Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Śivasūtra
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Ānandakanda
Śivasūtravārtika
Gūḍhārthadīpikā
Haribhaktivilāsa
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 7.0 atra kecit atikrānte'pi mukhyakāle prasavāt prākkālātikramaprāyaścittaṃ kṛtvā kartavyamevetyāhuḥ upanayane darśanāt tena ca smṛtiṣu tulyavadgaṇanāt kāsucit smṛtiṣu kālānirdeśena vidhānād āpatkalpatayābhyanujñānaṃ sarvadā saṃskārāṇām astyevetyāhuḥ jananādūrdhvaṃ tu dvārābhāvāt prāyaścittenaiva jātaṃ saṃskuryādekadeśe'gnau //
Atharvaveda (Śaunaka)
AVŚ, 3, 20, 8.1 vājasya nu prasave saṃ babhūvimemā ca viśvā bhuvanāni antaḥ /
AVŚ, 5, 24, 1.1 savitā prasavānām adhipatiḥ sa māvatu /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 13, 12.0 pūrvapakṣe prasavaḥ pūrvapakṣe vaiṣuvataṃ pūrvapakṣa utthānam //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 4, 7.0 ṣaṣṭhādau trikadrukānabhiplavaṃ copadadhyāt so 'ṣṭādaśādhikaḥ paurṇamāsīprasavas tairyagayanika ādityasya //
Jaiminīyabrāhmaṇa
JB, 1, 73, 11.0 taṃ pratyagṛhṇād devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti //
Kauśikasūtra
KauśS, 1, 2, 1.0 tvaṃ bhūmim aty eṣy ojasā tvaṃ vedyāṃ sīdasi cārur adhvare tvāṃ pavitram ṛṣayo bharantas tvaṃ punīhi duritāny asmat iti pavitre antardhāya havir nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ juṣṭaṃ nirvapāmi iti //
Maitrāyaṇīsaṃhitā
MS, 2, 11, 2, 1.0 vājaś ca me prasavaś ca me //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 12.2 savitur vaḥ prasava utpunāmy acchidrena pavitreṇa sūryasya raśmibhiḥ /
VSM, 9, 19.1 ā mā vājasya prasavo jagamyād eme dyāvāpṛthivī viśvarūpe /
VSM, 9, 23.1 vājasyemaṃ prasavaḥ suṣuve 'gre somaṃ rājānam oṣadhīṣv apsu /
VSM, 9, 24.1 vājasyemāṃ prasavaḥ śiśriye divam imā ca viśvā bhuvanāni samrāṭ /
VSM, 9, 25.1 vājasya nu prasava ābabhūvemā ca viśvā bhuvanāni sarvataḥ /
Āpastambaśrautasūtra
ĀpŚS, 18, 5, 13.1 vājaś ca prasavaś ceti dvādaśa vājaprasavīyān homān hutvāyur yajñena kalpatām iti daśabhiḥ kalpaiḥ sarajase niśrayaṇyā yūpaṃ yajamāna ārohati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 3, 3.1 apracchinnāgrāvanantargarbhau prādeśamātrau kuśau nānāntayor gṛhītvāṅguṣṭhopakaniṣṭhikābhyām uttānābhyāṃ pāṇibhyāṃ savituṣṭvā prasava utpunāmyacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhiriti prāg utpunāti sakṛnmantreṇa dvistūṣṇīm //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 4, 4.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyāmādade 'dhvarakṛtaṃ devebhya iti savitā vai devānām prasavitā tat savitṛprasūta evainametadādatte 'śvinorbāhubhyām ity aśvināvadhvaryū tat tayoreva bāhubhyām ādatte na svābhyāṃ vajro vā eṣa tasya na manuṣyo bhartā tam etābhir devatābhir ādatte //
Ṛgveda
ṚV, 1, 159, 5.1 tad rādho adya savitur vareṇyaṃ vayaṃ devasya prasave manāmahe /
ṚV, 6, 71, 2.2 yo viśvasya dvipado yaś catuṣpado niveśane prasave cāsi bhūmanaḥ //
ṚV, 9, 50, 2.1 prasave ta ud īrate tisro vāco makhasyuvaḥ /
Arthaśāstra
ArthaŚ, 1, 17, 25.1 āpannasattvāyāḥ kaumārabhṛtyo garbhabharmaṇi prasave ca viyateta //
Buddhacarita
BCar, 2, 47.2 yathaiva putraprasave nananda tathaiva pautraprasave nananda //
BCar, 2, 47.2 yathaiva putraprasave nananda tathaiva pautraprasave nananda //
BCar, 12, 70.2 manye prasavadharmāṇaṃ bījadharmāṇameva ca //
Carakasaṃhitā
Ca, Sū., 16, 21.2 rogāṇāṃ prasavānāṃ ca gatānāmāgatirdhruvā //
Ca, Śār., 4, 25.1 tasminnekadivasātikrānte 'pi navamaṃ māsamupādāya prasavakālam ityāhur ā daśamānmāsāt /
Ca, Śār., 4, 25.2 etāvān prasavakālaḥ vaikārikamataḥ paraṃ kukṣāvavasthānaṃ garbhasya //
Ca, Śār., 8, 35.3 tatrasthā ca prasavakālaṃ pratīkṣeta //
Mahābhārata
MBh, 1, 31, 17.1 eteṣāṃ prasavo yaśca prasavasya ca saṃtatiḥ /
MBh, 1, 31, 17.1 eteṣāṃ prasavo yaśca prasavasya ca saṃtatiḥ /
MBh, 1, 52, 19.1 eteṣāṃ putrapautrāstu prasavasya ca saṃtatiḥ /
MBh, 1, 57, 69.43 putralābhāt paraṃ loke nāstīha prasavārthinām /
MBh, 1, 60, 66.7 puṣpaiḥ phalagrahān vṛkṣān ruhāyāḥ prasavaṃ viduḥ /
MBh, 1, 99, 12.4 mamāpi prasavo jātastatkṣaṇād eva bhārata //
MBh, 1, 99, 35.2 anurūpaṃ kulasyāsya saṃtatyāḥ prasavasya ca //
MBh, 1, 114, 65.1 nātaścaturthaṃ prasavam āpatsvapi vadantyuta /
MBh, 1, 147, 15.1 tad asmadarthaṃ dharmārthaṃ prasavārthaṃ ca sattama /
MBh, 1, 173, 14.1 akṛtārthā hyahaṃ bhartrā prasavārthaśca me mahān /
MBh, 1, 207, 17.2 aputraḥ prasavenārthī tapastepe sa uttamam //
MBh, 1, 207, 19.1 sa tasmai bhagavān prādād ekaikaṃ prasavaṃ kule /
MBh, 1, 207, 19.2 ekaikaḥ prasavastasmād bhavatyasmin kule sadā //
MBh, 1, 220, 13.1 ta ime prasavasyārthe tava lokāḥ samāvṛtāḥ /
MBh, 1, 220, 16.1 sa cintayann abhyagacchad bahulaprasavān khagān /
MBh, 3, 4, 6.1 saṃskṛtaṃ prasavaṃ yāti vanyam annaṃ caturvidham /
MBh, 3, 94, 13.2 gartam etam anuprāptā lambāmaḥ prasavārthinaḥ //
MBh, 3, 94, 16.1 tataḥ prasavasaṃtānaṃ cintayan bhagavān ṛṣiḥ /
MBh, 3, 94, 16.2 ātmanaḥ prasavasyārthe nāpaśyat sadṛśīṃ striyam //
MBh, 5, 103, 5.2 anena ca mayā deva bhartavyaḥ prasavo mahān //
MBh, 5, 108, 8.1 atra devīṃ ditiṃ suptām ātmaprasavadhāriṇīm /
MBh, 5, 113, 20.2 kanyeyaṃ mama rājendra prasavaiḥ kulavardhinī //
MBh, 5, 114, 3.2 bahulakṣaṇasampannā bahuprasavadhāriṇī //
MBh, 5, 115, 3.3 gālavaḥ prasavasyārthe taṃ nṛpaṃ pratyacodayat //
MBh, 8, 24, 17.1 guṇaprasavasaṃbādham asaṃbādham anāmayam /
MBh, 9, 35, 50.2 prasavaścaiva yuvayor golāṅgūlarkṣavānarāḥ //
MBh, 12, 126, 42.1 prasave caiva nārīṇāṃ vṛddhānāṃ putrakāritā /
MBh, 12, 173, 44.2 saṃpatantyāsurīṃ yoniṃ yajñaprasavavarjitām //
MBh, 12, 247, 3.1 bhūmeḥ sthairyaṃ pṛthutvaṃ ca kāṭhinyaṃ prasavātmatā /
MBh, 12, 294, 35.1 bahudhātmā prakurvīta prakṛtiṃ prasavātmikām /
MBh, 12, 303, 9.1 guṇānāṃ prasavatvācca tathā prasavadharmavān /
MBh, 12, 303, 9.1 guṇānāṃ prasavatvācca tathā prasavadharmavān /
MBh, 12, 327, 105.3 vandhyā prasavam āpnoti putrapautrasamṛddhimat //
MBh, 13, 61, 88.2 amṛtaprasavāṃ bhūmiṃ prāpnoti puruṣo dadat //
MBh, 13, 62, 30.1 annāddhi prasavaṃ viddhi ratim annāddhi bhārata /
MBh, 13, 85, 15.1 puruṣā vapuṣā yuktā yuktāḥ prasavajair guṇaiḥ /
MBh, 13, 85, 31.2 tavaiva prasavāḥ sarve tasmād agnir vibhāvasuḥ /
MBh, 13, 85, 34.1 tadā sa vāruṇaḥ khyāto bhṛguḥ prasavakarmakṛt /
MBh, 13, 85, 40.2 aṣṭau prasavajair yuktā guṇair brahmavidaḥ śubhāḥ //
MBh, 13, 85, 43.1 evam aṅgirasaścaiva kaveśca prasavānvayaiḥ /
MBh, 13, 85, 50.1 sarve hi vayam ete ca tavaiva prasavaḥ prabho /
MBh, 14, 49, 35.1 bījadharmaṃ yathāvyaktaṃ tathaiva prasavātmakam /
MBh, 14, 49, 35.2 bījadharmā mahān ātmā prasavaśceti naḥ śrutam //
MBh, 14, 49, 36.1 bījadharmā tvahaṃkāraḥ prasavaśca punaḥ punaḥ /
MBh, 14, 49, 36.2 bījaprasavadharmāṇi mahābhūtāni pañca vai //
MBh, 14, 49, 37.1 bījadharmiṇa ityāhuḥ prasavaṃ ca na kurvate /
MBh, 14, 93, 43.1 tava prasavanirvṛtyā mama lokāḥ kilākṣayāḥ /
Manusmṛti
ManuS, 3, 22.2 tad vaḥ sarvaṃ pravakṣyāmi prasave ca guṇāguṇān //
ManuS, 9, 54.2 vihaṃgamahiṣīṇāṃ ca vijñeyaḥ prasavaṃ prati //
ManuS, 9, 69.2 mitho bhajetāṃ prasavāt sakṛtsakṛd ṛtāv ṛtau //
ManuS, 9, 144.2 kṣetrikasya tu tad bījaṃ dharmataḥ prasavaś ca saḥ //
Nyāyasūtra
NyāSū, 2, 2, 71.0 samānaprasavātmikā jātiḥ //
Rāmāyaṇa
Rām, Bā, 10, 9.1 yajñārthaṃ prasavārthaṃ ca svargārthaṃ ca nareśvaraḥ /
Rām, Bā, 12, 2.1 abravīt praśritaṃ vākyaṃ prasavārthaṃ dvijottamam /
Rām, Utt, 5, 36.3 kumbhīnasī ca ityete sumāleḥ prasavāḥ smṛtāḥ //
Rām, Utt, 58, 2.2 vālmīkeḥ priyam ācakhyuḥ sītāyāḥ prasavaṃ śubham /
Rām, Utt, 58, 9.2 saṃkīrtanaṃ ca rāmasya sītāyāḥ prasavau śubhau //
Saundarānanda
SaundĀ, 7, 6.2 sasmāra tāmaśrumukhīṃ sabāṣpaḥ priyāṃ priyaṅguprasavāvadātām //
SaundĀ, 17, 39.1 dveṣāyudhaṃ krodhavikīrṇabāṇaṃ vyāpādamantaḥprasavaṃ sapatnam /
Amarakośa
AKośa, 2, 64.1 vṛkṣādīnāṃ phalaṃ sasyaṃ vṛntaṃ prasavabandhanam /
AKośa, 2, 67.1 dvihīnaṃ prasave sarvaṃ harītakyādayaḥ striyām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 74.2 adyaśvaḥprasave glāniḥ kukṣyakṣiślathatā klamaḥ //
AHS, Śār., 1, 81.2 mṛdupūrvaṃ pravāheta bāḍham ā prasavācca sā //
AHS, Śār., 1, 100.1 garbhavṛddhiprasavarukkledāsrasrutipīḍanaiḥ /
AHS, Nidānasthāna, 1, 23.1 strīṇāṃ prasavavaiṣamyāt tathā mithyopacārataḥ /
AHS, Cikitsitasthāna, 6, 72.2 kaphodbhavāyāṃ vamanaṃ nimbaprasavavāriṇā //
AHS, Cikitsitasthāna, 9, 84.1 śārivāyaṣṭilodhrair vā prasavair vā vaṭādijaiḥ /
AHS, Cikitsitasthāna, 14, 119.2 gataprasavakālāyai nāryai gulme 'srasaṃbhave //
AHS, Cikitsitasthāna, 16, 39.1 vellāgninimbaprasavaiḥ pāṭhayā mūrvayāthavā /
Bhallaṭaśataka
BhallŚ, 1, 61.1 bhūyāṃsy asya mukhāni nāma viditaivāste mahāprāṇatā kadravāḥ satprasavo 'yam atra kupite cintyaṃ yathedaṃ jagat /
Bodhicaryāvatāra
BoCA, 4, 34.1 itisatatadīrghavairiṣu vyasanaughaprasavaikahetuṣu /
Daśakumāracarita
DKCar, 1, 1, 70.4 prasavavedanayā vicetanā sā pracchāyaśītale tarutale nivasati /
DKCar, 1, 4, 7.1 sā sagadgadamavādīt putra kālayavanadvīpe kālaguptanāmno vaṇijaḥ kasyacideṣā sutā suvṛttā nāma ratnodbhavena nijakāntenāgacchantī jaladhau magne pravahaṇe nijadhātryā mayā saha phalakamekamavalambya daivayogena kūlam upetāsannaprasavasamayā kasyāṃcid aṭavyām ātmajam asūta /
DKCar, 2, 4, 154.0 atha prasavavedanayā muktajīvitācāravatī patyurantikamagamat //
Divyāvadāna
Divyāv, 18, 453.1 bhagavān saṃlakṣayati bahutaraṃ sumatirmāṇavo 'smānmahājanakāyāt puṇyaprasavaṃ kariṣyatīti //
Divyāv, 19, 48.1 nūnamasyāḥ prasavakāla iti //
Harivaṃśa
HV, 3, 91.1 sthalajāḥ pakṣiṇo 'bjās ca dharāyāḥ prasavaḥ smṛtaḥ /
HV, 23, 115.1 śāṃtanoḥ prasavas tv eṣa yatra jāto 'si pārthiva /
Harṣacarita
Harṣacarita, 1, 71.1 abhūmiḥ khalvasi duḥkhakṣveḍāṅkuraprasavānām //
Harṣacarita, 1, 125.1 tāṃ khalu devīm antarvatnīṃ viditvā vaijanane māsi prasavāya pitā patyuḥ pārśvātsvagṛham ānāyayata //
Harṣacarita, 1, 252.1 teṣu caivam utpadyamāneṣu saṃsarati ca saṃsāre yātsu yugeṣu avatīrṇe kalau vahatsu vatsareṣu vrajatsu vāsareṣu atikrāmati ca kāle prasavaparamparābhir anavaratam āpatati vikāśini vātsyāyanakule krameṇa kuberanāmā vainateya iva gurupakṣapātī dvijo janma lebhe //
Kirātārjunīya
Kir, 2, 43.1 upakārakam āyater bhṛśaṃ prasavaḥ karmaphalasya bhūriṇaḥ /
Kir, 4, 2.1 vinamraśāliprasavaughaśālinīr apetapaṅkāḥ sasaroruhāmbhasaḥ /
Kir, 8, 13.1 svagocare saty api vittahāriṇā vilobhyamānāḥ prasavena śākhinām /
Kir, 10, 26.1 sarajasam apahāya ketakīnāṃ prasavam upāntikanīpareṇukīrṇam /
Kumārasaṃbhava
KumSaṃ, 1, 55.1 gaṇā nameruprasavāvataṃsā bhūrjatvacaḥ sparśavatīr dadhānāḥ /
KumSaṃ, 4, 14.2 vada saṃprati kasya bāṇatāṃ navacūtaprasavo gamiṣyati //
KumSaṃ, 4, 38.2 nivapeḥ sahakāramañjarīḥ priyacūtaprasavo hi te sakhā //
KumSaṃ, 5, 17.1 virodhisattvojjhitapūrvamatsaraṃ drumair abhīṣṭaprasavārcitātithi /
KumSaṃ, 7, 87.1 vadhūr vidhātrā pratinandyate sma kalyāṇi vīraprasavā bhaveti /
Kūrmapurāṇa
KūPur, 1, 11, 93.2 akāryā kāryajananī nityaṃ prasavadharmiṇī //
Liṅgapurāṇa
LiPur, 1, 20, 72.1 mama caitāni nāmāni nityaṃ prasavadharmiṇaḥ /
LiPur, 1, 63, 65.1 kanyā vai mālikā cāpi balāyāḥ prasavaḥ smṛtaḥ /
LiPur, 1, 88, 42.1 acetanāṃ sarvagatāṃ sūkṣmāṃ prasavadharmiṇīm /
Matsyapurāṇa
MPur, 48, 27.2 traikālyadarśanaṃ caiva prādhānyaṃ prasave tathā //
MPur, 154, 269.1 prabhuḥ priyāyāḥ prasavaḥ priyāṇāṃ praṇītaparyāyaparāparārthaḥ /
Meghadūta
Megh, Uttarameghaḥ, 2.1 haste līlākamalam alake bālakundānuviddhaṃ nītā lodhraprasavarajasā pāṇḍutām ānane śrīḥ /
Megh, Uttarameghaḥ, 54.2 sābhijñānaprahitakuśalais tadvacobhir mamāpi prātaḥ kundaprasavaśithilaṃ jīvitaṃ dhārayethāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 11, 16.0 devapitṛvat sattvasya trividhasyāpi kāryasyeśvare pratiṣṭhāprasavasaṃyogaviyogasukhamohabandhamokṣadātṛtvena ca sa eva paraṃ kāraṇaṃ samastatvenāpyate ityevaṃ caśabdo'bhyadhikatve draṣṭavyaḥ tasmād duḥkhāntārthinā te devapitaro na yaṣṭavyāḥ //
PABh zu PāśupSūtra, 3, 8, 10.0 bījapāpaprasavāḥ pāpmāna ityarthaḥ //
Suśrutasaṃhitā
Su, Sū., 46, 249.1 cuccūyūthikātaruṇījīvantībimbītikānadībhallātakachagalāntrīvṛkṣādanīphañjīśālmalīśeluvanaspatiprasavaśaṇakarbudārakovidāraprabhṛtīni //
Su, Śār., 1, 9.2 tad yathā ubhāv apyanādī ubhāv apyanantau ubhāv apyaliṅgau ubhāv api nityau ubhāv apyanaparau ubhau ca sarvagatāv iti ekā tu prakṛtiracetanā triguṇā bījadharmiṇī prasavadharmiṇyamadhyasthadharmiṇī ceti bahavastu puruṣāścetanāvanto 'guṇā abījadharmāṇo 'prasavadharmāṇo madhyasthadharmāṇaś ceti //
Su, Śār., 2, 35.2 yādṛgvarṇamāhāram upasevate garbhiṇī tādṛgvarṇaprasavā bhavatītyeke bhāṣante /
Su, Śār., 4, 84.2 mahāprasavaśaktitvaṃ kauberaṃ kāyalakṣaṇam //
Su, Śār., 5, 45.2 sa yoniṃ śirasā yāti svabhāvāt prasavaṃ prati //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 7.1 tatropasthitaprasavāyāḥ kaṭīpṛṣṭhaṃ prati samantādvedanā bhavatyabhīkṣṇaṃ purīṣapravṛttirmūtraṃ prasicyate yonimukhācchleṣmā ca //
Su, Śār., 10, 66.1 nivṛttaprasavāyāstu punaḥ ṣaḍbhyo varṣebhya ūrdhvaṃ prasavamānāyā nāryāḥ kumāro 'lpāyurbhavati //
Su, Ka., 6, 20.2 campakāśokasumanastilvakaprasavāni ca //
Su, Utt., 21, 45.1 saśaivalaṃ mahāvṛkṣajambvāmraprasavāyutam /
Su, Utt., 47, 32.2 tvakpatracocamaricailabhujaṅgapuṣpaśleṣmātakaprasavavalkaguḍair upetam //
Su, Utt., 48, 21.2 hitaṃ bhavecchardanam eva cātra taptena nimbaprasavodakena //
Su, Utt., 54, 6.3 dhamanyāṃ raktajānāṃ ca prasavaḥ prāyaśaḥ smṛtaḥ //
Su, Utt., 60, 25.2 nirṛteryā duhitarastāsāṃ sa prasavaḥ smṛtaḥ //
Sāṃkhyakārikā
SāṃKār, 1, 11.1 triguṇam aviveki viṣayaḥ sāmānyam acetanaṃ prasavadharmi /
SāṃKār, 1, 65.1 tena nivṛttaprasavām arthavaśāt saptarūpavinivṛttām /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 11.2, 1.13 tathā prasavadharmi vyaktam /
SKBh zu SāṃKār, 11.2, 1.15 evam ete vyaktadharmāḥ prasavadharmāntā uktāḥ /
SKBh zu SāṃKār, 11.2, 1.39 prasavadharmi vyaktaṃ pradhānaṃ cāprasavadharmī puruṣaḥ /
SKBh zu SāṃKār, 14.2, 1.14 evaṃ mahadādiliṅgam aviveki viṣayaḥ sāmānyam acetanaṃ prasavadharmi /
SKBh zu SāṃKār, 65.2, 1.5 nivṛttaprasavāṃ nivṛttabuddhyahaṃkārakāryām arthavaśāt saptarūpavinivṛttāṃ nivartitobhayapuruṣaprayojanavaśāt /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 11.2, 1.16 prasavarūpo dharmaḥ so 'syāsti prasavadharmi /
STKau zu SāṃKār, 11.2, 1.16 prasavarūpo dharmaḥ so 'syāsti prasavadharmi /
STKau zu SāṃKār, 11.2, 1.17 prasavadharmeti vaktavye matvarthīyaḥ prasavadharmasya nityayogam ākhyātum /
STKau zu SāṃKār, 11.2, 1.17 prasavadharmeti vaktavye matvarthīyaḥ prasavadharmasya nityayogam ākhyātum /
STKau zu SāṃKār, 13.2, 1.37 ye punaḥ sattvādayo nānubhavapatham ārohanti teṣāṃ kutastyam avivekitvaṃ viṣayatvaṃ sāmānyatvam acetanatvaṃ prasavadharmitvaṃ ceti /
Tantrākhyāyikā
TAkhy, 1, 103.1 tayos tu prasavakāle tadvṛkṣavivarānusāryasaṃjātakriyāṇyevāpatyāni kṛṣṇasarpo bhakṣayati sma //
Viṣṇupurāṇa
ViPur, 2, 13, 13.2 āsannaprasavā brahmannekaiva hariṇī vanāt //
ViPur, 4, 6, 20.1 tāṃ cāntaḥprasavām avalokya bṛhaspatir apyāha //
ViPur, 5, 3, 24.2 kaṃsāyāvedayāmāsurdevakīprasavaṃ dvija //
ViPur, 5, 5, 5.1 mamāpi bālakastatra rohiṇīprasavo hi yaḥ /
Viṣṇusmṛti
ViSmṛ, 22, 34.1 tatprasavamaraṇe cet pitṛgṛhe syātāṃ tadā ekarātraṃ trirātraṃ ca //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 4.1, 1.1 atrāvidyā kṣetraṃ prasavabhūmir uttareṣām asmitādīnāṃ caturvidhavikalpānāṃ prasuptatanuvicchinnodārāṇām //
YSBhā zu YS, 2, 26.1, 3.1 yadā mithyājñānaṃ dagdhabījabhāvaṃ bandhyaprasavaṃ sampadyate tadā vidhūtakleśarajasaḥ sattvasya pare vaiśāradye parasyāṃ vaśīkārasaṃjñāyāṃ vartamānasya vivekapratyayapravāho nirmalo bhavati //
Śivasūtra
ŚSūtra, 3, 23.1 madhye 'varaprasavaḥ //
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 8.1 prabhūtaśāliprasavaiścitāni mṛgāṅganāyūthavibhūṣitāni /
Bhāgavatapurāṇa
BhāgPur, 3, 23, 10.3 yas te 'bhyadhāyi samayaḥ sakṛd aṅgasaṅgo bhūyād garīyasi guṇaḥ prasavaḥ satīnām //
BhāgPur, 4, 1, 12.2 tāsāṃ prasūtiprasavaṃ procyamānaṃ nibodha me //
Bhāratamañjarī
BhāMañj, 1, 572.2 dṛṣṭvaiva ca prasavapallavitānurāgastasyābhavatkusumito madanaḥ savāṇaḥ //
BhāMañj, 13, 1640.2 homāvaśeṣapayasā nīvāraprasavena ca //
Garuḍapurāṇa
GarPur, 1, 93, 11.2 ṣaṣṭhe 'ṣṭame vā sīmantaḥ prasave jātakarma ca //
GarPur, 1, 146, 23.3 strīṇāṃ prasavavaiṣamyāttathā mithyopacārataḥ //
Gītagovinda
GītGov, 12, 1.2 sarasamanasam dṛṣṭvā rādhām muhuḥ navapallavaprasavaśayane nikṣiptākṣīm uvāca hariḥ priyām //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 16.2 tadvaḥ sarvaṃ pravakṣyāmi prasave ca guṇāguṇān //
GṛRĀ, Vivāhabhedāḥ, 21.0 prasave apatyotpattau aguṇān doṣān ānupūrvvyā yathoktakrameṇa avarān adhastanān āsurarākṣasagāndharvvapaiśācān adṛṣṭajanakān //
Hitopadeśa
Hitop, 2, 150.4 tatra cāsannaprasavā ṭiṭṭibhī bhartāram āha nātha prasavayogyasthānaṃ nibhṛtam anusaṃdhīyatām /
Hitop, 2, 150.4 tatra cāsannaprasavā ṭiṭṭibhī bhartāram āha nātha prasavayogyasthānaṃ nibhṛtam anusaṃdhīyatām /
Kathāsaritsāgara
KSS, 4, 1, 118.1 śoko videśo dāridryaṃ dviguṇaḥ prasavo 'pyayam /
KSS, 4, 3, 60.2 devī vāsavadattābhūd āsannaprasavodayā //
KSS, 6, 2, 2.2 āsannaprasavā pāṇḍumukhī taralatārakā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 15.2, 1.0 jāgradavasthāyāmiva svāpāvasthāyāmapi malaparipākatāratamyāpekṣayā bodhanārhān bodhayan rodhanārhān rodhanaśaktyārundhan karmiṇāṃ karmāṇi pariṇāmayan māyāśaktīśca prasavābhimukhīḥ kurvan sarvaṃ cidacittattvabhāvabhūtabhuvanātmakaṃ yathāvadavalokayannāste //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 2.0 tasyā anugrāhakaṃ samarthakaṃ kalākhyaṃ tattvaṃ harati bhogamuktyartham adhovartino 'ṇūn iti haro 'nanteśaḥ māyāṃ vikṣobhya prasavonmukhīṃ kṛtvā kurute abhivyanaktītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 5.2, 1.0 sa eṣa prāgukto maheśvaras tadā tasmin māyāprasavābhimukhyakāle 'timalinacicchakter ātmanastena taijasena kalākhyena tattvena kiṃcit prakāśakāritvād dīpaprāyeṇa nibiḍaṃ tamo nirbhidyaikadeśaṃ prakaṭayati malāvacchinnāṃ kartṛtāṃ samupodbalayatīti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 19.2, 1.0 tato māyātaḥ puṃstattvaprasavādanantaraṃ kalātattvād avyaktaṃ tattvam udapadyata //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 8.8, 1.0 parihāryaparihārārthaṃ idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam idānīmāgantuprabhṛtīneva annapānamūlā anekakarmakāriṇīṃ raktavikṛtīrabhidhāya tamevārthaṃ śoṇitaprasaṅgenānyeṣām rasādidhātūnāṃ visrāvyaniṣedhaviṣayaṃ rasadhāturdhātvantarāṇāṃ rasādidhātūnāmayanamāpyāyanam cikitsāviśeṣavijñānārthaṃ gadyoktamevārthaṃ parihāryaparihārārthaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ garbhasyāpratyakṣasyāpi idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam idānīmāgantuprabhṛtīneva rasadhāturdhātvantarāṇāṃ rasādidhātūnāmayanamāpyāyanam cikitsāviśeṣavijñānārthaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ gadyoktamevārthaṃ idānīmabhighātādibhirhetubhirojasaḥ rasādidhātūnāmayanamāpyāyanam kāyavākcittaguṇavadgarbhaprasavajñānaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ kṣayaṃ caturvidhā upadiśannāha pracchānam vyāpadaś cikitsārthamāha vyādhibhedaṃ saptavidhavyādhīnāṃ nimittāni vyādhīnāṃ pratipādayannāha ityādi //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 61.2 garbhaspandane sīmantonnayanaṃ yāvadvā na prasavaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 72.1 akṛtasīmantāyāḥ prasave satyavrata āha /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 491.2 agniṃ parigatā yā ca punarbhūprasavā ca yā //
Rasendracintāmaṇi
RCint, 8, 272.2 pauṣṭikaṃ balyamāyuṣyaṃ putraprasavakārakam //
Rājanighaṇṭu
RājNigh, Kar., 22.1 sitanīlakṛṣṇalohitapītaprasavāś ca santi dhattūrāḥ /
RājNigh, Kar., 130.1 rāmāliṅganakāmo rāgaprasavo madhūtsavaḥ prasavaḥ /
RājNigh, Kar., 159.2 netrāmayaharā rucyāḥ sukhaprasavakārakāḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 55.0 api ca ākāśamupādāya gativṛddhiprasavādiviśeṣopalabdher ākāśasyāstitvam //
Tantrasāra
TantraS, 4, 11.0 kiṃ tu guror āgamanirūpaṇe vyāpāraḥ āgamasya ca niḥśaṅkasajātīyatatprabandhaprasavanibandhanasamucitavikalpodaye vyāpāraḥ tathāvidhavikalpaprabandha eva sattarka iti uktaḥ sa eva ca bhāvanā bhaṇyate asphuṭatvāt bhūtam api artham abhūtam iva sphuṭatvāpādanena bhāvyate yayā iti //
TantraS, 8, 31.0 evaṃ sthite māyātattvāt viśvaprasavaḥ //
TantraS, 8, 57.0 evaṃ kiṃcitkartṛtvaṃ yat māyākāryaṃ tatra kiṃcit tv aviśiṣṭaṃ yat kartṛtvaṃ viśeṣyaṃ tatra vyāpriyamāṇā kalā vidyādiprasavahetuḥ iti nirūpitam //
Tantrāloka
TĀ, 3, 177.2 bhāgānna prasavastajjaṃ kāluṣyaṃ tadvapuśca tat //
TĀ, 5, 117.2 vyaktātsiddhiprasavo vyaktāvyaktāddvayaṃ vimokṣaśca /
Ānandakanda
ĀK, 1, 2, 31.1 śītānilābhilulitalalitaprasavāñcite /
ĀK, 2, 9, 92.1 mallikopamatatpatraprasavā rasabandhinī /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 23.1, 5.0 avaraprasave vṛtte hy evaṃ madhyapade punaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 2.2, 3.0 svarṇādisiddhiprasavāt sūtaḥ //
Haribhaktivilāsa
HBhVil, 3, 81.2 mahatas tapaso mūlaṃ prasavaḥ puṇyasantateḥ /
HBhVil, 5, 179.1 mattabhramadbhramarajuṣṭavilambamānasaṃtānakaprasavadāmapariṣkṛtāṃsam /
Janmamaraṇavicāra
JanMVic, 1, 129.0 ayam atra saṃkṣepārthaḥ sambhavabhogaḥ janmabhogaḥ sthitibhogaś ca iti tisraḥ śarīrasya prāgavasthā bhavanti hi tathā hi jaṭhare cetanāyāṃ saṃjātāyāṃ garbhabhogaḥ prasavasamaye janmabhogaḥ prasūtasya bālyādivayaḥparāvṛttyā vicitraḥ sthitibhogaḥ //
JanMVic, 1, 179.1 gurviṇyo duścaritrāś ca prasavena hatāś ca yāḥ /
Kokilasaṃdeśa
KokSam, 1, 31.2 kāntārāṇi prasavaśayanaiśchinnaguñjākalāpaiḥ kuñje kuñje kathitaśabaradvandvalīlāyitāni //
KokSam, 1, 36.1 puṇyānasyāstaṭabhuvi purīkharvaṭagrāmaruddhān udyānadruprasavasurabhīn hosalān gāhamānaḥ /
Mugdhāvabodhinī
MuA zu RHT, 18, 67.2, 12.0 evaṃ jāritasūte jāritakarmakṛte rase khalu niścitaṃ sarvā haṇḍikāḥ sarve dhātvādyāḥ sakalāḥ saprasavāḥ syurityarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 24.1 prasave gṛhamedhī tu na kuryāt saṃkaraṃ yadi /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 11.2, 2.0 dagdhā gārā vajraprasavāḥ śvetapāṣāṇā dagdhaṃ śālituṣaṃ ca pratyekaṃ caturthāṃśena taistathā tattadviḍacūrṇaiśca miśritā yā praśastā valmīkamṛttikā tayā vihitā ghaṭitā mūṣā yogamūṣeti kīrtyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 186, 19.2 kanakaprasave līnā pātu māṃ kanakeśvarī //
SkPur (Rkh), Revākhaṇḍa, 186, 27.1 kailāsasānusaṃrūḍha kanakaprasaveśayā /
Uḍḍāmareśvaratantra
UḍḍT, 5, 14.2 tatra prakṣālitenātha prasavatvaṃ bhaviṣyati //
UḍḍT, 15, 12.0 kṛṣṇā gauḥ prasavakāle tadvat samānavarṇaṃ jarāyur āgatatvena prajāreṇḍalā phalaṃ dṛṣṭvā muṣṭigṛhīte uccais tamasi phalaṃ prāyeṇa kṛtvā pradāsyati tathā kālāyitamudrikā varagostanī syād āpatitā gṛhītā nikṣiptā tu aṣṭau pūrvaphalāni janayati /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 1, 20.0 savitā vai satyaprasavaḥ sa ma imaṃ yajñaṃ satyena prasavena prasuvā iti //