Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Vārāhagṛhyasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Tantrāloka
Haribhaktivilāsa

Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 35.1 prasādhanotsādanasnāpanocchiṣṭabhojanānīti guroḥ //
BaudhDhS, 1, 3, 37.1 prasādhanotsādanasnāpanavarjanaṃ ca tatpatnyām //
Gautamadharmasūtra
GautDhS, 1, 2, 32.1 nocchiṣṭāśanasnāpanaprasādhanapādaprakṣālanonmardanopasaṃgrahaṇāni //
Vārāhagṛhyasūtra
VārGS, 16, 9.0 punaḥ patnīm agnir iti keśaprasādhanaṃ kuryāt //
Arthaśāstra
ArthaŚ, 2, 4, 9.1 tataḥ paraṃ gandhamālyarasapaṇyāḥ prasādhanakāravaḥ kṣatriyāśca pūrvāṃ diśam adhivaseyuḥ //
Mahābhārata
MBh, 13, 47, 32.1 snānaṃ prasādhanaṃ bhartur dantadhāvanam añjanam /
MBh, 13, 48, 19.3 prasādhanopacārajñam adāsaṃ dāsajīvanam //
MBh, 13, 107, 21.1 prasādhanaṃ ca keśānām añjanaṃ dantadhāvanam /
MBh, 13, 107, 113.1 naktaṃ na kuryāt pitryāṇi bhuktvā caiva prasādhanam /
MBh, 13, 124, 17.2 prasādhanaṃ ca niṣkrānte nābhinandāmi bhartari //
Manusmṛti
ManuS, 2, 211.2 gurupatnyā na kāryāṇi keśānāṃ ca prasādhanam //
ManuS, 4, 152.1 maitraṃ prasādhanaṃ snānaṃ dantadhāvanam añjanam /
ManuS, 7, 220.2 snāne prasādhane caiva sarvālaṃkārakeṣu ca //
ManuS, 10, 32.1 prasādhanopacārajñam adāsaṃ dāsajīvanam /
Amarakośa
AKośa, 2, 364.2 ākalpaveṣau nepathyaṃ pratikarma prasādhanam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 30, 40.2 bheṣajakṣāraśastraiśca na siddhānāṃ prasādhanāt //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 45.1 amī nāgarakāḥ prāptāś citrayānaprasādhanāḥ /
Daśakumāracarita
DKCar, 2, 3, 42.1 pratyahaṃ ca yadyatra vṛttaṃ tadasmi tvayaiva bodhyaḥ maduktā punariyamudarkasvāduno 'smatkarmaṇaḥ prasādhanāya chāyevānapāyinī kalpasundarīmanuvartatām iti //
Kumārasaṃbhava
KumSaṃ, 4, 18.2 dhriyate kusumaprasādhanaṃ tava tac cāru vapur na dṛśyate //
KumSaṃ, 7, 13.2 bhūtārthaśobhāhriyamāṇanetrāḥ prasādhane saṃnihite 'pi nāryaḥ //
KumSaṃ, 7, 30.2 prasādhanaṃ mātṛbhir ādṛtābhir nyastaṃ purastāt puraśāsanasya //
Kāmasūtra
KāSū, 1, 4, 6.14 gṛhītaprasādhanasyāparāhṇe goṣṭhīvihārāḥ /
KāSū, 2, 10, 1.1 nāgarakaḥ saha mitrajanena paricārakaiśca kṛtapuṣpopahāre saṃcāritasurabhidhūpe ratyāvāse prasādhite vāsagṛhe kṛtasnānaprasādhanāṃ yuktyā pītāṃ striyaṃ sāntvanaiḥ punaḥ pānena copakramet /
KāSū, 3, 2, 1.1 saṃgatayostrirātram adhaḥśayyā brahmacaryaṃ kṣāralavaṇavarjam āhārastathā saptāhaṃ satūryamaṅgalasnānaṃ prasādhanaṃ sahabhojanaṃ ca prekṣā saṃbandhināṃ ca pūjanam /
Kātyāyanasmṛti
KātySmṛ, 1, 645.1 bhayatrāṇāya rakṣārthaṃ tathā kāryaprasādhanāt /
Kūrmapurāṇa
KūPur, 2, 14, 31.2 gurupatnyā na kāryāṇi keśānāṃ ca prasādhanam //
Matsyapurāṇa
MPur, 144, 102.1 caturyugāṇāṃ sarveṣāmetadeva prasādhanam /
MPur, 154, 429.2 harmyeṣu śrīḥ svayaṃ devī kṛtanānāprasādhanā //
MPur, 154, 446.2 niṣpannābharaṇaṃ devaṃ prasādhyeśaṃ prasādhanaiḥ //
Suśrutasaṃhitā
Su, Nid., 2, 15.1 sahajāni duṣṭaśoṇitaśukranimittāni teṣāṃ doṣata eva prasādhanaṃ kartavyaṃ viśeṣataścaitāni durdarśanāni paruṣāṇi pāṃsūni dāruṇānyantarmukhāni tair upadrutaḥ kṛśo 'lpabhuk sirāsaṃtatagātro 'lpaprajaḥ kṣīṇaretāḥ kṣāmasvaraḥ krodhano 'lpāgniprāṇaḥ paramalasaśca tathā ghrāṇaśiro'kṣināsāśravaṇarogī satatam antrakūjāṭopahṛdayopalepārocakaprabhṛtibhiḥ pīḍyate //
Su, Utt., 18, 33.1 ata ūrdhvaṃ pravakṣyāmi puṭapākaprasādhanam /
Su, Utt., 39, 268.2 auṣadhīgandhaviṣajau viṣapittaprasādhanaiḥ //
Su, Utt., 58, 10.2 vātavastiḥ sa vijñeyo vyādhiḥ kṛcchraprasādhanaḥ //
Su, Utt., 65, 6.2 leśoktā ye ca kecitsyusteṣāṃ cāpi prasādhanam //
Viṣṇupurāṇa
ViPur, 3, 11, 22.1 svācāntaśca tataḥ kuryātpumān keśaprasādhanam /
ViPur, 4, 24, 87.1 snānam eva prasādhanahetuḥ //
Kathāsaritsāgara
KSS, 3, 1, 88.2 na ca tāṃ saha jagrāha bhāryāṃ kᄆptaprasādhanām //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 386.2 gurupatnyā na kāryāṇi keśānāṃ ca prasādhanam //
Rasaprakāśasudhākara
RPSudh, 10, 48.1 tuṣairvā gomayairvāpi rasabhasmaprasādhanam /
Tantrāloka
TĀ, 8, 129.1 ye vidyāpauruṣe ye ca śmaśānādiprasādhane /
TĀ, 21, 20.1 anāhūte 'pi dṛṣṭaṃ satsamayitvaprasādhanam /
Haribhaktivilāsa
HBhVil, 1, 88.2 gurupatnyā ca kāryāṇi keśānāṃ ca prasādhanam //
HBhVil, 3, 232.1 tataś cācamya vidhivat kṛtvā keśaprasādhanam /
HBhVil, 3, 233.2 na dakṣiṇāmukho nordhvaṃ kuryāt keśaprasādhanam /