Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kātyāyanaśrautasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 5, 1.0 prastotāraṃ saṃśāsti pañcaviṃśasya stomasya tisṛṣv ardhatṛtīyāsv ardhatrayodaśāsu vā pariśiṣṭāsu prathamaṃ pratihāraṃ prabrūtād iti //
Aitareyabrāhmaṇa
AB, 5, 34, 5.0 sa prastotopākṛte stotra āha brahman stoṣyāmaḥ praśāstar iti sa bhūr iti brahmā prātaḥsavane brūyād indravantaḥ studhvam iti bhuva iti mādhyaṃdine savane brūyād indravantaḥ studhvam iti svar iti tṛtīyasavane brūyād indravantaḥ studhvam iti bhūr bhuvaḥ svar ity ukthe vātirātre vā brūyād indravantaḥ studhvam iti //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
Atharvaprāyaścittāni
AVPr, 6, 5, 4.0 bahiṣpavamānaṃ cet sarpatāṃ prastotā vicchidyeta brahmaṇe varaṃ dattvā tatas tam eva punar vṛṇīyāt //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 10, 6.0 jīrvaro grahapatir adhvaryur dhṛtarāṣṭra airāvato brahmadattas tāpaso hotā pṛthuśravā dūreśravā udgātā glāvaś cājagaraś ca prastotā pratihartā śitipṛṣṭho maitrāvaruṇaḥ takṣako vaiśālakir brāhmaṇācchaṃsy upanītis tārkṣyaḥ sadasyaḥ śikhātiśikhau neṣṭāpotārau vāruṇo hotācchāvākaścakraḥ piśaṅga āgnīdhraś cāhiro maheyaḥ subrahmaṇyo 'rbudo grāvastut sāṇḍa unnetā paśago dhruvagopaḥ kaustuko dhurimejayaśca janamejayaś cety etair eva nāmadheyaiḥ samīcī nāmāsi prācī dik iti ṣaḍbhiḥ paryāyaiḥ hetayo nāma stha teṣāṃ vaḥ puro gṛhāḥ iti ṣaḍbhiḥ idaṃ sarpebhyo havir astu juṣṭam iti copasthānam //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 3, 12.0 prastotā pratihartā subrahmaṇya ity udgātuḥ //
BaudhŚS, 16, 1, 15.0 pratiprasthātādhvaryuṃ pavayati prastotāraṃ praśāstāraṃ brāhmaṇācchaṃsinam //
BaudhŚS, 16, 2, 2.0 sakṛd āśrāvite sa yatrāha bharatavad iti tad gṛhapater evārṣeyaṃ prathamaṃ vṛṇīte 'tha hotur athātmano 'tha brahmaṇo 'thodgātur atha pratiprasthātur atha prastotur atha praśāstur atha brāhmaṇācchaṃsino 'cchāvākasya sadasyasyāgnīdhaḥ potur neṣṭur grāvastuta unnetuḥ subrahmaṇyasya pratihartur antataḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 28.2 sa vai khalu prastotā sāma prastauti /
Chāndogyopaniṣad
ChU, 1, 10, 8.2 sa ha prastotaram uvāca //
ChU, 1, 10, 9.1 prastotar yā devatā prastāvam anvāyattā tāṃ ced avidvān prastoṣyasi mūrdhā te vipatiṣyatīti //
ChU, 1, 11, 4.1 atha hainaṃ prastotopasasāda /
ChU, 1, 11, 4.2 prastotar yā devatā prastāvam anvāyattā tāṃ ced avidvān prastoṣyasi mūrdhā te vipatiṣyatīti mā bhagavān avocat /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 2, 9.0 prastotuś ca vairājaśakvarī prastāvāḥ //
DrāhŚS, 15, 2, 19.0 tasya prastotrā samānaṃ karma prāgupaveśanāt //
DrāhŚS, 15, 2, 20.0 āstāvaṃ prāpyānāsanno yajuṣopaviśet prastotāraṃ prati //
Gopathabrāhmaṇa
GB, 1, 3, 18, 2.0 uddhṛtyāvadānāni hanū sajihve prastotuḥ //
GB, 1, 4, 6, 2.0 athodgātre prastotāraṃ dīkṣayati //
GB, 1, 5, 24, 10.2 vidvān prastotā vidahātha suṣṭutiṃ subrahmaṇyaḥ pratihartātha yajñe //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 18, 3.1 devena savitrā prasūtaḥ prastotar devebhyo vācam iṣyety u haike 'numantrayante savitā vai devānām prasavitā savitrā prasūtā idam anumantrayāmaha iti vadantaḥ /
JUB, 3, 18, 6.2 tena haitena vasiṣṭhaḥ prajātikāmo 'numantrayāṃcakre devena savitrā prasūtaḥ prastotar devebhyo vācam iṣya bhūr bhuvaḥ svar om iti /
Jaiminīyabrāhmaṇa
JB, 1, 85, 11.0 prastotā dvitīyaḥ sarpati mukhaṃ sāmnaḥ //
Jaiminīyaśrautasūtra
JaimŚS, 2, 14.0 alaṃkṛtam enaṃ vṛṇīte parjanyo ma udgātā sa ma udgātā tvaṃ ma udgātā diśo me prastotṛpratihartārau subrahmaṇya iti //
JaimŚS, 2, 16.0 parjanyasya udgātā sa ta udgātāhaṃ ta udgātā diśas te prastotṛpratihartārau subrahmaṇyaḥ karmaiva vayaṃ kariṣyāmaḥ //
JaimŚS, 5, 3.0 taṃ yadādhvaryuḥ saṃpreṣyati prastotaḥ sāma gāyeti sa padāya padāya stobham āha //
JaimŚS, 5, 14.0 yadā dvitīyam apaḥ pariṣiñcaty athainam āha prastotaḥ sāma gāyeti //
JaimŚS, 5, 18.0 athaitat prastotā vāsa ādatte yena patny āvṛtā bhavati //
JaimŚS, 10, 2.0 adhvaryuprathamaḥ sarpaty atha prastotāthodgātā yajamāno brahmā ṣaṣṭhaḥ sarpati //
JaimŚS, 11, 2.0 purastāt prastotā pratyaṅmukhaḥ //
JaimŚS, 11, 11.0 prastotā brahmāṇam āha prasava ukta upadadhāti //
JaimŚS, 13, 28.0 sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣam ity etayarcā sadaḥ prapadya dakṣiṇenaudumbarīṃ parītyottarata upaveśanasyāvṛtopaviśanti udagāvṛtta udgātā purastāt prastotā pratyaṅmukhaḥ paścāt pratihartā dakṣiṇāmukhaḥ //
JaimŚS, 14, 12.0 athopahavam icchate hotar upahvayasva prastotar upahvayasva pratihartar upahvayasva subrahmaṇyopahvayasveti udgātaiva hotary upahavam icchate //
JaimŚS, 14, 13.0 udgātari prastotṛpratihartārau subrahmaṇyaś ca //
JaimŚS, 15, 6.0 prastotā dakṣiṇa ūrau nidhāya camasam āpyāyayaty āpyāyasva sametu te viśvataḥ soma vṛṣṇyaṃ bhavā vājasya saṃgatha ity etayā gāyatryā prātaḥsavane //
JaimŚS, 22, 4.0 antareṇa cātvālaṃ cotkaraṃ ca niṣkrāmann āha prastotaḥ sāma gāyeti //
JaimŚS, 24, 3.0 taṃ yadādhvaryuḥ saṃpreṣyati brahman pravargyeṇa pracariṣyāmo hotar gharmam abhiṣṭuhi prastotaḥ sāmāni gāyeti brahma jajñānam ity etayoḥ pūrvaṃ trir gāyati //
Kātyāyanaśrautasūtra
KātyŚS, 10, 2, 34.0 pratyetya prastotṛpraśāstṛbrāhmaṇācchaṃsipotṛneṣṭrachāvākonnetṛgrāvastutsubrahmaṇyebhyaḥ //
KātyŚS, 15, 8, 26.0 aśvaṃ prastotre vaśāṃ maitrāvaruṇāya //
Pañcaviṃśabrāhmaṇa
PB, 6, 7, 13.0 yadi prastotāvacchidyate yajñasya śiraś chidyate brahmaṇe varaṃ dattvā sa eva punar vartavyaś chinnam eva tat pratidadhāti //
PB, 7, 7, 9.0 vajreṇa vā etat prastotodgātāram abhipravartayati yad rathantaraṃ prastauti samudram antardhāyodgāyed vāg ity ādeyaṃ vāg vai samudraḥ samudram evāntardadhāty ahiṃsāyai //
Taittirīyasaṃhitā
TS, 1, 8, 18, 11.1 aśvam prastotṛpratihartṛbhyām //
TS, 6, 6, 3, 7.0 sāmnā prastotānvavaiti //
Taittirīyāraṇyaka
TĀ, 5, 9, 4.2 sāmnā prastotānvavaiti /
Vaitānasūtra
VaitS, 3, 1, 3.2 prastotā pratihartā subrahmaṇya ity udgātuḥ /
VaitS, 3, 6, 16.1 adhvaryuḥ pratiprasthātā prastotodgātā pratihartā brahmā sunvan samanvārabdhā bahiṣpavamānāya visṛpya vaipruṣān homān juhvati drapsaś caskandeti /
VaitS, 3, 7, 3.1 stotropākaraṇāt prastotā brahmāṇam āmantrayate brahman stoṣyāmaḥ praśāsta iti //
Āpastambaśrautasūtra
ĀpŚS, 20, 17, 11.1 yāmena sāmnā prastotānūpatiṣṭhate //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 6.4 udgātā prastotā pratihartā subrahmaṇya iti //
ĀśvŚS, 9, 4, 10.0 aśvaḥ prastotur dhenuḥ pratihartuḥ //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 5, 22.2 brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttā brahmaṇe dadāti hiraṇmayīṃ srajam udgātre rukmaṃ hotre hiraṇmayau prākāśāvadhvaryubhyāmaśvam prastotre vaśām maitrāvaruṇāyarṣabham brāhmaṇācchaṃsine vāsasī neṣṭāpotṛbhyām anyataratoyuktaṃ yavācitamachāvākāya gāmagnīdhe //
Mahābhārata
MBh, 5, 139, 33.1 udgātātra punar bhīmaḥ prastotā sumahābalaḥ /
Kūrmapurāṇa
KūPur, 1, 14, 59.1 prastotrā saha hotrā ca aśvaṃ caiva gaṇeśvarāḥ /
Liṅgapurāṇa
LiPur, 1, 100, 14.2 prastotrā saha hotrā ca dagdhaṃ caiva gaṇeśvaraiḥ //
Matsyapurāṇa
MPur, 167, 8.1 brahmaṇo brāhmaṇācchaṃsi prastotāraṃ ca sarvaśaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 12, 3.0 tatra prastotā sāma gāyati //