Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 31.2 daśaiva te dvitriguṇā vireke prasthas tathā syād dvicaturguṇaś ca //
AHS, Sū., 27, 42.1 aśuddhau balino 'pyasraṃ na prasthāt srāvayet param /
AHS, Cikitsitasthāna, 1, 93.2 palāṃśakaiḥ kṣīrasamaṃ ghṛtasya prasthaṃ pacej jīrṇakaphajvaraghnam //
AHS, Cikitsitasthāna, 3, 4.1 prasthaḥ siddho ghṛtād vātakāsanud vahnidīpanaḥ /
AHS, Cikitsitasthāna, 3, 5.1 dviśāṇaiḥ sarpiṣaḥ prasthaṃ pañcakolayutaiḥ pacet /
AHS, Cikitsitasthāna, 3, 56.1 daśamūlāḍhake prasthaṃ ghṛtasyākṣasamaiḥ pacet /
AHS, Cikitsitasthāna, 3, 60.1 ghṛtaprasthaṃ balāvyoṣaviḍaṅgaśaṭhidāḍimaiḥ /
AHS, Cikitsitasthāna, 3, 96.2 taiḥ pacet sarpiṣaḥ prasthaṃ karṣāṃśaiḥ ślakṣṇakalkitaiḥ //
AHS, Cikitsitasthāna, 3, 97.2 prasthārdhaṃ madhunaḥ śīte śarkarārdhatulārajaḥ //
AHS, Cikitsitasthāna, 3, 104.2 prasthaḥ siddho ghṛtād vātapittahṛdrogaśūlanut //
AHS, Cikitsitasthāna, 3, 106.1 madhukāṣṭapaladrākṣāprasthakvāthe paced ghṛtam /
AHS, Cikitsitasthāna, 3, 106.2 pippalyaṣṭapale kalke prasthaṃ siddhe ca śītale //
AHS, Cikitsitasthāna, 3, 108.2 gavyājayośca payasoḥ prasthaṃ prasthaṃ vipācayet //
AHS, Cikitsitasthāna, 3, 108.2 gavyājayośca payasoḥ prasthaṃ prasthaṃ vipācayet //
AHS, Cikitsitasthāna, 3, 109.1 siddhaśīte sitākṣaudraṃ dviprasthaṃ vinayet tataḥ /
AHS, Cikitsitasthāna, 3, 114.2 ghaṭṭayan sarpiṣaḥ prasthe kṣaudravarṇe 'tra ca kṣipet //
AHS, Cikitsitasthāna, 3, 138.1 tailājyadhātrīrasataḥ prasthaṃ prasthaṃ tataḥ punaḥ /
AHS, Cikitsitasthāna, 3, 138.1 tailājyadhātrīrasataḥ prasthaṃ prasthaṃ tataḥ punaḥ /
AHS, Cikitsitasthāna, 3, 139.1 śīte prasthadvayaṃ kṣaudrāt pippalīkuḍavaṃ kṣipet /
AHS, Cikitsitasthāna, 3, 163.1 akṣamātrair ghṛtaprasthaṃ kṣīradrākṣārasāḍhake /
AHS, Cikitsitasthāna, 3, 167.2 prasthonmite yavakvāthe viṃśatiṃ vijayāḥ pacet //
AHS, Cikitsitasthāna, 4, 54.2 hiṅgupādair ghṛtaprasthaṃ pītam āśu nihanti tat //
AHS, Cikitsitasthāna, 5, 22.2 prasthonmitaṃ tulyapayaḥ srotasāṃ tad viśodhanam //
AHS, Cikitsitasthāna, 5, 26.2 sādhayet sarpiṣaḥ prasthaṃ vātapittāmayāpaham //
AHS, Cikitsitasthāna, 5, 30.1 punas tena ghṛtaprasthaṃ siddhe cāsmin palāni ṣaṭ /
AHS, Cikitsitasthāna, 6, 30.1 ghṛtasya sādhitaḥ prastho hṛdrogaśvāsagulmajit /
AHS, Cikitsitasthāna, 8, 64.2 salilasya vahe paktvā prasthārdham abhayātvacām //
AHS, Cikitsitasthāna, 8, 65.1 prasthaṃ dhātryā daśapalaṃ kapitthānāṃ tato 'rdhataḥ /
AHS, Cikitsitasthāna, 8, 66.2 dattvā prasthaṃ ca dhātakyāḥ sthāpayed ghṛtabhājane //
AHS, Cikitsitasthāna, 8, 70.1 paced durālabhāprasthaṃ droṇe 'pāṃ prāsṛtaiḥ saha /
AHS, Cikitsitasthāna, 8, 126.2 triprasthe salilasyaitat kṣīraprasthe ca sādhayet //
AHS, Cikitsitasthāna, 8, 126.2 triprasthe salilasyaitat kṣīraprasthe ca sādhayet //
AHS, Cikitsitasthāna, 9, 44.1 tailaprasthaṃ paced dadhnā niḥsārakarujāpaham /
AHS, Cikitsitasthāna, 9, 74.2 mardayet payasaḥ prasthe pūtenāsthāpayet tataḥ //
AHS, Cikitsitasthāna, 10, 6.1 caturṇāṃ prastham amlānāṃ tryūṣaṇācca palatrayam /
AHS, Cikitsitasthāna, 10, 54.1 ghṛtatailadvikuḍave dadhnaḥ prasthadvaye ca tat /
AHS, Cikitsitasthāna, 12, 21.1 pṛthag daśapalaṃ prasthān yavakolakulatthataḥ /
AHS, Cikitsitasthāna, 12, 23.1 prasthaṃ ghṛtāj jayet sarvāṃs tan mehān piṭikā viṣam /
AHS, Cikitsitasthāna, 12, 27.2 dvau prasthau mākṣikāt kṣiptvā rakṣet pakṣam upekṣayā //
AHS, Cikitsitasthāna, 13, 43.1 prastham eraṇḍatailasya dvau ghṛtāt payasas tathā /
AHS, Cikitsitasthāna, 14, 15.2 kvāthe 'smin dadhipātre ca ghṛtaprasthaṃ vipācayet //
AHS, Cikitsitasthāna, 14, 25.2 taiḥ prasthaṃ tat paraṃ sarvavātagulmavikārajit //
AHS, Cikitsitasthāna, 14, 56.1 rase 'ṣṭabhāgaśeṣe tu ghṛtaprasthaṃ vipācayet /
AHS, Cikitsitasthāna, 14, 56.2 dadhnaḥ prasthena saṃyojya sudhākṣīrapalena ca //
AHS, Cikitsitasthāna, 14, 65.1 rasenāmalakekṣūṇāṃ ghṛtaprasthaṃ vipācayet /
AHS, Cikitsitasthāna, 14, 67.2 dvipalaṃ trāyamāṇāyā jaladviprasthasādhitam //
AHS, Cikitsitasthāna, 14, 90.1 eraṇḍatailahaviṣoḥ prasthau payasi ṣaḍguṇe /
AHS, Cikitsitasthāna, 14, 93.2 dviprasthe sādhayet pūte kṣiped dantīsamaṃ guḍam //
AHS, Cikitsitasthāna, 14, 96.1 sukhaṃ viricyate snigdho doṣaprastham anāmayaḥ /
AHS, Cikitsitasthāna, 15, 5.2 nāgaratripalaṃ prasthaṃ ghṛtatailāt tathāḍhakam //
AHS, Cikitsitasthāna, 15, 7.2 kalke siddhaṃ ghṛtaprasthaṃ sakṣāraṃ jaṭharī pibet //
AHS, Cikitsitasthāna, 15, 28.2 harītakīsūkṣmarajaḥprasthayuktaṃ ghṛtāḍhakam //
AHS, Cikitsitasthāna, 15, 32.2 kṣīradroṇaṃ sudhākṣīraprasthārdhasahitaṃ dadhi //
AHS, Cikitsitasthāna, 15, 33.2 tathā siddhaṃ ghṛtaprasthaṃ payasyaṣṭaguṇe pibet //
AHS, Cikitsitasthāna, 15, 93.2 koladviprasthasaṃyuktaṃ kaṣāyam upakalpayet //
AHS, Cikitsitasthāna, 15, 94.2 rohītakatvacā piṣṭair ghṛtaprasthaṃ vipācayet //
AHS, Cikitsitasthāna, 16, 29.2 drākṣāprasthaṃ kaṇāprasthaṃ śarkarārdhatulāṃ tathā //
AHS, Cikitsitasthāna, 16, 29.2 drākṣāprasthaṃ kaṇāprasthaṃ śarkarārdhatulāṃ tathā //
AHS, Cikitsitasthāna, 16, 31.1 śītān madhuprasthayutāllihyāt pāṇitalaṃ tataḥ /
AHS, Cikitsitasthāna, 16, 41.1 prasthaḥ siddho ghṛtād gulmakāmalāpāṇḍuroganut /
AHS, Cikitsitasthāna, 17, 12.2 tena pakvo ghṛtaprasthaḥ śophārśogulmamehahā //
AHS, Cikitsitasthāna, 17, 16.1 prasthārdhaṃ ca hime kṣaudrāt tan nihantyupayojitam /
AHS, Cikitsitasthāna, 19, 20.1 piṣṭaiḥ siddhaṃ sarpiṣaḥ prastham ebhiḥ krūre koṣṭhe snehanaṃ recanaṃ ca /
AHS, Cikitsitasthāna, 19, 22.2 tanmūlais tatra niryūhe ghṛtaprasthaṃ vipācayet //
AHS, Cikitsitasthāna, 21, 32.1 palāṣṭakaṃ tilvakato varāyāḥ prasthaṃ palāṃśaṃ gurupañcamūlam /
AHS, Cikitsitasthāna, 21, 33.1 dadhnaḥ pātre yāvaśūkāt tribilvaiḥ sarpiḥprasthaṃ hanti tat sevyamānam /
AHS, Cikitsitasthāna, 21, 58.2 aṣṭāṃśaśeṣitarasena punaśca tena prasthaṃ ghṛtasya vipacet picubhāgakalkaiḥ //
AHS, Cikitsitasthāna, 21, 65.1 prasāriṇītulākvāthe tailaprasthaṃ payaḥsamam /
AHS, Kalpasiddhisthāna, 2, 19.1 dhātrīphalarasaprasthāṃstrīn guḍārdhatulānvitān /
AHS, Kalpasiddhisthāna, 4, 5.2 prastho rasācchāgarasārdhayuktaḥ sādhyaḥ punaḥ prasthasamaḥ sa yāvat //
AHS, Kalpasiddhisthāna, 4, 5.2 prastho rasācchāgarasārdhayuktaḥ sādhyaḥ punaḥ prasthasamaḥ sa yāvat //
AHS, Kalpasiddhisthāna, 4, 39.1 kṣīradviprasthasaṃyuktaṃ kṣīraśeṣaṃ punaḥ pacet /
AHS, Kalpasiddhisthāna, 6, 14.1 kvāthaṃ dravyapale kuryāt prasthārdhaṃ pādaśeṣitam /
AHS, Kalpasiddhisthāna, 6, 22.1 śāṇaṃ pāṇitalaṃ muṣṭiṃ kuḍavaṃ prastham āḍhakam /
AHS, Utt., 1, 44.2 aṣṭāṅgaṃ vipacet sarpiḥ prasthaṃ kṣīracaturguṇam //
AHS, Utt., 2, 49.2 siddhaṃ prasthārdham ājyasya srotasāṃ śodhanaṃ param //
AHS, Utt., 2, 54.2 lākṣārasasamaṃ tailaprasthaṃ mastu caturguṇam //
AHS, Utt., 5, 30.1 caturguṇe gavāṃ mūtre ghṛtaprasthaṃ vipācayet /
AHS, Utt., 6, 23.2 dvau prasthau svarasād brāhmyā ghṛtaprasthaṃ ca sādhitam //
AHS, Utt., 6, 23.2 dvau prasthau svarasād brāhmyā ghṛtaprasthaṃ ca sādhitam //
AHS, Utt., 6, 29.1 prasthaṃ bhūtagrahonmādakāsāpasmārapāpmasu /
AHS, Utt., 7, 23.1 prasthaṃ tadvad dravaiḥ pūrvaiḥ pañcagavyam idaṃ mahat /
AHS, Utt., 7, 25.2 tailaprasthaṃ ghṛtaprasthaṃ jīvanīyaiḥ palonmitaiḥ //
AHS, Utt., 7, 25.2 tailaprasthaṃ ghṛtaprasthaṃ jīvanīyaiḥ palonmitaiḥ //
AHS, Utt., 7, 27.1 kārṣikair jīvanīyaiśca sarpiḥprasthaṃ vipācayet /
AHS, Utt., 13, 2.2 tatkvāthe dviguṇakṣīraṃ ghṛtaprasthaṃ vipācayet //
AHS, Utt., 13, 5.2 pacejjīrṇaghṛtaprasthaṃ samakṣīraṃ picūnmitaiḥ //
AHS, Utt., 13, 7.2 prastham āmalakānāṃ ca kvāthayen nalvaṇe 'mbhasi //
AHS, Utt., 13, 8.1 tadāḍhake 'rdhapalikaiḥ piṣṭaiḥ prasthaṃ ghṛtāt pacet /
AHS, Utt., 13, 11.2 ardhaprastho ghṛtāt siddhaḥ sitayā mākṣikeṇa vā //
AHS, Utt., 13, 13.1 pālikaiḥ sasitādrākṣair ghṛtaprasthaṃ pacet samaiḥ /
AHS, Utt., 13, 51.2 aṣṭabhāgasthite tasmiṃstailaprasthaṃ payaḥsame //
AHS, Utt., 18, 9.1 yaṣṭīmadhurasaprasthakṣīradviprasthasaṃyutam /
AHS, Utt., 18, 9.1 yaṣṭīmadhurasaprasthakṣīradviprasthasaṃyutam /
AHS, Utt., 22, 86.1 tailaprasthaṃ vipacet karṣāṃśaiḥ pānanasyagaṇḍūṣaistat /
AHS, Utt., 22, 89.1 tailaprasthaṃ pācayecchlakṣṇapiṣṭairebhir dravyair dhāritaṃ tan mukhena /
AHS, Utt., 24, 37.2 prasthaistailasya kuḍavaḥ siddho yaṣṭīpalānvitaḥ //
AHS, Utt., 24, 48.1 jale paktvā ghṛtaprasthaṃ tasmin kṣīrasamaṃ pacet /
AHS, Utt., 24, 49.2 etenaiva kaṣāyeṇa ghṛtaprasthaṃ vipācayet //
AHS, Utt., 30, 19.2 prasthaṃ karañjatailasya nirguṇḍīsvarasāḍhake //
AHS, Utt., 30, 24.1 prasthaṃ sarṣapatailasya siddham āśu vyapohati /
AHS, Utt., 34, 29.1 parūṣakaiśca vipacet prastham akṣasamair ghṛtāt /
AHS, Utt., 34, 53.1 tailaprasthaṃ tad abhyaṅgapicuvastiṣu yojayet /
AHS, Utt., 34, 65.1 piṣṭvākṣāṃśā ghṛtaprasthaṃ pacet kṣīracaturguṇam /
AHS, Utt., 40, 18.2 tat siddhapūtaṃ cūrṇasya pṛthak prasthena yojayet //
AHS, Utt., 40, 22.2 tulārdhaṃ śarkarācūrṇāt prasthārdhaṃ navasarpiṣaḥ //