Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 83.1 cyutatvāccyavanākhyasya sa kanyāyāmathābhavat /
BhāMañj, 1, 232.2 apaśyadāśrame tasminkanyāmāyatalocanām //
BhāMañj, 1, 239.1 iti pṛṣṭābravītkanyā śrūyatāṃ yadi kautukam /
BhāMañj, 1, 311.2 śukrakanyām asāmānyalāvaṇyābharaṇānanām //
BhāMañj, 1, 432.2 āghrāya dṛṣṭavānkanyāṃ kalāṃ kāntimatīmiva //
BhāMañj, 1, 442.2 yayāce pūjitaḥ kanyāṃ janakāya sulocanām //
BhāMañj, 1, 519.1 bhīṣmaḥ pāraśavīṃ kanyāṃ devakasya mahīpateḥ /
BhāMañj, 1, 813.2 nirīkṣamāṇastanayaṃ kanyāṃ cāgre dvijottamaḥ //
BhāMañj, 1, 817.1 imāṃ ca kanyāṃ kasmaicidvidhātrā parikalpitām /
BhāMañj, 1, 821.2 pituḥ saṃtāriṇī kanyā loke hyasminparatra ca //
BhāMañj, 1, 923.2 divyakanyām asāmānyalāvaṇyāmṛtavāhinīm //
BhāMañj, 1, 933.2 sā kanyā punarabhyetya labdhasaṃjñamabhāṣata //
BhāMañj, 1, 942.2 kanyā saṃvaraṇāyaināṃ dāsyāmīti manorathaḥ //
BhāMañj, 1, 943.2 svaniścitāṃ samādāya muniḥ kanyāṃ nyavedayat //
BhāMañj, 1, 1076.2 vadhyo 'yaṃ drupadaḥ kanyāṃ yo 'smai dātuṃ samudyataḥ //
BhāMañj, 1, 1244.1 ayaṃ kanyāviruddho me kramaḥ kamalalocana /
BhāMañj, 1, 1258.1 seyamekaiva me jātā kanyāpi tanayo yathā /
BhāMañj, 1, 1278.2 kṛṣṇānujā babhau kanyā subhadrā lalitākṛtiḥ //
BhāMañj, 1, 1295.1 avaśyaṃ dīyate kanyā kasmaicidguṇaśāline /
BhāMañj, 5, 156.2 keśinyā devakanyāyā mandiraṃ saha jagmatuḥ //
BhāMañj, 5, 436.1 ityābhāṣya dadau kanyāmarthibhaṅgabhayānnṛpaḥ /
BhāMañj, 5, 437.2 uvāca rājankanyeyaṃ tvayā śulkena gṛhyatām //
BhāMañj, 5, 446.2 aśvasaṃpūraṇaṃ kanyāṃ dehyenāṃ gurave sakhe //
BhāMañj, 5, 447.2 dattvā kanyāṃ ca tāṃ prādādgurave tanayāvadhi //
BhāMañj, 5, 592.2 rājño hṛtāḥ kāśipatestisraḥ kanyāḥ svayaṃvare //
BhāMañj, 5, 604.1 sa śrutvā pūjitaḥ kanyākathāṃ tāṃ hotravāhinīm /
BhāMañj, 5, 611.2 uvāca bhīṣma kanyeyaṃ hṛtā tyaktā ca kiṃ tvayā //
BhāMañj, 5, 641.2 bhāvī pumānasau kanyā bhagavānityabhāṣata /
BhāMañj, 5, 642.1 śikhaṇḍītikṛtābhikhyaḥ sā kanyā kūṭaputrakaḥ /
BhāMañj, 13, 155.1 sṛñjayas tatsaparyāyai kanyāṃ lāvaṇyabhūṣaṇām /
BhāMañj, 13, 160.1 vitīrṇāṃ sṛñjayenātha kanyāṃ kālena nāradaḥ /
BhāMañj, 13, 944.1 saṃhṛtātkrodhadahanātkanyā kamalalocanā /
BhāMañj, 13, 1246.1 tasyāmajījanatkanyāṃ rājā rājīvalocanām /
BhāMañj, 13, 1249.2 svapne jagāda taṃ mahyaṃ kanyaiṣā dīyatāmiti //
BhāMañj, 13, 1388.1 tataḥ sapta vinirgatya kanyāḥ kamalalocanāḥ /
BhāMañj, 13, 1485.2 kanyā guṇavate deyā kulīnāyātirūpiṇe //
BhāMañj, 13, 1486.1 śūdrāyeva śrutiḥ kanyā hīnāya pratipāditā /
BhāMañj, 13, 1530.2 kanyābhūmipradaḥ śakralokamāsādya modate //
BhāMañj, 13, 1654.2 yayau mahīgovṛṣadaḥ kanyāgrāmapurapradaḥ //