Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Kathāsaritsāgara
Kṛṣiparāśara
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Skandapurāṇa
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 13.1 agamyāgamanaṃ gurvīsakhīṃ gurusakhīm apapātrāṃ patitāṃ ca gatvā bheṣajakaraṇaṃ grāmayājanaṃ raṅgopajīvanaṃ nāṭyācāryatā gomahiṣīrakṣaṇaṃ yac cānyad apy evaṃ yuktaṃ kanyādūṣaṇam iti //
Gautamadharmasūtra
GautDhS, 2, 9, 18.1 bhrātari caivam jyāyasi yavīyān kanyāgnyupayameṣu //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 6, 14.1 kanyāpravahaṇa ekarātropoṣito 'māvāsyāyāṃ niśi catuṣpatha ehy ū ṣu bravāṇi ta ity etenābhiṣiñcet trir abhiṣiktā pradīyate //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 15, 8.0 abhyāgatam uttamaṃ kanyāpradaḥ saṃ sravantviti nirīkṣya yaśo 'sītyāvasathe viṣṭaraṃ kūrcaṃ pādyamarghyamācamanīyaṃ madhuparkaṃ ca saṃkalpayati //
VaikhGS, 3, 1, 9.0 prasahya yatkanyāharaṇaṃ sa rākṣasaḥ //
VaikhGS, 3, 2, 3.0 kanikradādinā kanyāgṛhaṃ gatvā pra su gmanteti tām īkṣitvābhrātṛghnīm iti tayekṣyamāṇo guruṇāgnimukhe kṛte kanyāprado varagotranāma śarmāntaṃ tathaitāmasya sahadharmacāriṇī bhavatīti brāhme vivāhe dharmaprajāsampattyarthaṃ yajñāpattyarthaṃ brahmadevarṣipitṛtṛptyarthaṃ prajāsahatvakarmabhyo dadāmītyudakena tāṃ dadyāt //
VaikhGS, 3, 2, 3.0 kanikradādinā kanyāgṛhaṃ gatvā pra su gmanteti tām īkṣitvābhrātṛghnīm iti tayekṣyamāṇo guruṇāgnimukhe kṛte kanyāprado varagotranāma śarmāntaṃ tathaitāmasya sahadharmacāriṇī bhavatīti brāhme vivāhe dharmaprajāsampattyarthaṃ yajñāpattyarthaṃ brahmadevarṣipitṛtṛptyarthaṃ prajāsahatvakarmabhyo dadāmītyudakena tāṃ dadyāt //
VaikhGS, 3, 2, 5.0 vastragandhābharaṇādīni saṃbhṛtya kanikradādinā kanyāgṛhaṃ saha bāndhavairgatvā teja āyuḥ śriyamiti vastrādinālaṃkṛtya prajāpatiḥ somamiti tathābharaṇamāropyādadītetyeke //
Vasiṣṭhadharmasūtra
VasDhS, 16, 34.1 pañca kanyānṛte hanti daśa hanti gavānṛte /
VasDhS, 29, 18.2 supātre vidhivaddānaṃ kanyādānena tat samam //
Arthaśāstra
ArthaŚ, 1, 18, 7.1 tatrasthaḥ kośadaṇḍasampannaḥ pravīrapuruṣakanyāsambandham aṭavīsambandhaṃ kṛtyapakṣopagrahaṃ ca kuryāt //
ArthaŚ, 1, 20, 11.1 bahiḥ kanyākumārapuram //
ArthaŚ, 4, 12, 25.1 bahūnāṃ kanyāpahāriṇāṃ pṛthag yathoktā daṇḍāḥ //
Carakasaṃhitā
Ca, Indr., 12, 73.1 kanyāpuṃvardhamānānāṃ baddhasyaikapaśostasthā /
Lalitavistara
LalVis, 7, 1.13 daśa ca nāgakanyāsahasrāṇi mayūrāṅgahastakaparigṛhītā gaganatale 'vasthitāḥ saṃdṛśyante sma /
LalVis, 7, 1.15 daśa ca devakanyāsahasrāṇi gandhodakabhṛṅgāraparigṛhītā mūrdhni dhārayantyo 'vasthitāḥ saṃdṛśyante sma /
LalVis, 7, 1.16 daśa ca devakanyāsahasrāṇi chatradhvajapatākāparigṛhītā avasthitāḥ saṃdṛśyante sma /
LalVis, 7, 25.1 atha khalu bhikṣavo māyādevī caturaśītyā hayarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ parivṛtā caturaśītyā gajarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ caturaśītyā ca pattisahasraiḥ śūrairvīrairvarāṅgarūpibhiḥ susaṃnaddhadṛḍhavarmakavacitairanuparigṛhītā ṣaṣṭyā ca śākyakanyāsahasraiḥ puraskṛtā catvāriṃśatā ca sahasrai rājñaḥ śuddhodanasya jñātikulaprasūtaiḥ śākyaiḥ vṛddhadaharamadhyamaiḥ saṃrakṣitā ṣaṣṭyā ca sahasrai rājñaḥ śuddhodanasyāntaḥpureṇa gītavādyasamyaktūryatāḍāvacarasaṃgītisaṃpravāditena parivṛtā caturaśītyā ca devakanyāsahasraiḥ parivṛtā caturaśītyā ca nāgakanyāsahasraiḥ caturaśītyā ca gandharvakanyāsahasraiḥ caturaśītyā ca kinnarakanyāsahasraiḥ caturaśītyā cāsurakanyāsahasraiḥ nānāvyūhālaṃkārālaṃkṛtābhiḥ nānāgītavādyavarṇabhāṣiṇībhir anugamyamānā niryāti sma /
LalVis, 7, 25.1 atha khalu bhikṣavo māyādevī caturaśītyā hayarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ parivṛtā caturaśītyā gajarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ caturaśītyā ca pattisahasraiḥ śūrairvīrairvarāṅgarūpibhiḥ susaṃnaddhadṛḍhavarmakavacitairanuparigṛhītā ṣaṣṭyā ca śākyakanyāsahasraiḥ puraskṛtā catvāriṃśatā ca sahasrai rājñaḥ śuddhodanasya jñātikulaprasūtaiḥ śākyaiḥ vṛddhadaharamadhyamaiḥ saṃrakṣitā ṣaṣṭyā ca sahasrai rājñaḥ śuddhodanasyāntaḥpureṇa gītavādyasamyaktūryatāḍāvacarasaṃgītisaṃpravāditena parivṛtā caturaśītyā ca devakanyāsahasraiḥ parivṛtā caturaśītyā ca nāgakanyāsahasraiḥ caturaśītyā ca gandharvakanyāsahasraiḥ caturaśītyā ca kinnarakanyāsahasraiḥ caturaśītyā cāsurakanyāsahasraiḥ nānāvyūhālaṃkārālaṃkṛtābhiḥ nānāgītavādyavarṇabhāṣiṇībhir anugamyamānā niryāti sma /
LalVis, 7, 25.1 atha khalu bhikṣavo māyādevī caturaśītyā hayarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ parivṛtā caturaśītyā gajarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ caturaśītyā ca pattisahasraiḥ śūrairvīrairvarāṅgarūpibhiḥ susaṃnaddhadṛḍhavarmakavacitairanuparigṛhītā ṣaṣṭyā ca śākyakanyāsahasraiḥ puraskṛtā catvāriṃśatā ca sahasrai rājñaḥ śuddhodanasya jñātikulaprasūtaiḥ śākyaiḥ vṛddhadaharamadhyamaiḥ saṃrakṣitā ṣaṣṭyā ca sahasrai rājñaḥ śuddhodanasyāntaḥpureṇa gītavādyasamyaktūryatāḍāvacarasaṃgītisaṃpravāditena parivṛtā caturaśītyā ca devakanyāsahasraiḥ parivṛtā caturaśītyā ca nāgakanyāsahasraiḥ caturaśītyā ca gandharvakanyāsahasraiḥ caturaśītyā ca kinnarakanyāsahasraiḥ caturaśītyā cāsurakanyāsahasraiḥ nānāvyūhālaṃkārālaṃkṛtābhiḥ nānāgītavādyavarṇabhāṣiṇībhir anugamyamānā niryāti sma /
LalVis, 7, 25.1 atha khalu bhikṣavo māyādevī caturaśītyā hayarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ parivṛtā caturaśītyā gajarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ caturaśītyā ca pattisahasraiḥ śūrairvīrairvarāṅgarūpibhiḥ susaṃnaddhadṛḍhavarmakavacitairanuparigṛhītā ṣaṣṭyā ca śākyakanyāsahasraiḥ puraskṛtā catvāriṃśatā ca sahasrai rājñaḥ śuddhodanasya jñātikulaprasūtaiḥ śākyaiḥ vṛddhadaharamadhyamaiḥ saṃrakṣitā ṣaṣṭyā ca sahasrai rājñaḥ śuddhodanasyāntaḥpureṇa gītavādyasamyaktūryatāḍāvacarasaṃgītisaṃpravāditena parivṛtā caturaśītyā ca devakanyāsahasraiḥ parivṛtā caturaśītyā ca nāgakanyāsahasraiḥ caturaśītyā ca gandharvakanyāsahasraiḥ caturaśītyā ca kinnarakanyāsahasraiḥ caturaśītyā cāsurakanyāsahasraiḥ nānāvyūhālaṃkārālaṃkṛtābhiḥ nānāgītavādyavarṇabhāṣiṇībhir anugamyamānā niryāti sma /
LalVis, 7, 25.1 atha khalu bhikṣavo māyādevī caturaśītyā hayarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ parivṛtā caturaśītyā gajarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ caturaśītyā ca pattisahasraiḥ śūrairvīrairvarāṅgarūpibhiḥ susaṃnaddhadṛḍhavarmakavacitairanuparigṛhītā ṣaṣṭyā ca śākyakanyāsahasraiḥ puraskṛtā catvāriṃśatā ca sahasrai rājñaḥ śuddhodanasya jñātikulaprasūtaiḥ śākyaiḥ vṛddhadaharamadhyamaiḥ saṃrakṣitā ṣaṣṭyā ca sahasrai rājñaḥ śuddhodanasyāntaḥpureṇa gītavādyasamyaktūryatāḍāvacarasaṃgītisaṃpravāditena parivṛtā caturaśītyā ca devakanyāsahasraiḥ parivṛtā caturaśītyā ca nāgakanyāsahasraiḥ caturaśītyā ca gandharvakanyāsahasraiḥ caturaśītyā ca kinnarakanyāsahasraiḥ caturaśītyā cāsurakanyāsahasraiḥ nānāvyūhālaṃkārālaṃkṛtābhiḥ nānāgītavādyavarṇabhāṣiṇībhir anugamyamānā niryāti sma /
LalVis, 7, 25.1 atha khalu bhikṣavo māyādevī caturaśītyā hayarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ parivṛtā caturaśītyā gajarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ caturaśītyā ca pattisahasraiḥ śūrairvīrairvarāṅgarūpibhiḥ susaṃnaddhadṛḍhavarmakavacitairanuparigṛhītā ṣaṣṭyā ca śākyakanyāsahasraiḥ puraskṛtā catvāriṃśatā ca sahasrai rājñaḥ śuddhodanasya jñātikulaprasūtaiḥ śākyaiḥ vṛddhadaharamadhyamaiḥ saṃrakṣitā ṣaṣṭyā ca sahasrai rājñaḥ śuddhodanasyāntaḥpureṇa gītavādyasamyaktūryatāḍāvacarasaṃgītisaṃpravāditena parivṛtā caturaśītyā ca devakanyāsahasraiḥ parivṛtā caturaśītyā ca nāgakanyāsahasraiḥ caturaśītyā ca gandharvakanyāsahasraiḥ caturaśītyā ca kinnarakanyāsahasraiḥ caturaśītyā cāsurakanyāsahasraiḥ nānāvyūhālaṃkārālaṃkṛtābhiḥ nānāgītavādyavarṇabhāṣiṇībhir anugamyamānā niryāti sma /
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
LalVis, 7, 67.2 pañca ca kulikāśatāni prasūyante sma daśa ca kanyāsahasrāṇi yaśovatīpramukhāni /
LalVis, 7, 83.3 evaṃ pañcakanyāsahasrāṇi mayūrahastakaparigṛhītāni purato gacchanti sma /
LalVis, 7, 83.4 pañca ca kanyāsahasrāṇi tālavṛkṣakaparigṛhītāni purato gacchanti sma /
LalVis, 7, 83.5 pañca sa kanyāsahasrāṇi gandhodakabhṛṅgāraparigṛhītāni purato gacchanti sma mārgamavasiñcanti sma /
LalVis, 7, 83.6 pañca ca kanyāsahasrāṇi vicitrapaṭalakaparigṛhītāni purato gacchanti sma /
LalVis, 7, 83.7 pañca ca kanyāsahasrāṇi navavicitrapralambanamālāparigṛhītāni purato gacchanti sma /
LalVis, 7, 83.8 pañca ca kanyāsahasrāṇi ratnabhadrālaṃkāraparigṛhītāni purato gacchanti sma mārgaṃ śodhayanti sma /
LalVis, 7, 83.9 pañca ca kanyāsahasrāṇi bhadrāsanaparigṛhītāni purato gacchanti sma /
LalVis, 7, 83.17 viṃśati ca devakanyāsahasrāṇi sarvālaṃkāravibhūṣitāni ratnasūtraparigṛhītāni taṃ rathaṃ vahanti sma /
LalVis, 8, 1.1 iti hi bhikṣavo yāmeva rātriṃ bodhisattvo jātastasyāmeva rātryāṃ viṃśatikanyāsahasrāṇi kṣatriyabrāhmaṇanaigamagṛhapatimahāśālakuleṣu jātāḥ /
LalVis, 8, 1.3 viṃśati ca kanyāsahasrāṇi rājñā śuddhodanena dattāni bodhisattvasyopasthānaparicaryāyai /
LalVis, 8, 1.4 viṃśati ca kanyāsahasrāṇi mitrāmātyātmajñātisālohitair dattāni bodhisattvasyopasthānaparicaryāyai /
LalVis, 8, 1.5 viṃśati ca kanyāsahasrāṇi amātyapārṣadyairdattāni bodhisattvasyopasthānaparicaryāyai //
LalVis, 8, 2.13 yujyantāṃ kanyārathāḥ /
LalVis, 9, 3.4 daśa ca kanyāsahasrāṇi pratyudgamya bodhisattvasya vadanaṃ prekṣante sma /
LalVis, 10, 1.4 aṣṭābhiśca tūryaśatasahasraiḥ praghuṣyamāṇairmahatā ca puṣpavarṣeṇābhipravarṣatā vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu kanyāśatasahasrāṇi sarvālaṃkārabhūṣitāḥ sthitā abhūvan /
LalVis, 10, 1.6 aṣṭau ca marutkanyāsahasrāṇi vigalitālaṃkārābharaṇālaṃkṛtāni ratnabhadraṃkareṇa gṛhītāni mārgaṃ śodhayantyo bodhisattvasya purato gacchanti sma /
Mahābhārata
MBh, 1, 13, 30.2 cukrośa kanyābhikṣārthī tisro vācaḥ śanair iva //
MBh, 1, 42, 13.1 niveśārthyakhilāṃ bhūmiṃ kanyābhaikṣaṃ carāmi bhoḥ /
MBh, 1, 57, 61.2 tvatsaṃyogācca duṣyeta kanyābhāvo mamānagha //
MBh, 1, 57, 62.1 kanyātve dūṣite cāpi kathaṃ śakṣye dvijottama /
MBh, 1, 57, 68.26 upādhyāyartvijaiścaiva kanyādāne prabhūttamāḥ /
MBh, 1, 57, 68.82 kanyādānena saṃbandho dakṣiṇābandha ucyate /
MBh, 1, 75, 14.2 dāsīṃ kanyāsahasreṇa śarmiṣṭhām abhikāmaye /
MBh, 1, 75, 19.2 tataḥ kanyāsahasreṇa vṛtā śibikayā tadā /
MBh, 1, 75, 20.2 ahaṃ kanyāsahasreṇa dāsī te paricārikā /
MBh, 1, 76, 7.2 dvābhyāṃ kanyāsahasrābhyāṃ dve kanye parivārite /
MBh, 1, 76, 16.2 dvābhyāṃ kanyāsahasrābhyāṃ dāsyā śarmiṣṭhayā saha /
MBh, 1, 94, 74.1 kanyāpitṛtvāt kiṃcit tu vakṣyāmi bharatarṣabha /
MBh, 1, 96, 31.10 kanyārthaṃ vai tataḥ sālvaṃ prāvartata mahābalaḥ /
MBh, 1, 96, 39.1 kanyāhetor naraśreṣṭha bhīṣmaḥ śāṃtanavastadā /
MBh, 1, 99, 11.3 kanyātvaṃ ca dadau prītaḥ punar vidvāṃstapodhanaḥ /
MBh, 1, 99, 13.2 kanyāputro mama purā dvaipāyana iti smṛtaḥ //
MBh, 1, 104, 9.44 mamaiva parihāryaṃ syāt kanyābhāvasya dūṣaṇam /
MBh, 1, 104, 12.1 prādācca tasyāḥ kanyātvaṃ punaḥ sa paramadyutiḥ /
MBh, 1, 107, 37.43 taṃ cāpi prākṣipat tatra kanyābhāgaṃ tapodhanaḥ /
MBh, 1, 126, 3.1 kanyāgarbhaḥ pṛthuyaśāḥ pṛthāyāḥ pṛthulocanaḥ /
MBh, 1, 151, 25.87 svayaṃvaraḥ kṣatriyāṇāṃ kanyādāne pradarśitaḥ /
MBh, 1, 176, 7.7 kanyādānāt tu śaraṇaṃ so 'manyata mahīpatiḥ /
MBh, 2, 61, 59.2 kanyāhetor āṅgirasaṃ sudhanvānam upādravat //
MBh, 2, 61, 60.1 ahaṃ jyāyān ahaṃ jyāyān iti kanyepsayā tadā /
MBh, 3, 50, 8.2 kanyāratnaṃ kumārāṃś ca trīn udārān mahāyaśāḥ //
MBh, 3, 81, 164.3 labhet kanyāśataṃ divyaṃ brahmalokaṃ ca gacchati //
MBh, 3, 94, 24.1 sā sma dāsīśatavṛtā madhye kanyāśatasya ca /
MBh, 3, 217, 3.2 vṛtaḥ kanyāgaṇaiḥ sarvair ātmanīnaiś ca putrakaiḥ //
MBh, 3, 279, 1.2 atha kanyāpradāne sa tam evārthaṃ vicintayan /
MBh, 3, 290, 3.2 vrīḍitā sābhavad bālā kanyābhāve rajasvalā //
MBh, 3, 290, 21.2 gaccha tvaṃ vai gopate svaṃ vimānaṃ kanyābhāvād duḥkha eṣopacāraḥ //
MBh, 3, 292, 3.2 kanyāpuragatāṃ bālāṃ nipuṇāṃ parirakṣaṇe //
MBh, 4, 18, 20.2 kanyāparivṛtaṃ dṛṣṭvā bhīma sīdati me manaḥ //
MBh, 5, 11, 10.1 apsarobhiḥ parivṛto devakanyāsamāvṛtaḥ /
MBh, 5, 95, 15.2 narāṇām ṛddhasattvānāṃ kule kanyāprarohaṇam //
MBh, 5, 102, 7.2 kriyatām āryaka kṣipraṃ buddhiḥ kanyāpratigrahe //
MBh, 5, 175, 17.2 kanyānimittaṃ brahmarṣe tatrāsīd utsavo mahān //
MBh, 5, 177, 18.1 kāryam etanmahad brahman kāśikanyāmanogatam /
MBh, 5, 187, 13.1 puruṣāṃścādiśaṃ prājñān kanyāvṛttāntakarmaṇi /
MBh, 5, 190, 22.2 yanme kanyāṃ svakanyārthe mohād yācitavān asi //
MBh, 5, 193, 14.2 yad vai kanyāṃ svakanyārthe vṛtavān asi durmate /
MBh, 6, 100, 29.2 hemacitrāṃ mahāvegāṃ nāgakanyopamāṃ śubhām //
MBh, 12, 2, 4.2 saṃgharṣajananastasmāt kanyāgarbho vinirmitaḥ //
MBh, 12, 4, 3.2 rājānaḥ śataśastatra kanyārthaṃ samupāgaman //
MBh, 12, 4, 5.2 samāpetur nṛpatayaḥ kanyārthe nṛpasattama //
MBh, 12, 27, 9.2 kanyārtham āhvayad vīro rathenaikena saṃyuge //
MBh, 12, 163, 19.2 devakanyāsutaḥ śrīmān vidvān devapatiprabhaḥ //
MBh, 12, 329, 49.4 tam abravīd bhṛgur yasmāt tvayāhaṃ kanyāvaraṇakṛtabhāvaḥ pratyākhyātastasmānna ratnānāṃ bhavān bhājanaṃ bhaviṣyatīti /
MBh, 13, 20, 40.1 atha kanyāparivṛtā gṛhāt tasmād viniḥsṛtāḥ /
MBh, 13, 21, 23.2 kanyārūpam ihādyaiva kim ihātrottaraṃ bhavet //
MBh, 13, 22, 7.1 preṣitastena vipreṇa kanyāpitrā dvijarṣabha /
MBh, 13, 44, 5.1 ātmābhipretam utsṛjya kanyābhipreta eva yaḥ /
MBh, 13, 44, 34.2 kanyāvaraḥ purā datto marudbhir iti naḥ śrutam //
MBh, 13, 106, 12.1 suvarṇacandroḍupadhāriṇīnāṃ kanyottamānām adadaṃ sragviṇīnām /
MBh, 13, 110, 17.2 indrakanyābhirūḍhaṃ ca vimānaṃ labhate naraḥ //
MBh, 13, 110, 41.1 brahmakanyāniveśe ca sarvabhūtamanohare /
MBh, 13, 110, 63.1 devakanyānivāse ca tasmin vasati mānavaḥ /
MBh, 13, 110, 69.1 somakanyānivāseṣu so 'dhyāvasati nityadā /
MBh, 13, 110, 78.2 devakanyādhirūḍhaistu bhrājamānaiḥ svalaṃkṛtaiḥ //
MBh, 13, 110, 101.1 devakanyāsamārūḍhai rājatair vimalaiḥ śubhaiḥ /
MBh, 15, 38, 20.1 aparādhaśca te nāsti kanyābhāvaṃ gatā hyasi /
MBh, 15, 44, 32.1 pāñcālāḥ subhṛśaṃ kṣīṇāḥ kanyāmātrāvaśeṣitāḥ /
Manusmṛti
ManuS, 3, 29.2 kanyāpradānaṃ vidhivad ārṣo dharmaḥ sa ucyate //
ManuS, 3, 30.2 kanyāpradānam abhyarcya prājāpatyo vidhiḥ smṛtaḥ //
ManuS, 3, 31.2 kanyāpradānaṃ svācchandyād āsuro dharma ucyate //
ManuS, 3, 33.2 prasahya kanyāharaṇaṃ rākṣaso vidhir ucyate //
ManuS, 3, 35.1 adbhir eva dvijāgryāṇāṃ kanyādānaṃ viśiṣyate /
ManuS, 3, 164.1 śvakrīḍī śyenajīvī ca kanyādūṣaka eva ca /
ManuS, 9, 170.2 taṃ kānīnaṃ vaden nāmnā voḍhuḥ kanyāsamudbhavam //
Rāmāyaṇa
Rām, Bā, 24, 5.2 kanyāratnaṃ dadau rāma tāṭakāṃ nāma nāmataḥ //
Rām, Bā, 31, 9.1 kuśanābhas tu rājarṣiḥ kanyāśatam anuttamam /
Rām, Bā, 31, 15.2 apahāsya tato vākyaṃ kanyāśatam athābravīt //
Rām, Bā, 32, 1.2 śirobhiś caraṇau spṛṣṭvā kanyāśatam abhāṣata //
Rām, Bā, 32, 5.2 pratyuvāca mahātejāḥ kanyāśatam anuttamam //
Rām, Bā, 32, 20.2 brahmadattāya kākutstha dātuṃ kanyāśataṃ tadā //
Rām, Bā, 32, 21.2 dadau kanyāśataṃ rājā suprītenāntarātmanā //
Rām, Bā, 32, 23.2 yuktāḥ paramayā lakṣmyā babhuḥ kanyāśataṃ tadā //
Rām, Bā, 34, 12.2 tasya kanyādvayaṃ rāma rūpeṇāpratimaṃ bhuvi //
Rām, Bā, 73, 5.1 dadau kanyāpitā tāsāṃ dāsīdāsam anuttamam /
Rām, Ay, 110, 34.1 sadṛśāc cāpakṛṣṭāc ca loke kanyāpitā janāt /
Rām, Yu, 38, 13.2 mandasmitetyeva ca māṃ kanyālakṣaṇikā viduḥ //
Rām, Utt, 5, 27.2 tasyāḥ kanyātrayaṃ hyāsīd dhīśrīkīrtisamadyuti //
Rām, Utt, 9, 6.1 kanyāpitṛtvaṃ duḥkhaṃ hi sarveṣāṃ mānakāṅkṣiṇām /
Rām, Utt, 12, 4.1 kanyāsahāyaṃ taṃ dṛṣṭvā daśagrīvo niśācaraḥ /
Rām, Utt, 12, 11.1 kanyāpitṛtvaṃ duḥkhaṃ hi narāṇāṃ mānakāṅkṣiṇām /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 16.1 iti kanyāvacaḥ śrutvā duḥśravaṃ śvapacair api /
BKŚS, 9, 94.2 dṛṣṭā kanyāparivārā kanyakā kusumālikā //
BKŚS, 10, 105.2 kanyāyūthaparīvāraḥ prāptaḥ sopānapaddhatim //
BKŚS, 13, 16.2 tena kṛtrimam evāsau kanyātvaṃ pratipāditā //
BKŚS, 15, 53.1 ayaṃ hariśikhas tāvat kanyārādhanakovidaḥ /
BKŚS, 18, 75.2 tasya kanyāśarīrāptyā sadyaḥ pariṇataṃ phalam //
BKŚS, 20, 130.1 tan nāyaṃ tava saṃbandhaḥ kanyāmātraprayojanaḥ /
BKŚS, 20, 190.2 vāyumuktā sakhī dṛṣṭā kanyāntaḥpuravartinī //
BKŚS, 25, 41.2 kaṃ hi nāma na gacchanti kanyāpitror manorathāḥ //
BKŚS, 28, 49.1 asty ahaṃ yuṣmadādeśād gatā kanyāvarodhanam /
Daśakumāracarita
DKCar, 1, 1, 15.1 tayoratha rathaturagakhurakṣuṇṇakṣoṇīsamudbhūte karighaṭākaṭasravanmadadhārādhautamūle navyavallabhavaraṇāgatadivyakanyājanajavanikāpaṭamaṇḍapa iva viyattalavyākule dhūlīpaṭale diviṣaddhvani dhikkṛtānyadhvanipaṭahadhvānabadhiritāśeṣadigantarālaṃ śastrāśastri hastāhasti parasparābhihatasainyaṃ janyam ajani //
DKCar, 1, 1, 75.1 kāmapālasya yakṣakanyāsaṃgame vismayamānamānaso rājahaṃso rañjitamitraṃ sumitraṃ mantriṇamāhūya tadīyabhrātṛputramarthapālaṃ vidhāya tasmai sarvaṃ vārtādikaṃ vyākhyāyādāt //
DKCar, 1, 2, 12.1 sa vayasyagaṇādapanīya rahasi punarenam abhāṣata rājan atīte niśānte gaurīpatiḥ svapnasaṃnihito nidrāmudritalocanaṃ vibodhya prasannavadanakāntiḥ praśrayānataṃ māmavocan mātaṅga daṇḍakāraṇyāntarālagāminyās taṭinyās tīrabhūmau siddhasādhyārādhyamānasya sphaṭikaliṅgasya paścād adripatikanyāpadapaṅkticihnitasyāśmanaḥ savidhe vidherānanamiva kimapi bilaṃ vidyate /
DKCar, 1, 3, 4.1 kanyāsāreṇa niyukto mānapālo nāma vīraketumantrī mānadhanaś caturaṅgabalasamanvito 'nyatra racitaśibirastaṃ nijanāthāvamānakhinnamānaso 'ntarbibheda iti //
DKCar, 1, 4, 17.1 rājyaṃ sarvamasapatnaṃ śāsati caṇḍavarmaṇi dāruvarmā mātulāgrajanmanoḥ śāsanamatikramya pāradāryaparadravyāpaharaṇādiduṣkarma kurvāṇo manmathasamānasya bhavato lāvaṇyāttacittāṃ māmekadā vilokya kanyādūṣaṇadoṣaṃ dūrīkṛtya balātkāreṇa rantumudyuṅkte /
DKCar, 1, 5, 14.5 kanyākumārāvevam anyonyapurātanajanananāmadheye paricite parasparajñānāya sābhijñamuktvā manojarāgapūrṇamānasau babhūvatuḥ //
DKCar, 1, 5, 21.7 duṣkaraḥ kanyāntaḥpurapraveśaḥ /
DKCar, 1, 5, 23.9 ahamindrajālavidyayā mālavendraṃ mohayan paurajanasamakṣameva tattanayāpariṇayaṃ racayitvā kanyāntaḥpurapraveśaṃ kārayiṣyāmīti vṛttānta eṣa rājakanyakāyai sakhīmukhena pūrvameva kathayitavyaḥ iti /
DKCar, 1, 5, 25.6 rājavāhano 'pi pūrvakalpitena gūḍhopāyacāturyeṇendrajālikapuruṣavat kanyāntaḥpuraṃ viveśa /
DKCar, 2, 1, 14.1 yena ca tatsakalameva kanyāntaḥpuramagniparītamiva piśācopahatamiva vepamānam anirūpyamāṇatadātvāyativibhāgam agaṇyamānarahasyarakṣāsamayam avanitalavipravidhyamānagātram ākrandavidīryamāṇakaṇṭham aśrusroto 'vaguṇṭhitakapolatalam ākulībabhūva //
DKCar, 2, 1, 32.1 kṛtakautukamaṅgale ca tasminn ekapiṅgācalāt pratinivṛttyaiṇajaṅgho nāma jaṅghākarikaḥ prabhavato darpasārasya pratisaṃdeśamāvedayat ayi mūḍha kimasti kanyāntaḥpuradūṣake 'pi kaścit kṛpāvasāraḥ //
DKCar, 2, 1, 36.1 taccākarṇya prātareva rājabhavanadvāre sa ca durātmā kanyāntaḥpuradūṣakaḥ saṃnidhāpayitavyaḥ //
DKCar, 2, 2, 36.1 tathāhi pitāmahasya tilottamābhilāṣaḥ bhavānīpater munipatnīsahasrasaṃdūṣaṇam padmanābhasya ṣoḍaśasahasrāntaḥpuravihāraḥ prajāpateḥ svaduhitaryapi praṇayapravṛttiḥ śacīpater ahalyājāratā śaśāṅkasya gurutalpagamanam aṃśumālino vaḍavālaṅghanam anilasya kesarikalatrasamāgamaḥ bṛhaspater utathyabhāryābhisaraṇam parāśarasya dāśakanyādūṣaṇam pārāśaryasya bhrātṛdārasaṃgatiḥ atrer mṛgīsamāgama iti //
DKCar, 2, 2, 317.1 sāyaṃ ca rājakanyāṅgulīyakamudritāṃ vāsatāmbūlapaṭṭāṃśukayugalabhūṣaṇāvayavagarbhāṃ ca vaṅgerikāṃ kayācidvālikayā grāhayitvā rāgamañjaryā iti nītvā kāntakasyāgāramagām //
DKCar, 2, 2, 320.1 tadīyāni ca rājakanyārthamityupādāya channam evāpoḍhāni //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 4, 57.0 bhavadanumatyā vinā tava kanyābhimarśī //
DKCar, 2, 7, 7.0 ādiṣṭaścāyaṃ tenātinikṛṣṭāśayena gaccha kaliṅgarājasya kardanasya kanyāṃ kanakalekhāṃ kanyāgṛhādihānaya iti //
DKCar, 2, 7, 22.0 yadi ca kanyāgārādhyāsane rahasyakṣaraṇād anartha āśaṅkyeta naitadasti //
DKCar, 2, 7, 26.0 janaṃ cainaṃ saha nayānayā kanyayā kanyāgṛhaṃ hariṇanayanayā iti //
DKCar, 2, 7, 57.0 tasya hi kanyāratnasya sakalakalyāṇalakṣaṇaikarāśerādhigatiḥ kṣīrasāgararasanālaṃkṛtāyā gaṅgādinadīsahasrahārayaṣṭirājitāyā dharāṅganāyā evāsādanāya sādhanam //
Divyāvadāna
Divyāv, 18, 379.1 sumatirmāṇavaścatvāri mahāpradānāni gṛhṇāti daṇḍakamaṇḍaluprabhṛtīni ekaṃ kanyāpradānaṃ na pratigṛhṇāti //
Harivaṃśa
HV, 9, 18.2 kanyābhāvāc ca sudyumno nainaṃ guṇam avāptavān //
HV, 9, 25.1 sa kanyāsahitaḥ śrutvā gāndharvaṃ brahmaṇo 'ntike /
Harṣacarita
Harṣacarita, 1, 107.1 atha sa yuvā puroyāyināṃ yathādarśanaṃ pratinivṛtyātivismitamanasāṃ kathayatāṃ padātīnāṃ sakāśādupalabhya divyākṛti tat kanyāyugalam upajātakutūhalaḥ pratūrṇaturago didṛkṣustaṃ latāmaṇḍapoddeśamājagāma //
Harṣacarita, 1, 124.1 jananyasya jitajagato 'nekapārthivasahasrānuyātasya śaryātasya sutā rājaputrī tribhuvanakanyāratnaṃ sukanyā nāma //
Kumārasaṃbhava
KumSaṃ, 6, 31.1 evaṃ vācyaḥ sa kanyārtham iti vo nopadiśyate /
KumSaṃ, 6, 85.2 prāyeṇa gṛhiṇīnetrāḥ kanyārthe hi kuṭumbinaḥ //
Kāmasūtra
KāSū, 1, 1, 10.1 tad eva tu punar adhyardhenādhyāyaśatena sādhāraṇasāmprayogikakanyāsaṃprayuktakabhāryādhikārikapāradārikavaiśikaupaniṣadikaḥ saptabhir adhikaraṇair bābhravyaḥ pāñcālaḥ saṃcikṣepa //
KāSū, 1, 1, 12.3 ghoṭakamukhaḥ kanyāsamprayuktakam /
KāSū, 1, 1, 13.32 kanyāviśrambhaṇam /
KāSū, 1, 1, 13.39 iti kanyāsamprayuktakaṃ tṛtīyam adhikaraṇam /
KāSū, 2, 3, 5.2 nimittakaṃ sphuritakaṃ ghaṭṭitakam iti trīṇi kanyācumbanāni //
KāSū, 3, 1, 5.3 viśeṣataśca kanyāmātur anukūlāṃstadātvāyatiyuktān darśayeyuḥ //
KāSū, 3, 1, 7.1 apare punar asyānyato viśiṣṭena kanyālābhena kanyāmātaram unmādayeyuḥ //
KāSū, 3, 1, 7.1 apare punar asyānyato viśiṣṭena kanyālābhena kanyāmātaram unmādayeyuḥ //
KāSū, 3, 2, 20.12 kālena ca krameṇa vimuktakanyābhāvām anudvejayann upakrameta /
KāSū, 3, 2, 20.13 iti kanyāvisrambhaṇam //
KāSū, 3, 2, 23.2 kanyāvisrambhaṇaṃ vetti yaḥ sa tāsāṃ priyo bhavet //
KāSū, 3, 2, 25.1 sahasā vāpyupakrāntā kanyācittam avindatā /
KāSū, 3, 4, 41.4 vimuktakanyābhāvā ca viśvāsyeṣu prakāśayet /
KāSū, 5, 1, 16.23 kanyākāle yatnena varitā kathaṃcid alabdhābhiyuktā ca sā tadānīṃ samānabuddhiśīlamedhāpratipattisātmyā /
KāSū, 7, 1, 2.2 sakhyaiva tu dāsyā vā mocitakanyābhāvām upagṛhītakāmasūtrām ābhyāsikeṣu yogeṣu pratiṣṭhitāṃ pratiṣṭhite vayasi saubhāgye ca duhitaram avasṛjanti gaṇikā iti prāpyopacārāḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 94.2 abhakṣyabhakṣaṇe caiva kanyāharaṇadūṣaṇe //
KātySmṛ, 1, 543.1 kanyāvaivāhikaṃ caiva pretakārye ca yatkṛtam /
KātySmṛ, 1, 881.2 kanyāgataṃ tu tad vittaṃ śuddhaṃ vṛddhikaraṃ smṛtam //
Kāvyādarśa
KāvĀ, 1, 29.1 kanyāharaṇasaṃgrāmavipralambhodayādayaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 81.1 haripādaḥ śirolagnajahnukanyājalāṃśukaḥ /
Kāvyālaṃkāra
KāvyAl, 1, 27.2 kanyāharaṇasaṃgrāmavipralambhodayānvitā //
Kūrmapurāṇa
KūPur, 1, 8, 11.1 priyavratottānapādau kanyādvayamanuttamam /
KūPur, 1, 12, 4.2 kanyācatuṣṭayaṃ caiva sarvalakṣaṇasaṃyutam //
KūPur, 1, 23, 53.2 kanyāratnaṃ dadau devo durlabhaṃ tridaśairapi //
KūPur, 2, 21, 41.1 kanyādūṣī kuṇḍagolau abhiśasto 'tha devalaḥ /
Laṅkāvatārasūtra
LAS, 1, 1.4 anekaśakrabrahmanāgakanyākoṭibhiḥ pratyudgamyamāno laṅkāmalayamavalokya smitamakarot pūrvakairapi tathāgatairarhadbhiḥ samyaksaṃbuddhairasmiṃllaṅkāpurīmalayaśikhare svapratyātmāryajñānatarkadṛṣṭitīrthyaśrāvakapratyekabuddhāryaviṣaye tadbhāvito dharmo deśitaḥ /
LAS, 1, 1.6 aśrauṣīdrāvaṇo rākṣasādhipatistathāgatādhiṣṭhānāt bhagavān kila sāgaranāgarājabhavanāduttīrya anekaśakrabrahmanāgakanyākoṭibhiḥ parivṛtaḥ puraskṛtaḥ samudrataraṃgānavalokya ālayavijñānodadhipravṛttivijñānapavanaviṣaye preritāstebhyaḥ saṃnipatitebhyaścittānyavalokya tasminneva sthitaḥ udānamudānayati sma yannvahaṃ gatvā bhagavantamadhyeṣya laṅkāṃ praveśayeyam /
Liṅgapurāṇa
LiPur, 1, 5, 16.2 lebhe putradvayaṃ puṇyā tathā kanyādvayaṃ ca sā //
LiPur, 1, 5, 40.1 pūrṇamāsaṃ tu mārīcaṃ tataḥ kanyācatuṣṭayam /
LiPur, 1, 65, 29.1 kanyābhāvācca sudyumno naiva bhāgamavāptavān /
LiPur, 1, 76, 4.2 rudrakanyāsamākīrṇair geyanāṭyasamanvitaiḥ //
LiPur, 1, 80, 32.1 geyanādaratairdivyai rudrakanyāsahasrakaiḥ /
LiPur, 1, 82, 113.1 kanyārthī labhate kanyāṃ jayakāmo jayaṃ labhet /
LiPur, 1, 89, 110.2 kanyārthinaiva gantavyā pañcamyāṃ vidhivatpunaḥ //
LiPur, 1, 89, 114.1 saptamyāṃ caiva kanyārthī gacchetsaiva prasūyate /
LiPur, 2, 3, 25.2 vāsasāṃ rathahastināṃ kanyāśvānāṃ tathaiva ca //
LiPur, 2, 5, 89.2 samāsīnau mahātmānau kanyārthaṃ munisattamau //
LiPur, 2, 5, 112.1 svasthau bhavantau tiṣṭhetāṃ yathā kanyārtham udyatau /
LiPur, 2, 5, 139.1 kanyāsiddhiraho prāptā hyāvayoriti vegitau /
LiPur, 2, 5, 151.2 adyaprabhṛti dehāntamāvāṃ kanyāparigraham //
LiPur, 2, 40, 1.2 kanyādānaṃ pravakṣyāmi sarvadānottamottamam /
Matsyapurāṇa
MPur, 16, 58.1 kanyākumbhavṛṣasthe 'rke kṛṣṇapakṣeṣu sarvadā /
MPur, 29, 17.2 dāsīṃ kanyāsahasreṇa śarmiṣṭhāmabhikāmaye /
MPur, 29, 22.2 tataḥ kanyāsahasreṇa vṛtā śibikayā tadā /
MPur, 29, 23.2 ahaṃ kanyāsahasreṇa dāśī te paricārikā /
MPur, 30, 8.2 dvābhyāṃ kanyāsahasrābhyāṃ dve kanye parivārite /
MPur, 30, 17.2 dvābhyāṃ kanyāsahasrābhyāṃ dāsyā śarmiṣṭhayā saha /
MPur, 130, 24.2 svargātiriktaśrīkāṇi tatra kanyāpurāṇi ca //
MPur, 135, 4.1 devānāṃ yatra vṛttāni kanyādānāni yāni ca /
MPur, 154, 161.2 anugraheṇa me chinddhi duḥkhaṃ kanyāśrayaṃ mune //
Nāradasmṛti
NāSmṛ, 2, 1, 41.1 śrutaśauryatapaḥkanyāśiṣyayājyānvayāgatam /
NāSmṛ, 2, 12, 36.2 dhṛṣṭānyagatabhāvā ca kanyādoṣāḥ prakīrtitāḥ //
NāSmṛ, 2, 12, 37.2 kanyādoṣau ca yau pūrvau eṣa doṣagaṇo vare //
Suśrutasaṃhitā
Su, Cik., 37, 117.1 kanyetarasyāḥ kanyāyāstadvadbastipramāṇakam /
Trikāṇḍaśeṣa
TriKŚ, 2, 29.1 vāsāgāraṃ bhogagṛhaṃ kanyāpatnyāṭaniṣkuṭāḥ /
Viṣṇupurāṇa
ViPur, 1, 7, 16.3 kanyādvayaṃ ca dharmajña rūpaudāryaguṇānvitam //
ViPur, 3, 13, 5.1 kanyāputravivāheṣu praveśe navaveśmanaḥ /
ViPur, 3, 15, 5.2 kanyādūṣayitā vahnivedojjhaḥ somavikrayī //
ViPur, 4, 1, 48.1 gītāvasāne ca bhagavantam abjayoniṃ praṇamya raivataḥ kanyāyogyaṃ varam apṛcchat //
ViPur, 4, 1, 55.1 anyasmai kanyāratnam idaṃ bhavataikākinā deyam //
ViPur, 4, 2, 42.3 vayam apyevaṃ putrādibhiḥ saha ramiṣyāmaḥ ityevam abhisamīkṣya sa tasmād antarjalānniṣkramya saṃtānāya nirveṣṭukāmaḥ kanyārthaṃ māndhātāraṃ rājānam agacchat //
ViPur, 4, 2, 51.1 yadyevaṃ tadādiśyatām asmākaṃ praveśāya kanyāntaḥpuravarṣavaraḥ /
ViPur, 4, 2, 52.2 tataśca māndhātrā muniśāpaśaṅkitena kanyāntaḥpuravarṣadharaḥ samājñaptaḥ //
ViPur, 4, 2, 53.1 kanyāntaḥpuraṃ praviśann eva bhagavān akhilasiddhagandharvamanuṣebhyo 'tiśayena kamanīyaṃ rūpam akarot //
ViPur, 4, 2, 55.2 ayam asmān brahmarṣiḥ kanyārthī samabhyāgato mayā cāsya pratijñātaṃ yadyasmatkanyakā kācid bhagavantaṃ varayati tat kanyāyāśchande nāhaṃ paripanthānaṃ kariṣyāmītyākarṇya sarvā eva tāḥ kanyāḥ sānurāgāḥ samanmathāḥ kareṇava ivebhayūthapatiṃ tam ṛṣim ahamahamikayā varayāṃbabhūvuḥ //
ViPur, 4, 2, 58.2 tadā sa kanyādhikṛto nṛpāya yathāvad ācaṣṭa vinamramūrtiḥ //
ViPur, 4, 7, 14.1 gādhir apy atiroṣaṇāyātivṛddhāya brāhmaṇāya dātum anicchann ekataḥ śyāmakarṇānām induvarcasām anilaraṃhasām aśvānāṃ sahasraṃ kanyāśulkam ayācata //
ViPur, 4, 12, 17.1 tasmiṃśca vidrute 'titrāsalolāyatalocanayugalaṃ trāhi trāhi māṃ tātāmba bhrātar ity ākulavilāpavidhuraṃ sa rājakanyāratnam adrākṣīt //
ViPur, 4, 12, 19.1 sādhv idaṃ mamāpatyarahitasya vandhyābhartuḥ sāmprataṃ vidhināpatyakāraṇaṃ kanyāratnam upapāditam //
ViPur, 4, 13, 116.1 kāśīrājapatnyāś ca garbhe kanyāratnaṃ pūrvam āsīt //
ViPur, 5, 33, 6.1 kanyāntaḥpuramadhye taṃ ramamāṇaṃ sahoṣayā /
ViPur, 6, 1, 12.2 sarvebhya eva varṇebhyo yogyaḥ kanyāvarodhane //
Viṣṇusmṛti
ViSmṛ, 24, 19.1 āhūya guṇavate kanyādānaṃ brāhmaḥ //
ViSmṛ, 24, 38.1 pitā pitāmaho bhrātā sakulyo mātāmaho mātā ceti kanyāpradāḥ //
ViSmṛ, 37, 17.1 tasya ca kanyādānam //
Yājñavalkyasmṛti
YāSmṛ, 1, 63.2 kanyāpradaḥ pūrvanāśe prakṛtisthaḥ paraḥ paraḥ //
YāSmṛ, 1, 223.1 bhṛtakādhyāpakaḥ klībaḥ kanyādūṣy abhiśastakaḥ /
YāSmṛ, 3, 238.1 kanyāsaṃdūṣaṇaṃ caiva parivindakayājanam /
YāSmṛ, 3, 238.2 kanyāpradānaṃ tasyaiva kauṭilyaṃ vratalopanam //
Bhāgavatapurāṇa
BhāgPur, 4, 27, 27.1 kālakanyoditavaco niśamya yavaneśvaraḥ /
Bhāratamañjarī
BhāMañj, 1, 1244.1 ayaṃ kanyāviruddho me kramaḥ kamalalocana /
BhāMañj, 5, 604.1 sa śrutvā pūjitaḥ kanyākathāṃ tāṃ hotravāhinīm /
BhāMañj, 13, 1530.2 kanyābhūmipradaḥ śakralokamāsādya modate //
BhāMañj, 13, 1654.2 yayau mahīgovṛṣadaḥ kanyāgrāmapurapradaḥ //
Garuḍapurāṇa
GarPur, 1, 46, 30.2 siṃhakanyātulāyāṃ ca dvāraṃ śudhyedathottaram //
GarPur, 1, 46, 35.2 agnibhītir bahukanyādhanasaṃmānakopadam //
GarPur, 1, 61, 12.2 kanyāpradāne yātrāyāṃ pratiṣṭhādiṣu karmasu //
GarPur, 1, 89, 2.1 kanyābhilāṣī viprarṣiḥ paribabhrāma medinīm /
GarPur, 1, 95, 13.2 kanyāpradaḥ pūrvanāśe prakṛtīsthaḥ paraḥ paraḥ //
GarPur, 1, 99, 39.2 pratipatprabhṛtiṣvevaṃ kanyādīñchrāddhado labhet //
GarPur, 1, 105, 16.1 kanyāpradānaṃ tasyaiva kauṭilyaṃ vratalopanam /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 23.1 pṛthak pṛthak ekaikaśaḥ miśra ubhayalakṣaṇasaṃkīrṇo yathā kanyāvarayoḥ parasparānurāge satyeva kanyāyā adīyamānāyā jhaṭiti haraṇena vivāhe gāndharvvarākṣasau /
GṛRĀ, Āsuralakṣaṇa, 1.3 kanyāpradānaṃ svācchandyādāsuro dharmma ucyate //
GṛRĀ, Āsuralakṣaṇa, 25.0 iyaṃ vyavasthā yat kanyārthaṃ mūlagrahaṇena vikraye doṣa iti //
GṛRĀ, Āsuralakṣaṇa, 30.0 gamanāgamane bahuśandeśādikam ādāya kanyāprārthanārthaṃ kanyā pitṛveśmani yātāyāte //
GṛRĀ, Āsuralakṣaṇa, 32.0 ānṛśaṃsyamanukanyādānaṃ vikrayadharmmaścāpatyasya na vidyate ityabhihitaṃ tat kathamārṣe vivāhe kanyāpitre gomithunadānādikam āśaṅkyāha //
GṛRĀ, Āsuralakṣaṇa, 32.0 ānṛśaṃsyamanukanyādānaṃ vikrayadharmmaścāpatyasya na vidyate ityabhihitaṃ tat kathamārṣe vivāhe kanyāpitre gomithunadānādikam āśaṅkyāha //
GṛRĀ, Āsuralakṣaṇa, 35.0 vivāhe yat kanyāpitre dānaṃ tat kāmyaṃ na mūlyārpaṇaṃ karmmaṇā cātra ṛṣisambandhas tatpativiṣayo yathāyukto vivāhastathāyuktāḥ prajā bhavantītyabhidhānāt tanmithunāyālaṃkuryād iti taddattaṃ rathādikaṃ śataṃ //
GṛRĀ, Gāndharvalakṣaṇa, 2.0 icchayānyonyasaṃyogaḥ kanyāvarayoḥ samayapūrvaka upagamo gāndharvavivāhaḥ //
GṛRĀ, Gāndharvalakṣaṇa, 9.0 atra kanyāvarayor mātṛpitṛdānarahita iti svayaṃvaragāndharvvābhiprāyaḥ //
GṛRĀ, Gāndharvalakṣaṇa, 12.0 atra kanyāvarayoḥ paraspararāgaprayuktasamayabandhakṛta upagamo gāndharvavivāha iti tātparyam //
GṛRĀ, Rākṣasalakṣaṇa, 2.0 hatvā chittvā bhittvā kanyāsambandhinamiti śeṣaḥ //
GṛRĀ, Rākṣasalakṣaṇa, 8.0 rudadbhyaḥ kanyābandhubhyaḥ //
GṛRĀ, Rākṣasalakṣaṇa, 10.0 rājānamālambya vadhādibhayam utpādya kanyāharaṇaṃ rākṣasaḥ //
GṛRĀ, Rākṣasalakṣaṇa, 12.0 pramathya kanyāsambandhinam //
Kathāsaritsāgara
KSS, 1, 7, 80.2 svakanyāntaḥpure gupte strīti saṃsthāpito yuvā //
KSS, 2, 3, 24.1 sa hi tvāṃ rāgiṇaṃ matvā kanyāratnena lobhayan /
KSS, 2, 4, 13.1 prasthānalagnasya phalaṃ kanyālābhaṃ sabandhanam /
KSS, 3, 1, 46.1 gate 'tha tasmin samprāptakanyāratne nṛpātmaje /
KSS, 3, 1, 49.2 sa parivrāḍ vivṛtavān vaṇikkanyābhilāṣukaḥ //
KSS, 3, 1, 67.2 devāsti kanyāratnaṃ me gṛhyatāmupayogi cet //
KSS, 3, 3, 57.2 iti śokānmayā labdhaṃ kanyājanakatāphalam //
KSS, 3, 3, 156.1 kanyāsaṃbandhanāmnā hi sāmnā samyaksa bādhitaḥ /
KSS, 3, 4, 74.2 abhyagānnṛpamādāya kanyāratnamupāyanam //
KSS, 3, 4, 171.2 kanyāratnaṃ tadādāya devīgarbhagṛhāntaram //
KSS, 4, 2, 98.2 kanyādarśanavṛttāntaṃ tam āmūlād avarṇayat //
KSS, 5, 1, 38.1 kanyādānād ṛte putri kiṃ syāt kilbiṣaśāntaye /
KSS, 5, 1, 88.1 kanyāratnaṃ ca tasyāsti viprasyaikam iti śrutam /
KSS, 5, 2, 1.2 acintayad abhipretarājakanyāvamānitaḥ //
KSS, 6, 2, 46.1 tatrānubādhyamānaśca kanyājanmaśucā punaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 27.2 jalaṃ śatāḍhaṃ harikārmuke 'rdhaṃ vadanti kanyāmṛgayoraśītim //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 589.0 gāndharvādivivāheṣu kanyāpradānābhāvena pitṛgotrasāpiṇḍyayoranivṛtteḥ //
Rasahṛdayatantra
RHT, 18, 30.1 nirguṇḍīkākamācīkanyārasamelanaṃ kṛtvā /
Rasamañjarī
RMañj, 1, 21.1 palatrayaṃ citrakasarṣapāṇāṃ kumārīkanyābṛhatīkaṣāyaiḥ /
RMañj, 1, 32.2 karkoṭīmusalīkanyādravaṃ dattvā vimardayet //
RMañj, 2, 11.2 kanyānīreṇa saṃmardya dinamekaṃ nirantaram //
RMañj, 5, 56.2 kanyānīreṇa saṃmardya yāmayugmaṃ tu tatpuṭet /
RMañj, 6, 43.1 kanyādrāvaiśca saṃbhāvya pratidrāvaistridhā tridhā /
RMañj, 7, 6.1 bhasmasūtaṃ dvidhā gandhaṃ kṣaṇaṃ kanyāvimarditam /
Rasaprakāśasudhākara
RPSudh, 3, 47.1 vyoṣaiḥ kanyārasairvāpi kaphāmayavināśinī /
RPSudh, 4, 37.1 kṛtvā tāmrasya patrāṇi kanyāpatre niveśayet /
RPSudh, 11, 51.2 tīkṣṇacūrṇaṃ sadaradaṃ ghṛṣṭaṃ kanyārasena vai //
Rasaratnasamuccaya
RRS, 5, 58.1 sūtād dviguṇitaṃ tāmrapatraṃ kanyārasaiḥ plutam /
RRS, 11, 102.2 aṅkolarājavṛkṣakakanyārasataśca śodhanaṃ kuryāt //
RRS, 15, 9.2 maṇḍūraṃ mākṣikaṃ tulyaṃ mardyaṃ kanyādravairdinam //
RRS, 15, 60.2 tāpyaṃ ca kanyārasamardito'yaṃ pakvaḥ puṭe tīkṣṇamukho'rśasāṃ syāt //
Rasaratnākara
RRĀ, R.kh., 2, 11.2 karkoṭīmūṣalīkanyādrave dattvā vimardayet /
RRĀ, Ras.kh., 2, 104.2 kanyābhṛṅgīkākamācīmuṇḍīnirguṇḍīcitrakam //
RRĀ, Ras.kh., 6, 2.2 sarvaṃ kanyādravairmardyaṃ śālmalyāśca dravaistryaham //
RRĀ, Ras.kh., 8, 115.1 divyaṃ kanyāpañcaśataṃ parivāreṇa svīkuru /
RRĀ, V.kh., 2, 44.1 kanyāgnitriphalābhiśca punarmardyaṃ ca pātayet /
RRĀ, V.kh., 5, 42.1 kanyādrāvaiḥ kṣaṇaṃ mardya gharme tenaiva bhāvayet /
RRĀ, V.kh., 10, 84.1 kanyāhayāridhattūradravairbhāvyaṃ tu gaṃdhakam /
RRĀ, V.kh., 11, 15.1 kanyāgnitriphalā caiva sarpākṣī sūraṇaṃ vacā /
RRĀ, V.kh., 16, 113.2 kṣaṇaṃ kanyādravair mardyaṃ pātanāyaṃtragaṃ pacet //
RRĀ, V.kh., 20, 5.1 āraṇyamallikādrāvairmūṣāṃ kanyādravaiśca vā /
RRĀ, V.kh., 20, 37.1 pāradaṃ gaṃdhakaṃ tulyaṃ mardyaṃ kanyādravairdinam /
Rasendracintāmaṇi
RCint, 3, 11.2 giridoṣaṃ trikaṭunā kanyātoyena yatnataḥ //
RCint, 3, 14.2 dinaṃ vyoṣavarāvahnikanyākalkeṣu kāñjike /
RCint, 6, 35.1 tāṃ tu kanyārasaiḥ piṣṭvā tāmrapatrāṇi lepayet /
RCint, 8, 15.1 bhasmasūtaṃ dvidhā gandhaṃ śataṃ kanyāmbumarditam /
RCint, 8, 193.1 kanyātoye tāmrapatraṃ sutaptaṃ kṛtvā vārān viṃśatiṃ prakṣipettat /
RCint, 8, 269.2 sarvaṃ khalvatale kṣiptvā kanyāsvarasamarditam //
RCint, 8, 278.2 kanyāmbhobhir marditaḥ kācakūpyāṃ kṣipto vahṇau siddhaye vahṇisiddhaḥ //
Rasendrasārasaṃgraha
RSS, 1, 28.2 karkaṭīmūsalīkanyādravaṃ dattvā vimardayet /
RSS, 1, 58.2 kanyānīreṇa saṃmardya dinamekaṃ nirantaram /
RSS, 1, 342.2 kanyānīreṇa saṃmardya yāmayugmaṃ ca saṃpuṭet /
Rasārṇava
RArṇ, 12, 257.2 siddhakanyāśatavṛto yāvat kalpān caturdaśa //
RArṇ, 18, 15.1 bakakanyārasakṣaudradviniśātriphalāguḍaiḥ /
Skandapurāṇa
SkPur, 25, 1.3 marutaḥ prāha sampūjya kanyārthaṃ sadasatpatiḥ //
Tantrāloka
TĀ, 8, 84.2 saumyagāndharvavārāhāḥ kanyākhyaṃ cāsamudrataḥ //
TĀ, 8, 85.1 kanyādvīpe ca navame dakṣiṇenābdhimadhyagāḥ /
TĀ, 8, 88.2 śivāntaṃ tena muktirvā kanyākhye tu viśeṣataḥ //
TĀ, 8, 91.2 kanyādvīpe yatastena karmabhūḥ seyamuttamā //
TĀ, 8, 159.1 adhikārakṣaye sākaṃ rudrakanyāgaṇena te /
Ānandakanda
ĀK, 1, 4, 356.2 gandhakaṃ bhāvayetkanyādhuttūrakaravīrajaiḥ //
ĀK, 1, 9, 5.2 varājambīrakanyāgnidravairyāmaṃ vimardayet //
ĀK, 1, 9, 154.1 kanyābhṛṅgavarānīrair dinaṃ mardyaṃ ca saṃpuṭe /
ĀK, 1, 9, 155.1 kanyābhṛṅgavarānīrair bhāvayecca trisaptadhā /
ĀK, 1, 12, 131.1 samāgacchālaye divye kanyāpañcaśatākule /
ĀK, 1, 23, 23.2 dagdhaṃ pāṣāṇacūrṇaṃ ca niśākanyārasai rasam //
ĀK, 1, 23, 30.1 varājambīrakanyāgnidravairyāmaṃ vimardayet /
ĀK, 1, 23, 188.1 kācaṃ kanyādravaiḥ piṣṭvā lepayedbāhyato'ṅgulam /
ĀK, 1, 23, 464.2 siddhakanyāśatavṛto yāvatkalpāṃścaturdaśa //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 184.1 śuddhaṃ sūtaṃ dvidhā gandhaṃ mardyaṃ kanyādravairdinam /
ŚdhSaṃh, 2, 12, 277.1 tataḥ kanyādravair gharme tridinaṃ parimardayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 102.2 lavaṇaṃ rājikāhiṅgukanyākṣāracatuṣṭayam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 166.1, 3.2 sūtamekaṃ dvidhā gandhaṃ yāmaṃ kanyāvimarditam /
Abhinavacintāmaṇi
ACint, 2, 14.2 kanyānīreṇa saṃmardya radhvā tu bhūdhare pacet /
ACint, 2, 23.2 kakkolamusalītuṇḍī kanyāpalāśacitrakam //
Bhāvaprakāśa
BhPr, 7, 3, 159.2 citrakorṇāniśākṣārakanyārkakanakadravaiḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 44.1 so 'pi durvāsastuṣṭāt kanyāratnaṃ ca labdhavān /
GokPurS, 9, 36.2 kanyāśataṃ ca tasyāsīt svaṃ rājyaṃ paryapālayat //
GokPurS, 11, 22.1 kanyāmāse tu kutupe atrāgatya narottamaḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 289.2, 1.0 śuddhaṃ rasendraṃ bhāgaikaṃ dvibhāgaṃ gandhakaṃ śuddhaṃ tayoḥ kajjalikāṃ kṛtvā tatra tīkṣṇabhavaṃ cūrṇaṃ sarvatulyaṃ kanyādrāvairmardayet tato golakaṃ kṛtvā eraṇḍapatrairveṣṭayitvā tāmrasampuṭe dhānyarāśau sthāpayet tataḥ kuṭhāracchinnādyair bhāvayet //
Haribhaktivilāsa
HBhVil, 4, 53.3 devakanyāvṛtair lakṣaiḥ sevyate suranāyakaiḥ //
Haṃsadūta
Haṃsadūta, 1, 71.1 kathaṃ saṅgo 'smābhiḥ saha samucitaḥ samprati hare vayaṃ grāmyā nāryastvamasi nṛpakanyārcitapadaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 22.1 śūdrakanyāsamutpanno brāhmaṇena tu saṃskṛtaḥ /
ParDhSmṛti, 11, 24.1 vaiśyakanyāsamutpanno brāhmaṇena tu saṃskṛtaḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 69.2, 3.2 sarpākṣīciñcikākanyābhṛṅgārakanakāmbubhiḥ /
Rasasaṃketakalikā
RSK, 1, 11.2 mūrchayet saptadhā paścāt kanyāgnyarkavarāmbubhiḥ //
RSK, 2, 26.1 kanyābhṛṅgarase vaṅganāgau śodhyau trisaptadhā /
RSK, 2, 57.1 sagandhaścotthito dhāturmardyaḥ kanyārase dinam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 33, 38.3 samayaṃ kartum icchāmi kanyādāne hyanuttamam //
SkPur (Rkh), Revākhaṇḍa, 50, 10.1 bhṛtakādhyāpakaḥ klībaḥ kanyādūṣyabhiśastakaḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 26.1 kanyādānaṃ tu yaḥ kuryād vṛṣaṃ vā yaḥ samutsṛjet /
SkPur (Rkh), Revākhaṇḍa, 50, 27.2 kanyādānaṃ kathaṃ svāmin kartavyaṃ dhārmikaiḥ sadā /
SkPur (Rkh), Revākhaṇḍa, 50, 27.3 parigraho yathā poṣyaḥ kanyodvāhas tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 50, 30.2 sarveṣāmeva dānānāṃ kanyādānaṃ viśiṣyate /
SkPur (Rkh), Revākhaṇḍa, 50, 34.1 yaḥ kanyārthaṃ tato labdhvā bhikṣate caiva taddhanam /
SkPur (Rkh), Revākhaṇḍa, 50, 37.2 avitenaiva kartavyaṃ kanyodvahanakaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 50, 37.3 kanyānāma samuccārya na doṣāya kadācana //
SkPur (Rkh), Revākhaṇḍa, 58, 18.2 yaḥ kanyāvighnakartā ca tathā vikrayakārakaḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 78.1 grāmadhūrvahadānena gajakanyāhayena ca /
SkPur (Rkh), Revākhaṇḍa, 67, 75.1 kṛṣṇena ca kṛtaṃ tasminkanyārūpaṃ ca tatkṣaṇāt /
SkPur (Rkh), Revākhaṇḍa, 83, 51.1 anitye putri saṃsāre kanyādānaṃ dadāmy aham /
SkPur (Rkh), Revākhaṇḍa, 83, 87.2 ityuktvā svaryayau rājā svargakanyāsamāvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 29.1 yadā kanyāgataḥ paṅgurguruṇā sahito bhavet /
SkPur (Rkh), Revākhaṇḍa, 97, 164.2 kanyāpustakayordātā so 'kṣayaṃ lokamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 98, 23.2 tatra tīrthe tu yo bhaktyā kanyādānaṃ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 98, 32.2 tatpāpaṃ yāti vilayaṃ kanyādānena pāṇḍava //
SkPur (Rkh), Revākhaṇḍa, 159, 72.1 kanyābhidūṣakaścaiva dānaṃ dattvā tu tāpakaḥ /
SkPur (Rkh), Revākhaṇḍa, 161, 7.2 nāgakanyāparivṛto mahābhogapatirbhavet //
SkPur (Rkh), Revākhaṇḍa, 170, 20.2 na draṣṭavyo mayā pāpaḥ steyī kanyāpahārakaḥ //
SkPur (Rkh), Revākhaṇḍa, 204, 13.1 kanyāgate tu yastatra nityaṃ śrāddhaprado bhavet /
SkPur (Rkh), Revākhaṇḍa, 229, 9.2 sa prāpya śivasaṃsthānaṃ rudrakanyāsamāvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 19.2 goghnaśca garadaścaiva kanyāvikrayakārakaḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 34.2 goghnaśca garadaścaiva kanyāvikrayakārakaḥ //
Yogaratnākara
YRā, Dh., 62.2 kanyānīreṇa saṃmardya yāmayugmaṃ tu tatpunaḥ //
YRā, Dh., 213.2 citrakeṇa niśākṣārakanyārkakanakadravaiḥ //