Occurrences

Liṅgapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Garuḍapurāṇa
Kālikāpurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Rasaprakāśasudhākara
Tantrāloka
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Liṅgapurāṇa
LiPur, 1, 85, 31.1 mantraṃ mukhasukhoccāryam aśeṣārthaprasādhakam /
Nāṭyaśāstra
NāṭŚ, 6, 8.1 kiṃtvalpasūtragranthārtham anumānaprasādhakam /
Suśrutasaṃhitā
Su, Sū., 12, 16.3 tadetaccaturvidham agnidagdhalakṣaṇam ātmakarmaprasādhakaṃ bhavati //
Su, Cik., 3, 55.1 ata ūrdhvaṃ pravakṣyāmi tailaṃ bhagnaprasādhakam /
Su, Cik., 12, 18.1 kārśyakṛdbalināmeṣa sannasyāgneḥ prasādhakaḥ /
Su, Cik., 24, 31.1 sekaḥ śramaghno 'nilahṛdbhagnasandhiprasādhakaḥ /
Garuḍapurāṇa
GarPur, 1, 59, 39.2 etai cāmṛtayogāḥ syuḥ sarvakāryaprasādhakāḥ //
Kālikāpurāṇa
KālPur, 55, 13.2 rasanā tvaṃ caṇḍikāyāṃ suralokaprasādhaka //
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 17.1 atha dehādisāpekṣaṃ tatpumarthaprasādhakam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 41.2 parameśvarasadbhāvaprasādhakapramāṇopanyāsas tadbādhakanirākaraṇaṃ ca yady api tatpraṇītāgamaprāmāṇy asādhanāya prathamam evopayujyate tathāpi śāstrakāreṇaiva agre tad vivecitam atas tatraiva vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 11.2, 5.0 sā hi sakalajagadanugrahasvabhāvatvena tacchreyaḥprasādhikā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 3.1 atha dehādisāpekṣaṃ tatpumarthaprasādhakam /
Rasaprakāśasudhākara
RPSudh, 2, 70.1 hemadrutau baddharaso dehalohaprasādhakaḥ /
Tantrāloka
TĀ, 4, 62.2 anena svātmavijñānaṃ sasphuratvaprasādhakam //
Rasataraṅgiṇī
RTar, 2, 21.2 pañcāmṛtaṃ samākhyātaṃ rasakarmaprasādhakam //
RTar, 3, 12.1 vajradrāvaṇikā mūṣā vajrasattvaprasādhikā /
RTar, 3, 16.2 mallamūṣā samākhyātā parpaṭyādiprasādhikā //
RTar, 3, 23.1 aṅgāradhānikā hyeṣā mṛdudravyaprasādhikā /
RTar, 3, 31.2 pātālakoṣṭhikā hyeṣā mṛdudravyaprasādhikā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 139.1 cakāra pūjanaṃ śambhorbahupuṇyaprasādhakam /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 67.1 brahmendrarudrabhītighno devakāryaprasādhakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 174.2 pārthāśvamedhāharakaḥ pārtharājyaprasādhakaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 70.1 svayaṃ rudreṇa samproktaṃ sarvakāryaprasādhakam /