Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 16, 18.1 anye ṛkṣavataḥ prasthān upatasthuḥ sahasraśaḥ /
Rām, Ay, 88, 11.1 śailaprastheṣu ramyeṣu paśyemān kāmaharṣaṇān /
Rām, Ār, 10, 2.1 tau paśyamānau vividhāñ śailaprasthān vanāni ca /
Rām, Ki, 1, 10.1 giriprastheṣu ramyeṣu puṣpavadbhir manoramaiḥ /
Rām, Ki, 1, 29.1 cakravākayutā nityaṃ citraprasthavanāntarā /
Rām, Ki, 1, 34.1 giriprasthās tu saumitre sarvataḥ samprapuṣpitaiḥ /
Rām, Ki, 12, 3.2 bhittvā sālān giriprasthe sapta bhūmiṃ viveśa ha //
Rām, Ki, 32, 8.1 vindhyamerugiriprasthaiḥ prāsādair naikabhūmibhiḥ /
Rām, Ki, 41, 13.1 tasya prastheṣu ramyeṣu siṃhāḥ pakṣagamāḥ sthitāḥ /
Rām, Ki, 42, 28.2 sa ca sarvair vicetavyaḥ sasānuprasthabhūdharaḥ //
Rām, Ki, 42, 30.1 mainākas tu vicetavyaḥ sasānuprasthakandaraḥ /
Rām, Yu, 18, 33.2 yasya prasthaṃ mahātmāno na tyajanti maharṣayaḥ //