Occurrences

Gautamadharmasūtra
Gopathabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Mukundamālā
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Ānandakanda
Śivasūtravārtika
Śyainikaśāstra
Gūḍhārthadīpikā
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 1, 8, 3.1 prasūtirakṣaṇam asaṃkaro dharmaḥ //
Gopathabrāhmaṇa
GB, 2, 1, 4, 25.0 deva savitar etat te prāhety āha prasūtyai //
Taittirīyasaṃhitā
TS, 6, 2, 10, 1.0 devasya tvā savituḥ prasava ity abhrim ādatte prasūtyai //
TS, 6, 3, 6, 3.1 raśanām ādatte prasūtyā aśvinor bāhubhyām ity āhāśvinau hi devānām adhvaryū āstām pūṣṇo hastābhyām ity āha yatyai /
TS, 6, 4, 4, 1.0 devasya tvā savituḥ prasava iti grāvāṇam ādatte prasūtyai //
TS, 6, 6, 1, 43.0 brahmaṇe dadāti prasūtyai //
Taittirīyāraṇyaka
TĀ, 5, 2, 1.1 sāvitraṃ juhoti prasūtyai /
TĀ, 5, 2, 5.4 devasya tvā savituḥ prasava ity abhrim ādatte prasūtyai /
TĀ, 5, 7, 1.1 devasya tvā savituḥ prasava iti raśanām ādatte prasūtyai /
Buddhacarita
BCar, 1, 8.1 tasminvane śrīmati rājapatnī prasūtikālaṃ samavekṣamāṇā /
BCar, 1, 21.1 yasya prasūtau girirājakīlā vātāhatā nauriva bhūścacāla /
BCar, 1, 89.2 dhanadapuram ivāpsaro'vakīrṇaṃ muditamabhūnnalakūbaraprasūtau //
BCar, 7, 23.1 trāsaśca nityaṃ maraṇātprajānāṃ yatnena cecchanti punaḥprasūtim /
Carakasaṃhitā
Ca, Śār., 6, 24.1 sa copasthitakāle janmani prasūtimārutayogāt parivṛttyāvākśirā niṣkrāmatyapatyapathena eṣā prakṛtiḥ vikṛtiḥ punarato'nyathā /
Mahābhārata
MBh, 1, 2, 82.1 kṛṣṇadvaipāyanāccaiva prasūtir varadānajā /
MBh, 1, 54, 4.2 na vratair nopavāsaiśca na prasūtyā na manyunā //
MBh, 1, 145, 37.1 yasmiṃllokāḥ prasūtiśca sthitā nityam atho sukham /
MBh, 1, 162, 18.19 jagatprasūtisthitināśahetave /
MBh, 1, 223, 14.2 sarvasyāsya bhuvanasya prasūtis tvam evāgne bhavasi punaḥ pratiṣṭhā //
MBh, 3, 80, 110.2 prasūtir yatra viprāṇāṃ śrūyate bharatarṣabha //
MBh, 5, 16, 5.2 sarvasyāsya bhuvanasya prasūtis tvam evāgne bhavasi punaḥ pratiṣṭhā //
MBh, 5, 99, 3.2 vardhitāni prasūtyā vai vinatākulakartṛbhiḥ //
MBh, 5, 114, 11.1 prasūtyante prasūtyante kanyaiva tvaṃ bhaviṣyasi /
MBh, 5, 114, 11.1 prasūtyante prasūtyante kanyaiva tvaṃ bhaviṣyasi /
MBh, 12, 112, 12.1 apramāṇaṃ prasūtir me śīlataḥ kriyate kulam /
MBh, 13, 35, 9.2 agrabhojyāḥ prasūtīnāṃ śriyā brāhmyānukalpitāḥ //
MBh, 13, 70, 34.2 vṛttiglāne saṃbhrame vā mahārthe kṛṣyarthe vā homahetoḥ prasūtyām //
MBh, 13, 72, 38.1 vṛttiglāne sīdati cātimātraṃ kṛṣyarthaṃ vā homahetoḥ prasūtyām /
MBh, 13, 95, 74.2 dāsya eva prajāyeta so 'prasūtir akiṃcanaḥ /
Manusmṛti
ManuS, 4, 84.1 na rājñaḥ pratigṛhṇīyād arājanyaprasūtitaḥ /
ManuS, 9, 7.1 svāṃ prasūtiṃ caritraṃ ca kulam ātmānam eva ca /
ManuS, 9, 24.1 etāś cānyāś ca loke 'sminn apakṛṣṭaprasūtayaḥ /
ManuS, 9, 34.2 ubhayaṃ tu samaṃ yatra sā prasūtiḥ praśasyate //
ManuS, 9, 35.2 sarvabhūtaprasūtir hi bījalakṣaṇalakṣitā /
ManuS, 12, 98.2 vedād eva prasūyante prasūtir guṇakarmataḥ //
Rāmāyaṇa
Rām, Utt, 4, 30.2 sadya upalabdhir garbhasya prasūtiḥ sadya eva ca /
Rām, Utt, 16, 1.2 mahāsenaprasūtiṃ tu yayau śaravaṇaṃ tataḥ //
Amarakośa
AKośa, 1, 258.2 pīḍā bādhā vyathā duḥkhamāmanasyaṃ prasūtijam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 1, 1.4 prasūtikleśitaṃ cānu balātailena secayet //
AHS, Utt., 1, 11.2 sirāṇāṃ hṛdayasthānāṃ vivṛtatvāt prasūtitaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 85.1 striyaḥ prasūtikuśalāḥ kumārādicikitsakāḥ /
BKŚS, 21, 81.1 tamobhedakabhāryāyāḥ prasūtiḥ pratyupasthitā /
Daśakumāracarita
DKCar, 2, 2, 32.1 tadanapekṣa eva dharmo nivṛttisukhaprasūtihetur ātmasamādhānamātrasādhyaśca //
Kirātārjunīya
Kir, 3, 4.1 dharmātmajo dharmanibandhinīnāṃ prasūtim enaḥpraṇudāṃ śrutīnām /
Kir, 4, 32.1 jagatprasūtir jagadekapāvanī vrajopakaṇṭhaṃ tanayair upeyuṣī /
Kumārasaṃbhava
KumSaṃ, 2, 7.2 prasūtibhājaḥ sargasya tāv eva pitarau smṛtau //
KumSaṃ, 5, 41.1 kule prasūtiḥ prathamasya vedhasas trilokasaundaryam ivoditaṃ vapuḥ /
KumSaṃ, 6, 27.2 ariviprakṛtair devaiḥ prasūtiṃ prati yācitaḥ //
Kūrmapurāṇa
KūPur, 1, 8, 11.2 tayoḥ prasūtiṃ dakṣāya manuḥ kanyāṃ dadau punaḥ //
KūPur, 1, 8, 14.1 prasūtyāṃ ca tathā dakṣaścatasro viṃśatiṃ tathā /
KūPur, 1, 11, 238.1 yadeva paśyanti jagatprasūtiṃ vedāntavijñānaviniścitārthāḥ /
KūPur, 1, 31, 39.1 yataḥ prasūtirjagato vināśo yenāvṛtaṃ sarvamidaṃ śivena /
KūPur, 2, 1, 50.1 yataḥ prasūtirbhūtānāṃ yatraitat pravilīyate /
KūPur, 2, 5, 24.1 tvattaḥ prasūtā jagataḥ prasūtiḥ sarvātmabhūstvaṃ paramāṇubhūtaḥ /
KūPur, 2, 39, 22.2 yāvanti tasyā romāṇi tatprasūtikuleṣu ca /
KūPur, 2, 39, 78.1 yāvat tadromasaṃkhyā tu tatprasūtikuleṣu ca /
Liṅgapurāṇa
LiPur, 1, 5, 17.2 jyeṣṭhā variṣṭhā tvākūtiḥ prasūtiścānujā smṛtā //
LiPur, 1, 5, 18.2 prasūtiṃ bhagavāndakṣo lokadhātrīṃ ca yoginīm //
LiPur, 1, 5, 20.1 prasūtiḥ suṣuve dakṣāccaturviṃśatikanyakāḥ /
LiPur, 1, 16, 32.1 prakṛtirvihitā brahmaṃstvatprasūtirmaheśvarī /
LiPur, 1, 16, 33.1 saiṣā bhagavatī devī matprasūtiḥ pratiṣṭhitā /
LiPur, 1, 68, 23.1 atha prasūtimicchanvai kuśaṅkuḥ sumahābalaḥ /
LiPur, 1, 70, 277.2 devī nāma tathākūtiḥ prasūtiścaiva te ubhe //
LiPur, 1, 70, 278.1 svāyaṃbhuvaḥ prasūtiṃ tu dakṣāya pradadau prabhuḥ /
LiPur, 1, 70, 283.1 svāyaṃbhuvasutāyāṃ tu prasūtyāṃ lokamātaraḥ /
LiPur, 2, 11, 12.2 umā prasūtir vai jñeyā dakṣo devo maheśvaraḥ //
Matsyapurāṇa
MPur, 44, 17.1 sa tu prasūtimicchan vai ruṣaṅguḥ saumyamātmajam /
MPur, 131, 9.1 priyābhiḥ priyakrāmābhir hāvabhāvaprasūtibhiḥ /
Saṃvitsiddhi
SaṃSi, 1, 154.1 prāyaṇām narakakleśāt prasūtivyasanād api /
Viṣṇupurāṇa
ViPur, 1, 4, 31.2 prasūtināśasthitihetur īśvaras tvam eva nānyat paramaṃ ca yat padam //
ViPur, 1, 7, 16.2 priyavratottānapādau prasūtyākūtisaṃjñitam /
ViPur, 1, 7, 17.1 dadau prasūtiṃ dakṣāya ākūtiṃ rucaye purā /
ViPur, 1, 7, 19.1 prasūtyāṃ ca tathā dakṣaś catasro viṃśatiṃ tathā /
ViPur, 1, 7, 40.1 prasūtiḥ prakṛter yā tu sā sṛṣṭiḥ prākṛtā smṛtā /
ViPur, 4, 2, 79.2 dṛṣṭāḥ sutāstattanayaprasūtiṃ draṣṭuṃ punar vāñchati me 'ntarātmā //
ViPur, 4, 2, 80.1 drakṣyāmi teṣām iti cet prasūtiṃ manoratho me bhavitā tato 'nyaḥ /
ViPur, 4, 10, 12.1 taṃ ca pitā śaśāpa tvatprasūtir na rājyārhā bhaviṣyatīti //
ViPur, 4, 13, 117.1 sā ca kanyā pūrṇe 'pi prasūtikāle naiva niścakrāma //
ViPur, 4, 15, 50.1 prasūtiṃ vṛṣṇivīrāṇāṃ yaḥ śṛṇoti naraḥ sadā /
ViPur, 4, 24, 100.1 teṣāṃ ca bījabhūtānām aśeṣamanuṣyāṇāṃ pariṇatānām api tatkālakṛtāpatyaprasūtir bhaviṣyati //
ViPur, 5, 1, 78.2 utpatsyāmi navamyāṃ ca prasūtiṃ tvamavāpsyasi //
Bhāgavatapurāṇa
BhāgPur, 3, 12, 55.2 ākūtir devahūtiś ca prasūtir iti sattama //
BhāgPur, 3, 12, 56.2 dakṣāyādāt prasūtiṃ ca yata āpūritaṃ jagat //
BhāgPur, 3, 31, 22.3 sadyaḥ kṣipaty avācīnaṃ prasūtyai sūtimārutaḥ //
BhāgPur, 4, 1, 1.3 ākūtir devahūtiś ca prasūtir iti viśrutāḥ //
BhāgPur, 4, 1, 11.1 dakṣāya brahmaputrāya prasūtiṃ bhagavān manuḥ /
BhāgPur, 4, 1, 12.2 tāsāṃ prasūtiprasavaṃ procyamānaṃ nibodha me //
BhāgPur, 4, 1, 47.1 prasūtiṃ mānavīṃ dakṣa upayeme hy ajātmajaḥ /
BhāgPur, 4, 5, 9.1 prasūtimiśrāḥ striya udvignacittā ūcur vipāko vṛjinasyaiva tasya /
BhāgPur, 10, 2, 28.1 tvameka evāsya sataḥ prasūtistvaṃ sannidhānaṃ tvamanugrahaśca /
BhāgPur, 11, 12, 17.2 sa eṣa jīvo vivaraprasūtiḥ prāṇena ghoṣeṇa guhāṃ praviṣṭaḥ /
BhāgPur, 11, 12, 22.1 dve asya bīje śatamūlas trinālaḥ pañcaskandhaḥ pañcarasaprasūtiḥ /
Bhāratamañjarī
BhāMañj, 1, 803.2 asūta māyināṃ sadyaḥ prasūtiḥ kila rakṣasām //
BhāMañj, 6, 14.2 viparītā prasūtiśca kabandhenāvṛto raviḥ //
BhāMañj, 16, 11.2 viparītā prasūtiśca paśūnāmabhavattadā //
Garuḍapurāṇa
GarPur, 1, 5, 24.1 priyavratottānapādau prasūtyākūtisaṃjñe te /
GarPur, 1, 5, 25.1 prasūtiṃ caiva dakṣāya devahūtiṃ ca kardame /
GarPur, 1, 68, 43.1 nāryā vajramadhāryaṃ guṇavadapi sutaprasūtimicchantyā /
Gītagovinda
GītGov, 2, 36.2 api bhrāmyadbhṛṅgīraṇitaramaṇīyā na mukulaprasūtiḥ cūtānām sakhi śikhariṇī iyam sukhayati //
Hitopadeśa
Hitop, 2, 150.5 ṭiṭṭibho 'vadad bhārye nanv idam eva sthānaṃ prasūtiyogyam /
Mukundamālā
MukMā, 1, 18.1 bho lokāḥ śṛṇuta prasūtimaraṇavyādheścikitsāmimāṃ yogajñāḥ samudāharanti munayo yāṃ yājñavalkyādayaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
Rasaratnasamuccaya
RRS, 5, 231.2 taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //
RRS, 22, 4.2 tṛtīyā strīprasūtiḥ syātkākavandhyā sakṛtprasūḥ //
Rasendracūḍāmaṇi
RCūM, 14, 197.2 taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //
Rājanighaṇṭu
RājNigh, Rogādivarga, 70.2 pādonaṃ syādbhojanaṃ bhogamanyadvidyāccheṣaṃ vātadoṣaprasūtyai //
Skandapurāṇa
SkPur, 5, 34.1 yajño 'yaṃ yatprasūtiśca aṇḍaṃ yatrāsti saṃsthitam /
SkPur, 13, 24.1 hetustrilokasya jagatprasūtermātā ca teṣāṃ sasurāsurāṇām /
Tantrāloka
TĀ, 1, 152.1 svacitte vāsanāḥ karmamalamāyāprasūtayaḥ /
TĀ, 16, 307.1 svatāratamyāśrayaṇādadhvamadhye prasūtidam /
Ānandakanda
ĀK, 1, 1, 14.1 tat dvidhābhūdbahiḥ prāpya caikaṃ skandaprasūtaye /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 4.1, 8.0 śivādikṣitiparyantatattvagrāmaprasūtibhūḥ //
Śyainikaśāstra
Śyainikaśāstra, 2, 14.2 prasūtyupaskaraprekṣāmanaḥprahlādanādibhiḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 13.1 pakṣāghātādivāteṣu prasūtyādau viśeṣataḥ /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 98.0 devas tvā savitodvapatv iti sāvitrodvapati prasūtyai //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 3.2 brāhmaṇānāṃ prasūtau tu dehasparśo vidhīyate //
ParDhSmṛti, 3, 16.2 ata ūrdhvaṃ prasūtiḥ syād daśāhaṃ sūtakaṃ bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 41, 25.2 yāvanti tasyā romāṇi tatprasūtikuleṣu ca //
SkPur (Rkh), Revākhaṇḍa, 142, 90.1 yāvanti tasyā romāṇi tatprasūteśca bhārata /
SkPur (Rkh), Revākhaṇḍa, 155, 92.2 tataḥ prasūtikāle hi kṛmibhuktaśca savraṇaḥ //