Occurrences

Baudhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 7.0 darbhastambaṃ parigṛhṇāti yāvantam alaṃ prastarāya manyate devānāṃ pariṣūtam asi iti //
BaudhŚS, 1, 2, 14.0 kṛtvā prastaraṃ nidadhāti pṛthivyāḥ saṃpṛcaḥ pāhi iti //
BaudhŚS, 1, 2, 19.0 tasmin prastaram abhisaṃbharati susaṃbhṛtā tvā saṃbharāmi iti //
BaudhŚS, 1, 13, 8.0 saha srucā purastātpratyañcaṃ granthiṃ pratyukṣyātiśiṣṭāḥ prokṣaṇīr ninayati dakṣiṇāyai śroṇer ottarāyai śroṇeḥ svadhā pitṛbhya ūrg bhava barhiṣadbhya ūrjā pṛthivīṃ gacchatety udūhya prokṣaṇīdhānaṃ barhir visrasya purastāt prastaraṃ gṛhṇāti viṣṇo stūpo 'sīti //
BaudhŚS, 1, 13, 14.0 atha prastarapāṇiḥ prāṅ abhisṛpya paridhīn paridadhāti gandharvo 'si viśvāvasur viśvasmād īṣato yajamānasya paridhir iḍa īḍita iti madhyamam indrasya bāhur asi dakṣiṇo yajamānasya paridhir iḍa īḍita iti dakṣiṇam mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā yajamānasya paridhir iḍa īḍita ity uttaram //
BaudhŚS, 1, 13, 18.0 vidhṛtyoḥ prastaraṃ vasūnāṃ rudrāṇām ādityānāṃ sadasi sīdeti //
BaudhŚS, 1, 13, 19.0 prastare juhūṃ juhūr asi ghṛtācī nāmnā priyeṇa nāmnā priye sadasi sīdeti //
BaudhŚS, 1, 14, 18.0 athainaṃ sruvam agreṇa srucaḥ paryāhṛtya dakṣiṇena juhūṃ prastare sādayati syono me sīda suṣadaḥ pṛthivyām prathayi prajayā paśubhiḥ suvarge loke divi sīda pṛthivyām antarikṣe 'ham uttaro bhūyāsam adhare mat sapatnā iti //
BaudhŚS, 1, 19, 16.0 athopabhṛtam adbhiḥ saṃsparśya yathāyatanaṃ srucau sādayitvā srukṣu prastaram anakti //
BaudhŚS, 1, 19, 18.0 atha prastarāt tṛṇaṃ pracchidya juhvām avadadhāti //
BaudhŚS, 4, 4, 3.0 barhir āsannaṃ prokṣyopaninīya purastāt prastaraṃ gṛhṇāti //
BaudhŚS, 4, 4, 4.0 pañcavidhaṃ barhi stīrtvā prastarapāṇiḥ prāṅ abhisṛpya kārṣmaryamayān paridhīn paridadhāti //
BaudhŚS, 4, 4, 7.0 vidhṛtyoḥ prastaram //
BaudhŚS, 4, 4, 8.0 prastare juhūm //
BaudhŚS, 4, 10, 14.0 śaṃyunā prastaraparidhi saṃprakīrya saṃprasrāvya srucau vimucya jāghanyā patnīṃ saṃyājayanti //
BaudhŚS, 16, 3, 11.0 anupraharanti prastaram //