Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Hiraṇyakeśigṛhyasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Amarakośa
Yājñavalkyasmṛti
Kālikāpurāṇa
Rasaratnasamuccaya
Rājanighaṇṭu
Āryāsaptaśatī

Atharvaveda (Paippalāda)
AVP, 4, 21, 2.2 pāpī jagdhaprasūr asy abhrikhāte na rūrupaḥ //
AVP, 12, 16, 7.2 śaṃ naḥ svarūṇāṃ mitayo bhavantu śaṃ naḥ prasvaḥ śam v astu vediḥ //
Atharvaveda (Śaunaka)
AVŚ, 3, 23, 4.2 tais tvaṃ putraṃ vindasva sā prasūr dhenukā bhava //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 25, 1.18 tena tvaṃ garbhiṇī bhava sā prasūr dhenugā bhava /
Kātyāyanaśrautasūtra
KātyŚS, 5, 1, 26.0 kuśaprasvaḥ prastara upasaṃnaddhaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 7, 46.0 prasvo bhavanti //
MS, 2, 11, 4, 5.0 sūś ca me prasūś ca me //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 19, 10.2 tebhiṣ ṭvaṃ putraṃ janaya suprasūr dhenukā bhava //
Ṛgveda
ṚV, 1, 67, 9.1 vi yo vīrutsu rodhan mahitvota prajā uta prasūṣv antaḥ //
ṚV, 1, 95, 10.2 viśvā sanāni jaṭhareṣu dhatte 'ntar navāsu carati prasūṣu //
ṚV, 2, 13, 7.1 yaḥ puṣpiṇīś ca prasvaś ca dharmaṇādhi dāne vy avanīr adhārayaḥ /
ṚV, 3, 5, 8.1 sadyo jāta oṣadhībhir vavakṣe yadī vardhanti prasvo ghṛtena /
ṚV, 7, 9, 3.2 citrabhānur uṣasām bhāty agre 'pāṃ garbhaḥ prasva ā viveśa //
ṚV, 7, 35, 7.2 śaṃ naḥ svarūṇām mitayo bhavantu śaṃ naḥ prasvaḥ śam v astu vediḥ //
ṚV, 8, 6, 20.1 yā indra prasvas tvāsā garbham acakriran /
ṚV, 10, 138, 2.1 avāsṛjaḥ prasvaḥ śvañcayo girīn ud āja usrā apibo madhu priyam /
Ṛgvedakhilāni
ṚVKh, 2, 10, 5.2 tais tvaṃ putrān vindasva sā prasūr dhenukā bhava //
Amarakośa
AKośa, 2, 293.1 janayitrī prasūrmātā jananī bhaginī svasā /
AKośa, 2, 295.1 patipatnyoḥ prasūḥ śvaśrūḥ śvaśurastu pitā tayoḥ /
AKośa, 2, 301.1 mātāpitarau pitarau mātarapitarau prasūjanayitārau /
Yājñavalkyasmṛti
YāSmṛ, 1, 73.2 strīprasūś cādhivettavyā puruṣadveṣiṇī tathā //
Kālikāpurāṇa
KālPur, 56, 16.2 nairṛtye tvatha kūṣmāṇḍī pātu māṃ jagatāṃ prasūḥ //
Rasaratnasamuccaya
RRS, 22, 4.2 tṛtīyā strīprasūtiḥ syātkākavandhyā sakṛtprasūḥ //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 41.0 vājinī vaḍabā cāpi prasūraśvāśvinī ca sā //
Āryāsaptaśatī
Āsapt, 2, 485.1 rajanīm iyam upanetuṃ pitṛprasūḥ prathamam upatasthe /