarPur, 1, 106, 16.2 ahastvadattakanyāsu bāleṣu ca viśodhanam //
GarPur, 1, 107, 27.2 parivittestu kṛcchraṃ syātkanyāyāḥ kṛcchrameva ca //
GarPur, 1, 115, 1.3 kukanyāṃ ca kudeśaṃ ca dūrataḥ parivarjayet //
GarPur, 1, 119, 1.3 aprāpte bhāskare kanyāṃ sati bhāge tribhirdinaiḥ //
GarPur, 1, 132, 17.1 kanyāṃ ca yuvatīṃ dṛṣṭvā kasmai deyā sutā mayā /
GarPur, 1, 133, 5.2 japahomasamāyuktaḥ kanyāṃ vā bhojayetsadā //
GarPur, 1, 138, 3.2 manorāsīdilā kanyā sudyumno 'sya suto 'bhavat //
GarPur, 1, 139, 7.1 kanyā satyavatī dattā ṛcīkāya dvijāya sā /
GarPur, 1, 139, 47.2 tasyāhukaścāhukī ca kanyā caivāhukasya tu //
GarPur, 1, 160, 21.2 nārīṇāṃ sūkṣmaraktatvāt kanyāyāṃ tu na jāyate //