Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda

Aitareyabrāhmaṇa
AB, 1, 19, 8.0 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti pañca rākṣoghnyo rakṣasām apahatyai //
Atharvaveda (Śaunaka)
AVŚ, 8, 3, 11.1 trir yātudhānaḥ prasitiṃ ta etv ṛtaṃ yo agne anṛtena hanti /
AVŚ, 8, 3, 14.2 vācāstenaṃ śarava ṛcchantu marman viśvasyaitu prasitiṃ yātudhānaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 3, 6, 6.4 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm ity etenānuvākena /
Baudhāyanagṛhyasūtra
BaudhGS, 4, 1, 11.2 jīvāṃ rudanti vi mayante adhvare dīrghāmanu prasitiṃ dīdhiyurnaraḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 20, 25.0 aparaṃ caturgṛhītaṃ gṛhītvānvāhāryapacana evedhmapravraścanāny abhyādhāya phalīkaraṇān opya phalīkaraṇahomaṃ juhoty agne 'dabdhāyo 'śītatano pāhi mādya divaḥ pāhi prasityai pāhi duriṣṭyai pāhi duradmanyai pāhi duścaritād aviṣaṃ naḥ pituṃ kṛṇu suṣadā yoniṃ svāheti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 23, 7.1 dīrghām anu prasitim āyuṣe dhām iti prācīm antato 'nuprohati //
Kauṣītakibrāhmaṇa
KauṣB, 8, 5, 17.0 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti rākṣoghnīr abhiṣṭauti rakṣasām apahatyai //
Kāṭhakasaṃhitā
KS, 10, 5, 45.0 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 15, 7.1 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīṃ yāhi rājevāmavaṁ ibhena /
MS, 2, 7, 15, 7.2 tṛṣvīm anu prasitiṃ drūṇāno 'stāsi vidhya rakṣasas tapiṣṭhaiḥ //
Taittirīyasaṃhitā
TS, 1, 1, 6, 1.9 dīrghām anu prasitim āyuṣe dhām /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 20.5 dīrghām anu prasitim āyuṣe dhāṃ devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātv acchidreṇa pāṇinā /
VSM, 2, 20.2 pāhi prasityai /
VSM, 13, 9.1 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīṃ yāhi rājevāmavāṁ ibhena /
VSM, 13, 9.2 tṛṣvīm anu prasitiṃ drūṇāno 'stāsi vidhya rakṣasas tapiṣṭhaiḥ //
Vārāhaśrautasūtra
VārŚS, 1, 3, 7, 12.1 idhmaparivāsanāny upasamādhāya dakṣiṇāgnau caturgṛhīta ājye phalīkaraṇāny āvāpaṃ juhoti agne 'dabdhāyo 'dabdhamano pāhi mā divaḥ pāhi prasityāḥ pāhi duriṣṭyāḥ pāhi duradmanyā aviṣaṃ naḥ pituṃ kṛdhi sudhīṃ yoniṃ suṣadāṃ pṛthivīṃ svāheti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.12 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti pañca pari tvā girvaṇo giro 'dhi dvayor adadhā ukthaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānaṃ srakve drapsasyāyaṃ venaś codayat pṛśnigarbhāḥ pavitraṃ te vitataṃ brahmaṇaspata iti dve viyat pavitraṃ dhiṣaṇā atanvata gharmaṃ śocantaṃ praṇaveṣu bibhrataḥ /
Ṛgveda
ṚV, 4, 4, 1.1 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīṃ yāhi rājevāmavāṁ ibhena /
ṚV, 4, 4, 1.2 tṛṣvīm anu prasitiṃ drūṇāno 'stāsi vidhya rakṣasas tapiṣṭhaiḥ //
ṚV, 4, 22, 7.2 yat sīm anu pra muco badbadhānā dīrghām anu prasitiṃ syandayadhyai //
ṚV, 7, 46, 4.1 mā no vadhī rudra mā parā dā mā te bhūma prasitau hīᄆitasya /
ṚV, 7, 104, 13.2 hanti rakṣo hanty āsad vadantam ubhāv indrasya prasitau śayāte //
ṚV, 10, 34, 14.2 ni vo nu manyur viśatām arātir anyo babhrūṇām prasitau nv astu //
ṚV, 10, 40, 10.1 jīvaṃ rudanti vi mayante adhvare dīrghām anu prasitiṃ dīdhiyur naraḥ /
ṚV, 10, 87, 11.1 trir yātudhānaḥ prasitiṃ ta etv ṛtaṃ yo agne anṛtena hanti /
ṚV, 10, 87, 15.2 vācāstenaṃ śarava ṛcchantu marman viśvasyaitu prasitiṃ yātudhānaḥ //
ṚV, 10, 92, 4.1 ṛtasya hi prasitir dyaur uru vyaco namo mahy aramatiḥ panīyasī /