Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Vaikhānasagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Suśrutasaṃhitā
Garuḍapurāṇa

Aitareyabrāhmaṇa
AB, 3, 11, 18.0 yo yajñasya prasādhanas tantur deveṣv ātataḥ tam āhutaṃ naśīmahīti //
Atharvaveda (Śaunaka)
AVŚ, 13, 1, 60.1 yo yajñasya prasādhanas tantur deveṣv ātataḥ /
Bhāradvājagṛhyasūtra
BhārGS, 1, 5, 1.7 prasādhanyai devyai svāhā /
BhārGS, 1, 13, 6.3 yā tiraścī yānūcī saṃrādhanyai prasādhanyai sadasaspatiṃ yukto vaha jātaveda iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 18.0 yukto vaha jātavedaḥ purastādagne viddhi karma kriyamāṇaṃ yathedaṃ tvaṃ bhiṣagbheṣajasyāsi kartā tvayā gā aśvān puruṣān sanema svāhā yā tiraścī nipadyase 'haṃ vidharaṇīti tāṃ tvā ghṛtasya dhārayāgnau saṃrādhanīṃ yaje svāhā saṃrādhanyai devyai svāhā prasādhanyai devyai svāheti //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 15, 3.0 yukto vaheti paścimādisaumyāntaṃ yā tiraścīti saumyādīndrāntaṃ saṃrādhanyai devyai svāhetīndrādiyāmyāntaṃ prasādhanyai devyai svāheti yāmyādivāruṇāntaṃ srāvayan hutvā madhyamāsyam iti buddhvā tatra vyāhṛtīr juhoti //
Vārāhaśrautasūtra
VārŚS, 1, 5, 4, 30.3 yo yajñasya prasādhanas tantur deveṣv ātataḥ /
VārŚS, 2, 1, 8, 16.5 medhākāraṃ vidathasya prasādhanam agniṃ hotāraṃ paribhūtamaṃ matim /
Āpastambaśrautasūtra
ĀpŚS, 16, 35, 5.5 medhākāraṃ vidathasya prasādhanam agniṃ hotāraṃ paribhūtamaṃ matim /
Ṛgveda
ṚV, 10, 57, 2.1 yo yajñasya prasādhanas tantur deveṣv ātataḥ /
ṚV, 10, 91, 8.1 medhākāraṃ vidathasya prasādhanam agniṃ hotāram paribhūtamam matim /
Suśrutasaṃhitā
Su, Cik., 3, 68.1 snehottamamidaṃ cāśu kuryādbhagnaprasādhanam /
Su, Cik., 24, 29.1 keśaprasādhanī keśyā rajojantumalāpahā /
Garuḍapurāṇa
GarPur, 1, 11, 27.2 añjaliḥ prathamā mudrā kṣipraṃ devaprasādhanī //