Occurrences

Aitareyabrāhmaṇa
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Khādiragṛhyasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāratamañjarī
Hitopadeśa
Mṛgendraṭīkā
Nibandhasaṃgraha
Rājanighaṇṭu
Āyurvedadīpikā
Mugdhāvabodhinī

Aitareyabrāhmaṇa
AB, 3, 23, 4.0 te vai pañcānyad bhūtvā pañcānyad bhūtvākalpetām āhāvāś ca hiṃkāraś ca prastāvaś ca prathamā ca ṛg udgīthaś ca madhyamā ca pratihāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś ca //
Chāndogyopaniṣad
ChU, 1, 10, 9.1 prastotar yā devatā prastāvam anvāyattā tāṃ ced avidvān prastoṣyasi mūrdhā te vipatiṣyatīti //
ChU, 1, 11, 4.2 prastotar yā devatā prastāvam anvāyattā tāṃ ced avidvān prastoṣyasi mūrdhā te vipatiṣyatīti mā bhagavān avocat /
ChU, 1, 11, 5.4 saiṣā devatā prastāvam anvāyattā /
ChU, 2, 2, 1.3 agniḥ prastāvaḥ /
ChU, 2, 2, 2.3 ādityaḥ prastāvaḥ /
ChU, 2, 3, 1.3 megho jāyate sa prastāvaḥ /
ChU, 2, 4, 1.3 yad varṣati sa prastāvaḥ /
ChU, 2, 5, 1.3 grīṣmaḥ prastāvaḥ /
ChU, 2, 6, 1.3 avayaḥ prastāvaḥ /
ChU, 2, 7, 1.3 vāk prastāvaḥ /
ChU, 2, 8, 1.4 yat pra iti sa prastāvaḥ /
ChU, 2, 9, 3.1 atha yat prathamodite sa prastāvaḥ /
ChU, 2, 9, 3.4 prastāvabhājino hy etasya sāmnaḥ //
ChU, 2, 10, 1.3 prastāva iti tryakṣaram /
ChU, 2, 11, 1.2 vāk prastāvaḥ /
ChU, 2, 12, 1.2 dhūmo jāyate sa prastāvaḥ /
ChU, 2, 15, 1.2 megho jāyate sa prastāvaḥ /
ChU, 2, 16, 1.2 grīṣmaḥ prastāvaḥ /
ChU, 2, 17, 1.2 antarikṣaṃ prastāvaḥ /
ChU, 2, 18, 1.2 avayaḥ prastāvaḥ /
ChU, 2, 19, 1.2 tvak prastāvaḥ /
ChU, 2, 20, 1.2 vāyuḥ prastāvaḥ /
ChU, 2, 21, 1.2 traya ime lokāḥ sa prastāvaḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 2, 9.0 prastotuś ca vairājaśakvarī prastāvāḥ //
DrāhŚS, 12, 2, 17.0 stotravatprastāvā virāṭsu stuvanti purīṣeṇa stuvate iti ca bahuśruteḥ //
Gopathabrāhmaṇa
GB, 1, 5, 24, 4.2 sāmāni bhāgāṃś caturo vahanti gītyā stomena saha prastāvena ca //
GB, 2, 3, 20, 23.0 te vai pañcānyad bhūtvā pañcānyad bhūtvākalpetām āhāvaś ca hiṃkāraś ca prastāvaś ca prathamā carg udgīthaś ca madhyamā ca pratīhāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś ca te yat pañcānyad bhūtvā pañcānyad bhūtvākalpetāṃ tasmād āhuḥ pāṅkto yajñaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 11, 6.1 prastāvam manuṣyebhyaḥ /
JUB, 1, 12, 4.1 sa yad anuditaḥ sa hiṅkāro 'rdhoditaḥ prastāva ā saṃgavam ādir mādhyandina udgītho 'parāhṇaḥ pratihāro yad upāstamayaṃ lohitāyati sa upadravo 'stamita eva nidhanam //
JUB, 1, 12, 7.2 sa vasantam eva hiṅkāram akarod grīṣmam prastāvaṃ varṣām udgīthaṃ śaradam pratihāraṃ hemantaṃ nidhanam /
JUB, 1, 13, 1.1 jīmūtān prastāvaṃ stanayitnum udgīthaṃ vidyutam pratihāraṃ vṛṣṭiṃ nidhanam /
JUB, 1, 13, 3.2 sa yajūṃṣy eva hiṅkāram akarod ṛcaḥ prastāvaṃ sāmāny udgīthaṃ stomam pratihāraṃ chando nidhanam /
JUB, 1, 13, 5.2 sa mana eva hiṅkāram akarod vācam prastāvam prāṇam udgīthaṃ cakṣuḥ pratihāraṃ śrotraṃ nidhanam /
JUB, 1, 17, 3.1 tām etām prastāvenarcam āptvā yā śrīr yāpacitir yaḥ svargo loko yad yaśo yad annādyaṃ tāny āgāyamāna āste //
JUB, 1, 19, 2.2 agnir vāyur asāv āditya eṣa prastāvaḥ /
JUB, 1, 21, 7.2 sa prajāpatir harasā hiṅkāram udajayad agnis tejasā prastāvaṃ rūpeṇa bṛhaspatir udgīthaṃ svadhayā pitaraḥ pratihāraṃ vīryeṇendro nidhanam //
JUB, 1, 31, 2.1 tasyaitasya sāmna iyam eva prācī digghiṅkāra iyam prastāva iyam ādir iyam udgītho 'sau pratihāro 'ntarikṣam upadrava iyam eva nidhanam //
JUB, 1, 31, 4.1 atha yad dakṣiṇāyāṃ diśi tat sarvam prastāvenāpnoti //
JUB, 1, 33, 3.1 mana eva hiṅkāro vāk prastāvaḥ prāṇa udgītho 'nnam eva caturthaḥ pādaḥ //
JUB, 1, 33, 5.2 candramā eva hiṅkāro 'gniḥ prastāva āditya udgītha āpa eva caturthaḥ pādaḥ /
JUB, 1, 33, 9.4 maṇḍalam prastāvaḥ puruṣa udgītho yā etā āpo 'ntaḥ sa eva caturthaḥ pādaḥ //
JUB, 1, 33, 10.2 raśmaya eva hiṅkāro maṇḍalam prastāvaḥ puruṣa udgītho yā etā āpo 'ntaḥ sa eva caturthaḥ pādaḥ //
JUB, 1, 34, 1.3 śuklam eva hiṅkāraḥ kṛṣṇam prastāvaḥ puruṣa udgītho yā imā āpo 'ntas sa eva caturthaḥ pādaḥ //
JUB, 1, 35, 3.1 grīṣmaḥ prastāvaḥ /
JUB, 1, 35, 3.2 anirukto vai prastāvo 'nirukta ṛtūnāṃ grīṣmaḥ //
JUB, 1, 36, 1.3 atha yad abhrāṇi saṃplāvayati sa prastāvaḥ /
JUB, 1, 36, 3.2 tasyāyam eva hiṅkāro 'yam prastāvo 'yam udgītho 'yam pratihāra idaṃ nidhanam //
JUB, 1, 36, 5.2 tasyāyam eva hiṅkāro 'yam prastāvo 'yam udgītho 'yam pratihāra idaṃ nidhanam /
JUB, 1, 36, 6.2 tasya lomaiva hiṅkāras tvak prastāvo māṃsam udgītho 'sthi pratihāro majjā nidhanam //
JUB, 1, 36, 7.1 tasya trīṇy āvir gāyati prastāvam pratihāraṃ nidhanam /
JUB, 1, 36, 8.2 tasya mana eva hiṅkāro vāk prastāvaḥ prāṇa udgīthaś cakṣuḥ pratihāraḥ śrotraṃ nidhanam /
JUB, 1, 36, 9.2 tasya vāyur eva hiṅkāro 'gniḥ prastāva āditya udgīthaś candramā pratihāro diśa eva nidhanam //
JUB, 1, 54, 8.2 hiṅkāraś cāhāvaś ca prastāvaś ca prathamā codgīthaś ca madhyamā ca pratihāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś caivaṃ virāḍ bhūtvā prājanayatām /
JUB, 1, 58, 9.2 teṣāṃ vāyur eva hiṅkāra āsāgniḥ prastāva indra ādiḥ somabṛhaspatī udgītho 'śvinau pratihāro viśve devā upadravaḥ prajāpatir eva nidhanam //
JUB, 1, 59, 5.2 prastāvo vā asya sa iti //
JUB, 3, 38, 9.2 aṣṭākṣaraḥ prastāvaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 137, 3.0 dvādaśākṣaraḥ prastāvaḥ //
JB, 1, 254, 5.0 nānāprastāvau nānānidhane hiṃkāro 'ntareṇa //
JB, 1, 254, 12.0 nānāprastāvau nānānidhane hiṃkāro 'ntareṇa //
JB, 1, 254, 29.0 nānāprastāvau nānānidhane hiṃkāro 'ntareṇa //
JB, 1, 254, 41.0 nānāprastāvau nānānidhane hiṃkāro 'ntareṇa //
JB, 1, 254, 47.0 nānāprastāvau nānānidhane hiṃkāro 'ntareṇa //
JB, 1, 292, 2.0 rathantaraṃ prastāvaḥ //
JB, 1, 311, 24.0 atho yad eva prastāvaḥ pratihāro nidhanaṃ teno eva tṛcebhyo naiti //
JB, 1, 323, 2.0 vihṛte prastāve kṣatrakāmaḥ //
JB, 1, 325, 13.0 tad u hovāca śāṭyāyanir apahatapāpmaitat sāmno yad ūrdhvaṃ prastāvāt //
JB, 1, 326, 2.0 prastāva evarcaḥ sāmann āyatanam //
JB, 1, 326, 3.0 yad ūrdhvaṃ prastāvāc channaṃ gāyati tat sāmna ṛcy āyatanam //
JB, 1, 345, 19.0 prastāvapratihārābhyāṃ vai yajamāno dhṛtaḥ //
Khādiragṛhyasūtra
KhādGS, 3, 2, 21.0 anuvākyāḥ kuryurṛgādibhiḥ prastāvaiśca //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 4, 4.0 prastāvena tvā chandasā sādayāmi //
Pañcaviṃśabrāhmaṇa
PB, 8, 3, 7.0 sarvāṇi vai rūpāṇi kāleyaṃ yat padaprastāvaṃ tena rāthantaraṃ yad bṛhato rohān rohati tena bārhataṃ yat stobhavān pratihāras tena bārhataṃ yad dravadiḍaṃ tena rāthantaraṃ sarveṣv eva rūpeṣu pratitiṣṭhati //
PB, 8, 4, 11.0 sarvāṇi vai rūpāṇi saṃhitaṃ yat padaprastāvaṃ tena rāthantaraṃ yad bṛhato rohān rohati tena bārhataṃ yat padanidhanaṃ tena rāthantaraṃ sarveṣv eva rūpeṣu pratitiṣṭhati //
PB, 12, 10, 7.0 prastāvaṃ prastutya viṣṭambhān viṣṭabhnoti mukhata eva tad annādyaṃ dhatte mukhaṃ hi sāmnaḥ prastāvaḥ //
PB, 12, 10, 7.0 prastāvaṃ prastutya viṣṭambhān viṣṭabhnoti mukhata eva tad annādyaṃ dhatte mukhaṃ hi sāmnaḥ prastāvaḥ //
Saundarānanda
SaundĀ, 11, 7.1 prastāveṣvapi bhāryāyāṃ priyabhāryastathāpi saḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 4.1 atha prastāva etasminn anujñātapraveśayā /
BKŚS, 8, 45.2 prastāve kvacid ācaṣṭa yāṃ vārttāṃ kathayāmi tām //
BKŚS, 10, 247.2 kiṃ tu prastāvam āsādya yatethāḥ kāryasiddhaye //
BKŚS, 10, 257.2 phalena jñāsyasīty uktvā prastāvāvahito 'bhavam //
BKŚS, 12, 39.2 prastāve yan mayā pūrvaṃ śrutaṃ tad avadhīyatām //
Daśakumāracarita
DKCar, 2, 1, 81.1 tataḥ pravṛttāsu prītisaṃkathāsu priyavayamyagaṇānuyuktaḥ svasya ca somadattapuṣpodbhevayāścaritam anuvarṇya suhṛdāmapi vṛttāntaṃ krameṇa śrotuṃ kṛtaprastāvastāṃśca taduktāvanvayuṅkta //
Kūrmapurāṇa
KūPur, 1, 38, 39.1 bhavastasmādathodgīthaḥ prastāvastatsuto 'bhavat /
Matsyapurāṇa
MPur, 154, 551.2 āhūtastu tayodbhūtamūlaprastāvaśaṃsakaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.2, 4.0 yadyapyāyatanasūtre pratiṣedhaḥ śrūyate tathāpi deśaprastāve gururabhipreta evācāryo loka ityādi jñāpakābhyanujñānāt //
Viṣṇupurāṇa
ViPur, 2, 1, 36.2 bhuvas tasmād athodgīthaḥ prastāvas tatsuto vibhuḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 67.2 mithaḥ sākāṅkṣatā prastāvaucityaṃ tattvaniṣṭhatā //
AbhCint, 2, 168.2 prastāvastu prakaraṇaṃ niruktaṃ padabhañjanam //
Bhāratamañjarī
BhāMañj, 13, 1729.2 kathānte nāradaḥ pṛṣṭaḥ prastāvocitamabhyadhāt //
Hitopadeśa
Hitop, 1, 1.1 atha prāsādapṛṣṭhe sukhopaviṣṭānāṃ rājaputrāṇāṃ purastāt prastāvakrameṇa paṇḍito 'bravīt /
Hitop, 2, 51.1 atra bhayaprastāve prajñābalenāham enaṃ svāminam ātmīyaṃ kariṣyāmi /
Hitop, 2, 51.3 prastāvasadṛśaṃ vākyaṃ sadbhāvasadṛśaṃ priyam /
Hitop, 2, 63.1 karaṭako brūte tathāpy aprāpte prastāve na vaktum arhasi /
Hitop, 2, 96.2 aparaṃ ca niyogaprastāve yan mayā śrutaṃ tat kathyate /
Hitop, 3, 132.1 īdṛśi prastāve'mātyās tāvad avaśyam eva puraskartavyāḥ /
Hitop, 4, 58.2 atha praṇidhiḥ punar āgatyovāca deva śrūyatāṃ tāvat tatratyaprastāvaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 17.2, 1.0 uktavaddevatāstitvaprastāvāyāyātaparameśvarapraśaṃsāharṣapravṛttānandāśruvaśād avispaṣṭagirastān bharadvājādīn dṛṣṭvā indras tān prati paraṃ tutoṣa ity evaṃ hārītamuniḥ svaśiṣyān āha //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 18.1, 7.0 anuttānaṃ doṣaprastāve kāśirājaṃ athaśabdo'nantarārtha yadyastyeveti hṛtadoṣaḥ yathāhi rasajānabhidhāya yadītyādi //
Rājanighaṇṭu
RājNigh, Gr., 4.1 nānāvidhauṣadhirasāhvayavīryapākaprastāvanistaraṇapaṇḍitacetano 'pi /
RājNigh, Gr., 8.2 prastāvavīryarasayogavaśād amuṣya buddhyā vimṛśya bhiṣajāṃ ca dhṛtir vidheyā //
RājNigh, Gr., 10.1 atrauṣadhīnivahanāmaguṇābhidhānaprastāvatas tadupayuktatayetarāṇi /
RājNigh, Śālm., 156.1 itthaṃ nānākaṇṭakiviṭapiprastāvavyākhyātairaṇḍādikatṛṇavistārāḍhyam /
RājNigh, Kṣīrādivarga, 129.1 itthaṃ gavādikapayaḥprabhṛtiprapañcaprastāvavarṇitatilādikatailajātam /
RājNigh, Sattvādivarga, 103.1 iti prastāvato vaidyasyopayuktatayā mayā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 4.2, 2.0 ṛtupratipādanaprastāve saṃvatsaraṃ vidyāditi saṃvatsarapratipādanamṛtūnāmeva militānāṃ saṃvatsaratvapratipādanārtham //
ĀVDīp zu Ca, Sū., 20, 13, 1.0 prastāvāgatatvena cikitsāsūtramāha taṃ madhuretyādi //
ĀVDīp zu Ca, Vim., 1, 16, 9.0 pippalīdharmakathanaprastāvād guṇāntaram āha yogavāhinyas tv ityādi //
ĀVDīp zu Ca, Śār., 1, 94.2, 20.0 cikitsāprastāvena sakaladuḥkhahāriṇīṃ cikitsāṃ mokṣaphalām āha cikitsā tvityādi //
ĀVDīp zu Ca, Śār., 1, 146.2, 1.0 prastāvānmokṣopāyamāha satāmityādi //
ĀVDīp zu Ca, Śār., 1, 149.2, 1.0 idānīṃ smṛtiprastāvāt smṛtikāraṇānyāha vakṣyanta ityādi //
Mugdhāvabodhinī
MuA zu RHT, 5, 26.2, 7.0 evaṃ adhomukhāṃ kharparaṃ ca dattvā daityendraṃ balināmānaṃ prastāvādgandhakaṃ tadanu tatkaraṇapaścād dāhayet //
MuA zu RHT, 19, 1.2, 2.0 rasarājasya vidhau rasendrakarmavidhāne vedhavidhānaṃ prasaṅgataḥ prastāvataḥ proktaṃ na tu svaprajñāsamam //