Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 8, 4, 13.2 hanti rakṣo hanty āsad vadantam ubhāv indrasya prasitau śayāte //
AVŚ, 14, 1, 46.1 jīvaṃ rudanti vinayanty adhvaraṃ dīrghām anu prasitiṃ dīdhyur naraḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 1, 17.1 athāstamita āditye gaurasarṣapān phalīkaraṇamiśrān añjalinā juhoti kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm ityetenānuvākena pratyṛcam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 7, 9.0 bāhū anvavekṣate dīrghām anu prasitim āyuṣe dhām iti //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 19.2 prāṇāya tvodānāya tvā vyānāya tvā dīrghāmanu prasitimāyuṣe dhāmiti prohati devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā cakṣuṣe tveti //
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
Ṛgveda
ṚV, 2, 25, 3.2 agner iva prasitir nāha vartave yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ //
ṚV, 5, 87, 6.2 sthātāro hi prasitau saṃdṛśi sthana te na uruṣyatā nidaḥ śuśukvāṃso nāgnayaḥ //
ṚV, 6, 6, 5.2 śūrasyeva prasitiḥ kṣātir agner durvartur bhīmo dayate vanāni //
ṚV, 7, 3, 4.2 seneva sṛṣṭā prasitiṣ ṭa eti yavaṃ na dasma juhvā vivekṣi //
ṚV, 7, 32, 13.2 pūrvīś cana prasitayas taranti taṃ ya indre karmaṇā bhuvat //