Occurrences

Ṛgvedavedāṅgajyotiṣa
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Abhinavacintāmaṇi
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 7.1 gharmavṛddhir apāṃ prasthaḥ kṣapāhrāsa udaggatau /
Arthaśāstra
ArthaŚ, 2, 15, 42.1 pañcadroṇe śālīnāṃ dvādaśāḍhakaṃ taṇḍulānāṃ kalabhabhojanam ekādaśakaṃ vyālānām daśakam aupavāhyānāṃ navakaṃ sāṃnāhyānām aṣṭakaṃ pattīnām saptakaṃ mukhyānām ṣaṭkaṃ devīkumārāṇām pañcakaṃ rājñām akhaṇḍapariśuddhānāṃ vā taṇḍulānāṃ prasthaḥ //
ArthaŚ, 2, 15, 43.1 taṇḍulānāṃ prasthaḥ caturbhāgaḥ sūpaḥ sūpaṣoḍaśo lavaṇasyāṃśaḥ caturbhāgaḥ sarpiṣastailasya vaikam āryabhaktaṃ puṃsaḥ //
ArthaŚ, 2, 15, 47.1 māṃsapalaviṃśatyā snehārdhakuḍubaḥ paliko lavaṇasyāṃśaḥ kṣārapalayogo dvidharaṇikaḥ kaṭukayogo dadhnaś cārdhaprasthaḥ //
ArthaŚ, 2, 15, 57.1 prasthaudanaḥ śunām //
ArthaŚ, 2, 15, 58.1 haṃsakrauñcamayūrāṇām ardhaprasthaḥ //
ArthaŚ, 2, 25, 4.1 lakṣitam alpaṃ vā caturbhāgam ardhakuḍubaṃ kuḍubam ardhaprasthaṃ prasthaṃ veti jñātaśaucā nirhareyuḥ //
ArthaŚ, 2, 25, 4.1 lakṣitam alpaṃ vā caturbhāgam ardhakuḍubaṃ kuḍubam ardhaprasthaṃ prasthaṃ veti jñātaśaucā nirhareyuḥ //
ArthaŚ, 2, 25, 17.1 udakadroṇaṃ taṇḍulānām ardhāḍhakaṃ trayaḥ prasthāḥ kiṇvasyeti medakayogaḥ //
ArthaŚ, 2, 25, 18.1 dvādaśāḍhakaṃ piṣṭasya pañca prasthāḥ kiṇvasya kramukatvakphalayukto vā jātisambhāraḥ prasannāyogaḥ //
ArthaŚ, 2, 25, 19.1 kapitthatulā phāṇitaṃ pañcataulikaṃ prastho madhuna ityāsavayogaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 110.0 prasthottarapadapaladyādikopadhād aṇ //
Aṣṭādhyāyī, 4, 2, 122.0 prasthapuravahāntāc ca //
Aṣṭādhyāyī, 6, 2, 87.0 prasthe 'vṛddham akarkyādīnām //
Carakasaṃhitā
Ca, Vim., 7, 26.2 etaṃ saṃbhāraṃ viḍaṅgakaṣāyasyārdhāḍhakamātreṇa pratisaṃsṛjya tattailaprasthaṃ samāvāpya sarvamāloḍya mahati paryoge samāsicyāgnāvadhiśrityāsane samāsicyāgnāvadhiśrityāsane sukhopaviṣṭaḥ sarvataḥ snehamavalokayannajasraṃ mṛdvagninā sādhayeddarvyā satatamavaghaṭṭayan /
Ca, Cik., 5, 107.1 tena pādāvaśeṣeṇa ghṛtaprasthaṃ vipācayet /
Ca, Cik., 5, 107.2 dadhnaḥ prasthena saṃyojya sudhākṣīrapalena ca //
Ca, Cik., 5, 128.2 dvipalaṃ trāyamāṇāyā jaladviprasthasādhitam /
Ca, Cik., 5, 145.2 prasthaṃ ca payaso dattvā ghṛtaprasthaṃ vipācayet //
Ca, Cik., 5, 145.2 prasthaṃ ca payaso dattvā ghṛtaprasthaṃ vipācayet //
Ca, Cik., 5, 147.3 palikaiḥ sayavakṣārairghṛtaprasthaṃ vipācayet //
Ca, Cik., 5, 148.1 kṣīraprasthaṃ ca tat sarpir hanti gulmaṃ kaphātmakam /
Ca, Cik., 5, 158.2 sukhaṃ viricyate snigdho doṣaprasthamanāmayam //
Ca, Cik., 1, 4, 20.1 śarkarācūrṇapātraṃ ca prasthamekaṃ pradāpayet /
Ca, Cik., 2, 1, 30.1 śarkarāyāstugākṣīryāś cūrṇaiḥ prasthonmitaiḥ pṛthak /
Ca, Cik., 2, 1, 35.1 rase tasmin ghṛtaprasthaṃ gavyaṃ daśaguṇaṃ payaḥ /
Ca, Cik., 2, 1, 35.2 vidārīṇāṃ rasaprasthaṃ prasthamikṣurasasya ca //
Ca, Cik., 2, 1, 35.2 vidārīṇāṃ rasaprasthaṃ prasthamikṣurasasya ca //
Ca, Cik., 2, 2, 15.1 kṣīraprasthaṃ jalaprasthametat prasthāvaśeṣitam /
Ca, Cik., 2, 2, 15.1 kṣīraprasthaṃ jalaprasthametat prasthāvaśeṣitam /
Ca, Cik., 2, 2, 15.1 kṣīraprasthaṃ jalaprasthametat prasthāvaśeṣitam /
Ca, Cik., 2, 2, 19.2 tena pādāvaśeṣeṇa kṣīraprasthaṃ vipācayet //
Ca, Cik., 2, 4, 25.2 prastho vidāryāścūrṇasya pippalyāḥ prastha eva ca //
Ca, Cik., 2, 4, 25.2 prastho vidāryāścūrṇasya pippalyāḥ prastha eva ca //
Ca, Cik., 2, 4, 29.1 sādhayitvā ghṛtaprasthaṃ payasyaṣṭaguṇe punaḥ /
Garbhopaniṣat
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
Mahābhārata
MBh, 1, 63, 14.1 viṣamaṃ parvataprasthair aśmabhiśca samāvṛtam /
MBh, 1, 66, 8.2 prasthe himavato ramye mālinīm abhito nadīm /
MBh, 1, 88, 22.1 sarvām imāṃ pṛthivīṃ nirjigāya prasthe baddhvā hyadadaṃ brāhmaṇebhyaḥ /
MBh, 1, 160, 26.1 giriprasthe tu sā yasmin sthitā svasitalocanā /
MBh, 1, 162, 10.2 sa tu rājā giriprasthe tasmin punar upāviśat /
MBh, 3, 24, 11.2 śatakratuprastham amoghakarmā hitvā prayātaḥ kva nu dharmarājaḥ //
MBh, 3, 81, 83.1 kiṃdattaṃ kūpam āsādya tilaprasthaṃ pradāya ca /
MBh, 3, 155, 15.2 prasthaṃ himavataḥ puṇyaṃ yayau saptadaśe 'hani //
MBh, 3, 179, 10.2 rūḍhakakṣavanaprasthā prasannajalanimnagā //
MBh, 3, 263, 8.1 sā dadarśa giriprasthe pañca vānarapuṃgavān /
MBh, 3, 299, 11.1 indreṇa niṣadhān prāpya giriprasthāśrame tadā /
MBh, 4, 1, 2.35 indreṇa niṣadhaṃ prāpya giriprasthāśrame tadā /
MBh, 8, 29, 18.1 yaḥ sarvabhūtāni sadevakāni prasthe 'jayat khāṇḍave savyasācī /
MBh, 9, 4, 49.1 ākāśe vidrume puṇye prasthe himavataḥ śubhe /
MBh, 9, 5, 1.2 atha haimavate prasthe sthitvā yuddhābhinandinaḥ /
MBh, 9, 8, 12.2 haṃsā himavataḥ prasthe pibanta iva medinīm //
MBh, 12, 163, 8.3 giriprastheṣu ramyeṣu śubheṣu susugandhiṣu //
MBh, 12, 277, 30.1 prasthaṃ vāhasahasreṣu yātrārthaṃ caiva koṭiṣu /
MBh, 12, 320, 27.2 niṣasāda giriprasthe putram evānucintayan //
MBh, 14, 92, 7.1 saktuprasthena vo nāyaṃ yajñastulyo narādhipāḥ /
MBh, 14, 92, 19.2 saktuprasthena vo nāyaṃ yajñastulyo narādhipāḥ /
MBh, 14, 93, 9.1 atha ṣaṣṭhe gate kāle yavaprastham upārjayat /
MBh, 14, 93, 9.2 yavaprasthaṃ ca te saktūn akurvanta tapasvinaḥ //
MBh, 14, 93, 23.2 saktuprasthacaturbhāgaṃ gṛhāṇemaṃ prasīda me //
MBh, 14, 93, 79.1 saktuprasthena hi jito brahmalokastvayānagha /
MBh, 14, 93, 88.2 saktuprasthena yajño 'yaṃ saṃmito neti sarvathā //
MBh, 14, 93, 89.1 saktuprasthalavaistair hi tadāhaṃ kāñcanīkṛtaḥ /
MBh, 14, 96, 14.1 dharmaputram athākṣipya saktuprasthena tena saḥ /
Rāmāyaṇa
Rām, Bā, 16, 18.1 anye ṛkṣavataḥ prasthān upatasthuḥ sahasraśaḥ /
Rām, Ay, 88, 11.1 śailaprastheṣu ramyeṣu paśyemān kāmaharṣaṇān /
Rām, Ār, 10, 2.1 tau paśyamānau vividhāñ śailaprasthān vanāni ca /
Rām, Ki, 1, 10.1 giriprastheṣu ramyeṣu puṣpavadbhir manoramaiḥ /
Rām, Ki, 1, 29.1 cakravākayutā nityaṃ citraprasthavanāntarā /
Rām, Ki, 1, 34.1 giriprasthās tu saumitre sarvataḥ samprapuṣpitaiḥ /
Rām, Ki, 12, 3.2 bhittvā sālān giriprasthe sapta bhūmiṃ viveśa ha //
Rām, Ki, 32, 8.1 vindhyamerugiriprasthaiḥ prāsādair naikabhūmibhiḥ /
Rām, Ki, 41, 13.1 tasya prastheṣu ramyeṣu siṃhāḥ pakṣagamāḥ sthitāḥ /
Rām, Ki, 42, 28.2 sa ca sarvair vicetavyaḥ sasānuprasthabhūdharaḥ //
Rām, Ki, 42, 30.1 mainākas tu vicetavyaḥ sasānuprasthakandaraḥ /
Rām, Yu, 18, 33.2 yasya prasthaṃ mahātmāno na tyajanti maharṣayaḥ //
Amarakośa
AKośa, 2, 45.2 kaṭako 'strī nitambo 'dreḥ snuḥ prasthaḥ sānurastriyām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 31.2 daśaiva te dvitriguṇā vireke prasthas tathā syād dvicaturguṇaś ca //
AHS, Sū., 27, 42.1 aśuddhau balino 'pyasraṃ na prasthāt srāvayet param /
AHS, Cikitsitasthāna, 1, 93.2 palāṃśakaiḥ kṣīrasamaṃ ghṛtasya prasthaṃ pacej jīrṇakaphajvaraghnam //
AHS, Cikitsitasthāna, 3, 4.1 prasthaḥ siddho ghṛtād vātakāsanud vahnidīpanaḥ /
AHS, Cikitsitasthāna, 3, 5.1 dviśāṇaiḥ sarpiṣaḥ prasthaṃ pañcakolayutaiḥ pacet /
AHS, Cikitsitasthāna, 3, 56.1 daśamūlāḍhake prasthaṃ ghṛtasyākṣasamaiḥ pacet /
AHS, Cikitsitasthāna, 3, 60.1 ghṛtaprasthaṃ balāvyoṣaviḍaṅgaśaṭhidāḍimaiḥ /
AHS, Cikitsitasthāna, 3, 96.2 taiḥ pacet sarpiṣaḥ prasthaṃ karṣāṃśaiḥ ślakṣṇakalkitaiḥ //
AHS, Cikitsitasthāna, 3, 97.2 prasthārdhaṃ madhunaḥ śīte śarkarārdhatulārajaḥ //
AHS, Cikitsitasthāna, 3, 104.2 prasthaḥ siddho ghṛtād vātapittahṛdrogaśūlanut //
AHS, Cikitsitasthāna, 3, 106.1 madhukāṣṭapaladrākṣāprasthakvāthe paced ghṛtam /
AHS, Cikitsitasthāna, 3, 106.2 pippalyaṣṭapale kalke prasthaṃ siddhe ca śītale //
AHS, Cikitsitasthāna, 3, 108.2 gavyājayośca payasoḥ prasthaṃ prasthaṃ vipācayet //
AHS, Cikitsitasthāna, 3, 108.2 gavyājayośca payasoḥ prasthaṃ prasthaṃ vipācayet //
AHS, Cikitsitasthāna, 3, 109.1 siddhaśīte sitākṣaudraṃ dviprasthaṃ vinayet tataḥ /
AHS, Cikitsitasthāna, 3, 114.2 ghaṭṭayan sarpiṣaḥ prasthe kṣaudravarṇe 'tra ca kṣipet //
AHS, Cikitsitasthāna, 3, 138.1 tailājyadhātrīrasataḥ prasthaṃ prasthaṃ tataḥ punaḥ /
AHS, Cikitsitasthāna, 3, 138.1 tailājyadhātrīrasataḥ prasthaṃ prasthaṃ tataḥ punaḥ /
AHS, Cikitsitasthāna, 3, 139.1 śīte prasthadvayaṃ kṣaudrāt pippalīkuḍavaṃ kṣipet /
AHS, Cikitsitasthāna, 3, 163.1 akṣamātrair ghṛtaprasthaṃ kṣīradrākṣārasāḍhake /
AHS, Cikitsitasthāna, 3, 167.2 prasthonmite yavakvāthe viṃśatiṃ vijayāḥ pacet //
AHS, Cikitsitasthāna, 4, 54.2 hiṅgupādair ghṛtaprasthaṃ pītam āśu nihanti tat //
AHS, Cikitsitasthāna, 5, 22.2 prasthonmitaṃ tulyapayaḥ srotasāṃ tad viśodhanam //
AHS, Cikitsitasthāna, 5, 26.2 sādhayet sarpiṣaḥ prasthaṃ vātapittāmayāpaham //
AHS, Cikitsitasthāna, 5, 30.1 punas tena ghṛtaprasthaṃ siddhe cāsmin palāni ṣaṭ /
AHS, Cikitsitasthāna, 6, 30.1 ghṛtasya sādhitaḥ prastho hṛdrogaśvāsagulmajit /
AHS, Cikitsitasthāna, 8, 64.2 salilasya vahe paktvā prasthārdham abhayātvacām //
AHS, Cikitsitasthāna, 8, 65.1 prasthaṃ dhātryā daśapalaṃ kapitthānāṃ tato 'rdhataḥ /
AHS, Cikitsitasthāna, 8, 66.2 dattvā prasthaṃ ca dhātakyāḥ sthāpayed ghṛtabhājane //
AHS, Cikitsitasthāna, 8, 70.1 paced durālabhāprasthaṃ droṇe 'pāṃ prāsṛtaiḥ saha /
AHS, Cikitsitasthāna, 8, 126.2 triprasthe salilasyaitat kṣīraprasthe ca sādhayet //
AHS, Cikitsitasthāna, 8, 126.2 triprasthe salilasyaitat kṣīraprasthe ca sādhayet //
AHS, Cikitsitasthāna, 9, 44.1 tailaprasthaṃ paced dadhnā niḥsārakarujāpaham /
AHS, Cikitsitasthāna, 9, 74.2 mardayet payasaḥ prasthe pūtenāsthāpayet tataḥ //
AHS, Cikitsitasthāna, 10, 6.1 caturṇāṃ prastham amlānāṃ tryūṣaṇācca palatrayam /
AHS, Cikitsitasthāna, 10, 54.1 ghṛtatailadvikuḍave dadhnaḥ prasthadvaye ca tat /
AHS, Cikitsitasthāna, 12, 21.1 pṛthag daśapalaṃ prasthān yavakolakulatthataḥ /
AHS, Cikitsitasthāna, 12, 23.1 prasthaṃ ghṛtāj jayet sarvāṃs tan mehān piṭikā viṣam /
AHS, Cikitsitasthāna, 12, 27.2 dvau prasthau mākṣikāt kṣiptvā rakṣet pakṣam upekṣayā //
AHS, Cikitsitasthāna, 13, 43.1 prastham eraṇḍatailasya dvau ghṛtāt payasas tathā /
AHS, Cikitsitasthāna, 14, 15.2 kvāthe 'smin dadhipātre ca ghṛtaprasthaṃ vipācayet //
AHS, Cikitsitasthāna, 14, 25.2 taiḥ prasthaṃ tat paraṃ sarvavātagulmavikārajit //
AHS, Cikitsitasthāna, 14, 56.1 rase 'ṣṭabhāgaśeṣe tu ghṛtaprasthaṃ vipācayet /
AHS, Cikitsitasthāna, 14, 56.2 dadhnaḥ prasthena saṃyojya sudhākṣīrapalena ca //
AHS, Cikitsitasthāna, 14, 65.1 rasenāmalakekṣūṇāṃ ghṛtaprasthaṃ vipācayet /
AHS, Cikitsitasthāna, 14, 67.2 dvipalaṃ trāyamāṇāyā jaladviprasthasādhitam //
AHS, Cikitsitasthāna, 14, 90.1 eraṇḍatailahaviṣoḥ prasthau payasi ṣaḍguṇe /
AHS, Cikitsitasthāna, 14, 93.2 dviprasthe sādhayet pūte kṣiped dantīsamaṃ guḍam //
AHS, Cikitsitasthāna, 14, 96.1 sukhaṃ viricyate snigdho doṣaprastham anāmayaḥ /
AHS, Cikitsitasthāna, 15, 5.2 nāgaratripalaṃ prasthaṃ ghṛtatailāt tathāḍhakam //
AHS, Cikitsitasthāna, 15, 7.2 kalke siddhaṃ ghṛtaprasthaṃ sakṣāraṃ jaṭharī pibet //
AHS, Cikitsitasthāna, 15, 28.2 harītakīsūkṣmarajaḥprasthayuktaṃ ghṛtāḍhakam //
AHS, Cikitsitasthāna, 15, 32.2 kṣīradroṇaṃ sudhākṣīraprasthārdhasahitaṃ dadhi //
AHS, Cikitsitasthāna, 15, 33.2 tathā siddhaṃ ghṛtaprasthaṃ payasyaṣṭaguṇe pibet //
AHS, Cikitsitasthāna, 15, 93.2 koladviprasthasaṃyuktaṃ kaṣāyam upakalpayet //
AHS, Cikitsitasthāna, 15, 94.2 rohītakatvacā piṣṭair ghṛtaprasthaṃ vipācayet //
AHS, Cikitsitasthāna, 16, 29.2 drākṣāprasthaṃ kaṇāprasthaṃ śarkarārdhatulāṃ tathā //
AHS, Cikitsitasthāna, 16, 29.2 drākṣāprasthaṃ kaṇāprasthaṃ śarkarārdhatulāṃ tathā //
AHS, Cikitsitasthāna, 16, 31.1 śītān madhuprasthayutāllihyāt pāṇitalaṃ tataḥ /
AHS, Cikitsitasthāna, 16, 41.1 prasthaḥ siddho ghṛtād gulmakāmalāpāṇḍuroganut /
AHS, Cikitsitasthāna, 17, 12.2 tena pakvo ghṛtaprasthaḥ śophārśogulmamehahā //
AHS, Cikitsitasthāna, 17, 16.1 prasthārdhaṃ ca hime kṣaudrāt tan nihantyupayojitam /
AHS, Cikitsitasthāna, 19, 20.1 piṣṭaiḥ siddhaṃ sarpiṣaḥ prastham ebhiḥ krūre koṣṭhe snehanaṃ recanaṃ ca /
AHS, Cikitsitasthāna, 19, 22.2 tanmūlais tatra niryūhe ghṛtaprasthaṃ vipācayet //
AHS, Cikitsitasthāna, 21, 32.1 palāṣṭakaṃ tilvakato varāyāḥ prasthaṃ palāṃśaṃ gurupañcamūlam /
AHS, Cikitsitasthāna, 21, 33.1 dadhnaḥ pātre yāvaśūkāt tribilvaiḥ sarpiḥprasthaṃ hanti tat sevyamānam /
AHS, Cikitsitasthāna, 21, 58.2 aṣṭāṃśaśeṣitarasena punaśca tena prasthaṃ ghṛtasya vipacet picubhāgakalkaiḥ //
AHS, Cikitsitasthāna, 21, 65.1 prasāriṇītulākvāthe tailaprasthaṃ payaḥsamam /
AHS, Kalpasiddhisthāna, 2, 19.1 dhātrīphalarasaprasthāṃstrīn guḍārdhatulānvitān /
AHS, Kalpasiddhisthāna, 4, 5.2 prastho rasācchāgarasārdhayuktaḥ sādhyaḥ punaḥ prasthasamaḥ sa yāvat //
AHS, Kalpasiddhisthāna, 4, 5.2 prastho rasācchāgarasārdhayuktaḥ sādhyaḥ punaḥ prasthasamaḥ sa yāvat //
AHS, Kalpasiddhisthāna, 4, 39.1 kṣīradviprasthasaṃyuktaṃ kṣīraśeṣaṃ punaḥ pacet /
AHS, Kalpasiddhisthāna, 6, 14.1 kvāthaṃ dravyapale kuryāt prasthārdhaṃ pādaśeṣitam /
AHS, Kalpasiddhisthāna, 6, 22.1 śāṇaṃ pāṇitalaṃ muṣṭiṃ kuḍavaṃ prastham āḍhakam /
AHS, Utt., 1, 44.2 aṣṭāṅgaṃ vipacet sarpiḥ prasthaṃ kṣīracaturguṇam //
AHS, Utt., 2, 49.2 siddhaṃ prasthārdham ājyasya srotasāṃ śodhanaṃ param //
AHS, Utt., 2, 54.2 lākṣārasasamaṃ tailaprasthaṃ mastu caturguṇam //
AHS, Utt., 5, 30.1 caturguṇe gavāṃ mūtre ghṛtaprasthaṃ vipācayet /
AHS, Utt., 6, 23.2 dvau prasthau svarasād brāhmyā ghṛtaprasthaṃ ca sādhitam //
AHS, Utt., 6, 23.2 dvau prasthau svarasād brāhmyā ghṛtaprasthaṃ ca sādhitam //
AHS, Utt., 6, 29.1 prasthaṃ bhūtagrahonmādakāsāpasmārapāpmasu /
AHS, Utt., 7, 23.1 prasthaṃ tadvad dravaiḥ pūrvaiḥ pañcagavyam idaṃ mahat /
AHS, Utt., 7, 25.2 tailaprasthaṃ ghṛtaprasthaṃ jīvanīyaiḥ palonmitaiḥ //
AHS, Utt., 7, 25.2 tailaprasthaṃ ghṛtaprasthaṃ jīvanīyaiḥ palonmitaiḥ //
AHS, Utt., 7, 27.1 kārṣikair jīvanīyaiśca sarpiḥprasthaṃ vipācayet /
AHS, Utt., 13, 2.2 tatkvāthe dviguṇakṣīraṃ ghṛtaprasthaṃ vipācayet //
AHS, Utt., 13, 5.2 pacejjīrṇaghṛtaprasthaṃ samakṣīraṃ picūnmitaiḥ //
AHS, Utt., 13, 7.2 prastham āmalakānāṃ ca kvāthayen nalvaṇe 'mbhasi //
AHS, Utt., 13, 8.1 tadāḍhake 'rdhapalikaiḥ piṣṭaiḥ prasthaṃ ghṛtāt pacet /
AHS, Utt., 13, 11.2 ardhaprastho ghṛtāt siddhaḥ sitayā mākṣikeṇa vā //
AHS, Utt., 13, 13.1 pālikaiḥ sasitādrākṣair ghṛtaprasthaṃ pacet samaiḥ /
AHS, Utt., 13, 51.2 aṣṭabhāgasthite tasmiṃstailaprasthaṃ payaḥsame //
AHS, Utt., 18, 9.1 yaṣṭīmadhurasaprasthakṣīradviprasthasaṃyutam /
AHS, Utt., 18, 9.1 yaṣṭīmadhurasaprasthakṣīradviprasthasaṃyutam /
AHS, Utt., 22, 86.1 tailaprasthaṃ vipacet karṣāṃśaiḥ pānanasyagaṇḍūṣaistat /
AHS, Utt., 22, 89.1 tailaprasthaṃ pācayecchlakṣṇapiṣṭairebhir dravyair dhāritaṃ tan mukhena /
AHS, Utt., 24, 37.2 prasthaistailasya kuḍavaḥ siddho yaṣṭīpalānvitaḥ //
AHS, Utt., 24, 48.1 jale paktvā ghṛtaprasthaṃ tasmin kṣīrasamaṃ pacet /
AHS, Utt., 24, 49.2 etenaiva kaṣāyeṇa ghṛtaprasthaṃ vipācayet //
AHS, Utt., 30, 19.2 prasthaṃ karañjatailasya nirguṇḍīsvarasāḍhake //
AHS, Utt., 30, 24.1 prasthaṃ sarṣapatailasya siddham āśu vyapohati /
AHS, Utt., 34, 29.1 parūṣakaiśca vipacet prastham akṣasamair ghṛtāt /
AHS, Utt., 34, 53.1 tailaprasthaṃ tad abhyaṅgapicuvastiṣu yojayet /
AHS, Utt., 34, 65.1 piṣṭvākṣāṃśā ghṛtaprasthaṃ pacet kṣīracaturguṇam /
AHS, Utt., 40, 18.2 tat siddhapūtaṃ cūrṇasya pṛthak prasthena yojayet //
AHS, Utt., 40, 22.2 tulārdhaṃ śarkarācūrṇāt prasthārdhaṃ navasarpiṣaḥ //
Daśakumāracarita
DKCar, 2, 2, 69.1 anumatamuniśāsanas tvam amunaiva sahopāsya saṃdhyāmanurūpābhiḥ kathābhistamanuśayya nītarātriḥ pratyunmiṣaty udayaprasthadāvakalpe kalpadrumakisalayāvadhīriṇyaruṇārciṣi taṃ namaskṛtya nagarāyodacalam //
DKCar, 2, 6, 132.1 atha varapratyayāhṛteṣu dāreṣu yādṛcchikīṃ saṃpattim anabhisamīkṣya kārtāntiko nāma bhūtvā vastrāntapinaddhaśāliprastho bhuvaṃ babhrāma //
DKCar, 2, 6, 134.1 yāṃ kāṃcillakṣaṇavatīṃ savarṇāṃ kanyāṃ dṛṣṭvā sa kila sma bravīti bhadre śaknoṣi kimanena śāliprasthena guṇavad annam asmān abhyavahārayitum iti //
DKCar, 2, 6, 142.1 avimṛśyakāriṇāṃ hi niyatamanekāḥ patanty anuśayaparamparāḥ iti snigdhadṛṣṭirācaṣṭa bhadre kaccidasti kauśalaṃ śāliprasthenānena sampannam āhāram asmān abhyavahārayitum iti //
DKCar, 2, 6, 144.1 tasya hastātprasthamātraṃ dhānyamādāya kvacidalindoddeśe susiktasaṃmṛṣṭe dattapādaśaucamupāveśayat //
Divyāvadāna
Divyāv, 10, 27.1 tatastena gṛhapatinā kośakoṣṭhāgārāṇi śodhayitvā dhānyaprastha upasaṃhṛtaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 54.2 prasthaṃ himādrer mṛganābhigandhi kiṃcit kvaṇatkiṃnaram adhyuvāsa //
Kāmasūtra
KāSū, 7, 1, 4.10 sarpiṣo madhunaḥ śarkarāyā madhukasya ca dve dve pale madhurasāyāḥ karṣaḥ prasthaṃ payasa iti ṣaḍaṅgam amṛtaṃ medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate /
Laṅkāvatārasūtra
LAS, 2, 75.1 prasthe hi syādyavāḥ kyantaḥ prasthārdhe ca yavāḥ kati /
LAS, 2, 75.1 prasthe hi syādyavāḥ kyantaḥ prasthārdhe ca yavāḥ kati /
Liṅgapurāṇa
LiPur, 2, 19, 40.1 pūrṇenduvarṇena ca puṣpagandhaprasthena toyena śubhena pūrṇam /
LiPur, 2, 22, 24.2 prāṅmukhas tāmrapātraṃ ca sagandhaṃ prasthapūritam //
Matsyapurāṇa
MPur, 55, 18.2 śāleyataṇḍulaprasthamaudumbaramaye ghṛtam //
MPur, 66, 11.2 tathaiva taṇḍulaprasthaṃ ghṛtapātreṇa saṃyutam /
MPur, 70, 43.1 śāleyataṇḍulaprasthaṃ ghṛtapātreṇa saṃyutam /
MPur, 70, 46.2 taṇḍulaprasthadānaṃ ca yāvanmāsāstrayodaśa //
MPur, 80, 4.1 atha kṛtvā tilaprasthaṃ tāmrapātreṇa saṃyutam /
MPur, 80, 9.1 tāmrapātre tilaprasthaṃ sauvarṇaṃ vṛṣabhaṃ tathā /
MPur, 154, 218.2 ratiyukto jagāmāśu prasthaṃ tu himabhūbhṛtaḥ //
MPur, 154, 379.1 prayayurgiriśaṃ draṣṭuṃ prasthaṃ himavato mahat /
MPur, 154, 380.2 gireḥ samprāpya te prasthaṃ dadṛśuḥ śaṃkarāśramam //
Meghadūta
Megh, Pūrvameghaḥ, 62.1 gatvā cordhvaṃ daśamukhabhujocchvāsitaprasthasaṃdheḥ kailāsasya tridaśavanitādarpaṇasyātithiḥ syāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.5 yathā prasthena mito vrīhiḥ prasthaḥ /
PABh zu PāśupSūtra, 1, 1, 47.5 yathā prasthena mito vrīhiḥ prasthaḥ /
Suśrutasaṃhitā
Su, Sū., 44, 7.2 prasthe ca tanmūlarasasya dattvā tanmūlakalkaṃ kuḍavapramāṇam //
Su, Śār., 8, 16.2 paraṃ pramāṇamicchanti prasthaṃ śoṇitamokṣaṇe //
Su, Cik., 5, 21.1 apatantrakāturaṃ nāpatarpayet vamanānuvāsanāsthāpanāni na niṣeveta vātaśleṣmoparuddhocchvāsaṃ tīkṣṇaiḥ pradhmāpanair mokṣayet tumburupuṣkarāhvahiṅgvamlavetasapathyālavaṇatrayaṃ yavakvāthena pātuṃ prayacchet pathyāśatārdhe sauvarcaladvipale caturguṇe payasi sarpiḥ prasthaṃ siddhaṃ vātaśleṣmāpanuc ca karma kuryāt //
Su, Cik., 5, 22.1 arditāturaṃ balavantamātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādim audakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet etat kṣīratailam arditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ tailahīnaṃ vā kṣīrasarpir akṣitarpaṇam iti //
Su, Cik., 6, 15.1 pippalīmaricaviḍaṅgailavālukalodhrāṇāṃ dve dve pale indravāruṇyāḥ pañca palāni kapitthamadhyasya daśa pathyāphalānāmardhaprasthaḥ prastho dhātrīphalānām etadaikadhyaṃ jalacaturdroṇe vipācya pādāvaśeṣaṃ parisrāvya suśītaṃ guḍatulādvayenonmiśrya ghṛtabhājane niḥkṣipya pakṣamupekṣeta yavapalle tataḥ prātaḥ prātaryathābalam upayuñjīta /
Su, Cik., 6, 15.1 pippalīmaricaviḍaṅgailavālukalodhrāṇāṃ dve dve pale indravāruṇyāḥ pañca palāni kapitthamadhyasya daśa pathyāphalānāmardhaprasthaḥ prastho dhātrīphalānām etadaikadhyaṃ jalacaturdroṇe vipācya pādāvaśeṣaṃ parisrāvya suśītaṃ guḍatulādvayenonmiśrya ghṛtabhājane niḥkṣipya pakṣamupekṣeta yavapalle tataḥ prātaḥ prātaryathābalam upayuñjīta /
Su, Cik., 9, 9.1 triphalāpaṭolapicumandāṭarūṣakakaṭurohiṇīdurālabhātrāyamāṇāḥ parpaṭakaścaiteṣāṃ dvipalikān bhāgāñjaladroṇe prakṣipya pādāvaśeṣaṃ kaṣāyamādāya kalkapeṣyāṇīmāni bheṣajānyardhapalikāni trāyamāṇāmustendrayavacandanakirātatiktāni pippalyaścaitāni ghṛtaprasthe samāvāpya vipacet etattiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvaragulmārśograhaṇīdoṣaśophapāṇḍurogavisarpaṣāṇḍhyaśamanam ūrdhvajatrugatarogaghnaṃ ceti //
Su, Cik., 9, 30.1 dve loharajasaḥ prasthe triphalātryāḍhakaṃ tathā /
Su, Cik., 9, 36.1 tridroṇe 'pāṃ pacedyāvat ṣaṭprasthaṃ pariśeṣitam /
Su, Cik., 10, 10.1 ataścūrṇakriyāṃ vakṣyāmaḥ sālasārādīnāṃ sāracūrṇaprastham āhṛtyāragvadhādikaṣāyaparipītam anekaśaḥ sālasārādikaṣāyeṇaiva pāyayet evaṃ nyagrodhādīnāṃ phaleṣu puṣpeṣvāragvadhādīnāṃ cūrṇakriyāṃ kārayet //
Su, Cik., 10, 13.1 ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvāyomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṃ gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṃ bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṃ varṣāṇāmāyuṣo 'bhivṛddhirbhavati /
Su, Cik., 12, 5.1 bhallātakabilvāmbupippalīmūlodakīryāvarṣābhūpunarnavācitrakaśaṭīsnuhīvaruṇakapuṣkaradantīpathyā daśapalonmitā yavakolakulatthāṃś ca prāsthikān saliladroṇe niṣkvāthya caturbhāgāvaśiṣṭe 'vatārya vacātrivṛtkampillakabhārgīniculaśuṇṭhīgajapippalīviḍaṅgarodhraśirīṣāṇāṃ bhāgair ardhapalikair ghṛtaprasthaṃ vipācayen mehaśvayathukuṣṭhagulmodarārśaḥplīhavidradhipiḍakānāṃ nāśanaṃ nāmnā dhānvantaram //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 11.1 vamanavirecanaśirovirecanadravyāṇāṃ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca lavaṇānāṃ tatsarvaṃ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṃ ca mṛdvagnināvaghaṭṭayan vipacedapradagdhakalkaṃ tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet tāsāmekāṃ dve tisro vā guṭikā balāpekṣayā māsāṃstrīṃścaturo vā seveta eṣānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate viśeṣeṇa koṣṭhajāṃś ca kṛmīnapahanti kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṃś ca nāśayati //
Su, Cik., 14, 14.1 pippalīpippalīmūlacavyacitrakaśṛṅgaverayavakṣārasaindhavānāṃ pālikā bhāgāḥ ghṛtaprasthaṃ tattulyaṃ ca kṣīraṃ tadaikadhyaṃ vipācayet etat ṣaṭpalakaṃ nāma sarpiḥ plīhāgnisaṅgagulmodarodāvartaśvayathupāṇḍurogakāsaśvāsapratiśyāyordhvavātaviṣamajvarān apahanti /
Su, Cik., 16, 19.1 eteṣāṃ kārṣikair bhāgair ghṛtaprasthaṃ vipācayet /
Su, Cik., 17, 12.2 prasthaṃ vipakvaṃ pariṣecanena paittīrnihanyāttu visarpanāḍīḥ //
Su, Cik., 25, 34.1 sārāmbhasaḥ saptabhir eva paścāt prasthaiḥ samāloḍya daśāhaguptam /
Su, Cik., 27, 12.1 cakṣuḥkāmaḥ prāṇakāmo vā bījakasārāgnimanthamūlaṃ niṣkvāthya māṣaprasthaṃ sādhayet tasmin sidhyati citrakamūlānāmakṣamātraṃ kalkaṃ dadyādāmalakarasacaturthabhāgaṃ tataḥ svinnamavatārya sahasrasampātābhihutaṃ kṛtvā śītībhūtaṃ madhusarpirbhyāṃ saṃsṛjyopayuñjīta yathābalaṃ yathāsātmyaṃ ca lavaṇaṃ pariharan bhakṣayet /
Su, Cik., 28, 6.1 brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭāny āvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt tataḥ pūrvavidhānena mātrāṃ yathābalam upayuñjīta jīrṇe payaḥ sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti //
Su, Cik., 28, 6.1 brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭāny āvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt tataḥ pūrvavidhānena mātrāṃ yathābalam upayuñjīta jīrṇe payaḥ sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti //
Su, Cik., 30, 5.3 tāsāmāgāre 'bhihutānāṃ yāḥ kṣīravatyastāsāṃ kṣīrakuḍavaṃ sakṛd evopayuñjīta yāstvakṣīrā mūlavatyastāsāṃ pradeśinīpramāṇāni trīṇi kāṇḍāni pramāṇam upayoge śvetakāpotī samūlapattrā bhakṣayitavyā gonasyajagarīkṛṣṇakāpotīnāṃ sanakhamuṣṭiṃ khaṇḍaśaḥ kalpayitvā kṣīreṇa vipācya parisrāvyābhighāritamabhihutaṃ ca sakṛd evopayuñjīta cakrakāyāḥ payaḥ sakṛdeva brahmasuvarcalā saptarātram upayoktavyā bhakṣyakalpena śeṣāṇāṃ pañca pañca palāni kṣīrāḍhakakvathitāni prasthe 'vaśiṣṭe 'vatārya parisrāvya sakṛdevopayuñjīta /
Su, Cik., 31, 7.1 palakuḍavādīnāmato mānaṃ tu vyākhyāsyāmaḥ tatra dvādaśa dhānyamāṣā madhyamāḥ suvarṇamāṣakas te ṣoḍaśa suvarṇam athavā madhyamaniṣpāvā ekonaviṃśatirdharaṇaṃ tānyardhatṛtīyāni karṣas tataścordhvaṃ caturguṇamabhivardhayantaḥ palakuḍavaprasthāḍhakadroṇā ityabhiniṣpadyante tulā punaḥ palaśataṃ tāḥ punarviṃśatirbhāraḥ śuṣkāṇāmidaṃ mānam ārdradravāṇāṃ ca dviguṇam iti //
Su, Cik., 39, 6.2 trīṇi cātra pramāṇāni prastho 'rdhāḍhakamāḍhakam //
Su, Cik., 39, 7.1 tatrāvaraṃ prasthamātraṃ dve śeṣe madhyamottame /
Su, Cik., 39, 7.2 prasthe parisrute deyā yavāgūḥ svalpataṇḍulā //
Su, Cik., 39, 15.2 āḍhakārdhāḍhakaprasthasaṃkhyā hyeṣā virecane //
Su, Ka., 7, 28.1 dadhikṣīraghṛtaprasthāstrayaḥ pratyekaśo matāḥ /
Su, Utt., 39, 235.1 kapilāyā ghṛtaprasthaṃ suvarṇamaṇisaṃyutam /
Su, Utt., 39, 251.1 prasthamāmalakānāṃ ca kvāthayetsalilārmaṇe /
Su, Utt., 39, 251.2 tena pādāvaśeṣeṇa ghṛtaprasthaṃ vipācayet //
Su, Utt., 39, 287.1 amlaprasthaśatonmiśraṃ tailaprasthaṃ vipācayet /
Su, Utt., 39, 287.1 amlaprasthaśatonmiśraṃ tailaprasthaṃ vipācayet /
Su, Utt., 41, 52.1 prasthe ghṛtasya dviguṇaṃ ca dadyāt kṣaudraṃ tato manthahataṃ vidadhyāt /
Su, Utt., 42, 48.1 madhunaḥ prasthamāvāpya pathyācūrṇārdhasaṃyutam /
Su, Utt., 51, 22.2 ghṛtaprasthaṃ paceddhīmān śītatoye caturguṇe //
Su, Utt., 51, 24.2 kolamātrair ghṛtaprasthaṃ pacedebhir jaladvikam //
Su, Utt., 52, 38.1 prasthatrayeṇāmalakīrasasya śuddhasya dattvārdhatulāṃ guḍasya /
Su, Utt., 55, 50.2 yavaprasthaṃ phalaiḥ sārdhaṃ kaṇṭakāryā jalāḍhake //
Su, Utt., 55, 51.1 paktvārdhaprasthaśeṣaṃ tu pibeddhiṅgusamanvitam /
Su, Utt., 58, 33.2 ardhaprasthena toyasya pacet kṣīracaturguṇam //
Su, Utt., 58, 61.2 tat siddhaṃ kalaśe sthāpyaṃ kṣaudraprasthena saṃyutam //
Su, Utt., 58, 68.1 śītaṃ parisrutaṃ caiva śarkarāprasthasaṃyutam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 3.2, 1.29 yathā prasthādibhir vrīhayas tulayā candanādi /
SKBh zu SāṃKār, 4.2, 3.11 prastha ity ukte catvāraḥ kuḍavāḥ saṃbhāvyante /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.68 saṃbhavastu yathā khāryāṃ droṇāḍhakaprasthāvagamaḥ /
Tantrākhyāyikā
TAkhy, 1, 464.1 bṛhatprasthena dviguṇayā tulayojjāsyaṃ śarīraṃ samprayacchāmi iti //
TAkhy, 1, 493.1 yāvad adyāpi piśitaṃ nopabhujyate tāvad bṛhatprastham ādāya dhanikācāreṇāyaṃ karabhakaḥ samprāptaḥ //
TAkhy, 2, 73.1 tathā cānuṣṭhite tilaprasthaṃ kāmandakinādhiṣṭhitaṃ luñcayetyāsthāpitam //
Viṣṇupurāṇa
ViPur, 6, 3, 8.2 māgadhena pramāṇena jalaprasthas tu sa smṛtaḥ //
Viṣṇusmṛti
ViSmṛ, 90, 1.1 mārgaśīrṣaśuklapañcadaśyāṃ mṛgaśirasā yuktāyāṃ cūrṇitalavaṇasya suvarṇanābhaṃ prastham ekaṃ candrodaye brāhmaṇāya pradāpayet //
Bhāgavatapurāṇa
BhāgPur, 3, 11, 9.2 svarṇamāṣaiḥ kṛtacchidraṃ yāvat prasthajalaplutam //
BhāgPur, 4, 26, 3.2 ekādaśacamūnāthaḥ pañcaprasthamagādvanam //
Bhāratamañjarī
BhāMañj, 13, 659.2 babhūva himavatprasthe śalmaliścumbitāmbaraḥ //
BhāMañj, 14, 191.2 aho nu saktuprasthena na tulyo 'yaṃ mahāmakhaḥ //
BhāMañj, 14, 193.2 uvāca saktuprasthasya māhātmyaṃ śrūyatāṃ dvijāḥ //
BhāMañj, 14, 195.2 kṛcchrātkṣetraśataṃ bhrāntvā saktuprasthamavāptavān //
BhāMañj, 14, 205.1 tasmānna saktuprasthasya samatāmarhati kratuḥ /
Kathāsaritsāgara
KSS, 1, 3, 5.2 uśīnaragiriprasthādbhittvā samavatāritā //
Mātṛkābhedatantra
MBhT, 9, 21.2 gajapramāṇaṃ deveśi dīrghaprasthaṃ tu khātakam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 4.0 yāvadbhiḥ prasthaistilā dattāstāvadbhir eva dhānyāntaramupādeyaṃ nādhikamityarthaḥ //
Rasamañjarī
RMañj, 6, 241.2 etatpramāṇamicchanti prasthaṃ śoṇitamokṣaṇe //
Rasaprakāśasudhākara
RPSudh, 1, 62.1 sindhūdbhavaṃ daśapalaṃ jalaprasthatrayaṃ tathā /
RPSudh, 11, 39.1 pāradaṃ palamekaṃ tu prasthārdhaṃ śuddhagandhakam /
RPSudh, 12, 5.1 ghṛtaprasthatrayeṇaiva sutalathya nimajjayet /
RPSudh, 12, 9.1 śatāvarīṃ kṣīravidārikāṃ ca prasthārdhamānāṃ pṛthageva kuryāt /
RPSudh, 12, 9.2 rasaṃ tathā śālmalimadhyamūlāt prasthaṃ sitārdhāḍhakamatra deyam //
RPSudh, 12, 18.2 rase tasminghṛtaprasthaṃ gavyaṃ daśaguṇaṃ payaḥ //
RPSudh, 12, 19.1 vidārīsvarasaprasthaṃ prasthamikṣurasasya ca /
RPSudh, 12, 19.1 vidārīsvarasaprasthaṃ prasthamikṣurasasya ca /
Rasaratnasamuccaya
RRS, 2, 95.1 ṣaṭprasthakokilairdhmāto vimalaḥ sīsasaṃnibhaḥ /
RRS, 5, 225.1 bhujaṅgamānupādāya catuṣprasthasamanvitān /
RRS, 11, 10.2 kuḍavau mānikā tau syātprastho dve mānike smṛtaḥ //
RRS, 11, 11.1 prasthadvayaṃ śubhaṃ tau dvau pātrakaṃ dvayamāḍhakam /
RRS, 14, 62.1 mahājambīranīrasya prasthadvandvena peṣayet /
RRS, 15, 32.1 prasthamātraṃ hi tattailaṃ jārayed atiyatnataḥ /
RRS, 15, 61.1 śreṣṭhā dantyagniyugmatrikaṭukahalinīpīlukumbhaṃ vipakvaṃ prasthe mūtrasya sasnukpayasi rasapalaṃ dve pale gandhakasya /
Rasaratnākara
RRĀ, Ras.kh., 4, 97.1 kṛṣṇajīrakaprasthaikaṃ tattulyaṃ bhṛṅgajadravam /
RRĀ, Ras.kh., 4, 97.2 yaṣṭī nīlotpalaṃ caiva prati prasthārdhamāharet //
RRĀ, Ras.kh., 4, 98.1 pādaprasthaṃ tilāttailaṃ sarvamekatra pācayet /
RRĀ, Ras.kh., 5, 24.2 bhṛṅgarājarasaprasthaṃ tailaṃ kṛṣṇatilodbhavam //
RRĀ, Ras.kh., 8, 180.2 tatra pāradaprasthaikaṃ kṣiptvā tāvajjalaṃ haret //
Rasendracūḍāmaṇi
RCūM, 5, 46.2 catuḥprasthajalādhāraṃ caturaṅgulakānanam //
RCūM, 10, 90.1 ṣaṭprasthakokilair dhmāto vimalaḥ sīsasannibham /
RCūM, 14, 191.2 bhujaṅgamān upādāya catuḥprasthasamanvitān //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 17.2 taṭe taṭī prapātaś ca prasthe snuḥ sānusānunī //
RājNigh, Sattvādivarga, 105.1 prasthastu taccatuṣkeṇa taccatuṣkeṇa cāḍhakī /
Ānandakanda
ĀK, 1, 3, 13.1 caturaśraṃ ca tanmadhye kṣipetprasthaṃ sutaṇḍulam /
ĀK, 1, 6, 11.1 sarvam etad bhavet prastham ekāṣṭhīlāgarūbalā /
ĀK, 1, 12, 196.1 tatra prasthaṃ rasaṃ kṣiptvā tāvanmātraṃ jalaṃ haret /
ĀK, 1, 15, 7.1 brahmabījajatailasya prasthamājyaṃ ca tatsamam /
ĀK, 1, 15, 508.2 kañcukyāstu palaṃ cūrṇaṃ prasthagokṣīravāpitam //
ĀK, 1, 15, 580.2 amṛtāyāḥ śatapalaṃ triprasthaṃ madhuratrayam //
ĀK, 1, 16, 18.1 bhṛṅgīrasaṃ kṛṣṇajīraṃ prasthaṃ prasthaṃ prakalpayet /
ĀK, 1, 16, 18.1 bhṛṅgīrasaṃ kṛṣṇajīraṃ prasthaṃ prasthaṃ prakalpayet /
ĀK, 1, 16, 18.2 nīlotpalaṃ ca madhukaṃ prasthārdhaṃ ca pṛthagbhavet //
ĀK, 1, 16, 38.1 mahānīlīrasaṃ prasthaṃ prasthaṃ bhṛṅgarasaṃ priye /
ĀK, 1, 16, 38.1 mahānīlīrasaṃ prasthaṃ prasthaṃ bhṛṅgarasaṃ priye /
ĀK, 1, 16, 38.2 dhātrīphalarasaṃ prasthaṃ kākatuṇḍīphalodbhavam //
ĀK, 1, 16, 39.1 prasthaṃ kaṣāyatilajaṃ tailaprasthaṃ ca gopayaḥ /
ĀK, 1, 16, 39.1 prasthaṃ kaṣāyatilajaṃ tailaprasthaṃ ca gopayaḥ /
ĀK, 1, 16, 47.2 ekaikaṃ karṣamātraṃ syātprasthaṃ tailaṃ ca gopayaḥ //
ĀK, 1, 26, 46.2 catuḥprasthajalādhāraṃ caturaṅgulakānanam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 35.2, 30.1 mānaṃ prasthāḍhakāditulādimeyam /
Abhinavacintāmaṇi
ACint, 1, 25.1 prasthaḥ ṣoḍaśabhiḥ palair atha catuḥ prasthaṃ bhaved āḍhakaṃ kaṃsaḥ pātram athāḍhakāni ca punaś catvāri saṃjāyate /
ACint, 1, 25.1 prasthaḥ ṣoḍaśabhiḥ palair atha catuḥ prasthaṃ bhaved āḍhakaṃ kaṃsaḥ pātram athāḍhakāni ca punaś catvāri saṃjāyate /
ACint, 1, 26.2 māṣaḥ śāṇapicuḥ palaṃ ca kuḍavaḥ prasthas tathā cāḍhako droṇo goṇyapitāś caturguṇatayā nirdhāritāḥ syuḥ kramāt //
ACint, 1, 31.1 prasthādimānam ārabhya dviguṇaṃ tad dravārdrayoḥ /
ACint, 1, 32.1 palaiḥ ṣoḍaśabhiḥ prasthaḥ śuṣkāṇāṃ ca tato viduḥ /
ACint, 1, 33.2 dvātriṃśatpalakaṃ tadarddham uditaṃ prasthaṃ rasaṃ cauṣadham //
ACint, 1, 35.3 eteṣu prasthabhedeṣu palaṃ ṣoḍaśaniṣkakam //
ACint, 1, 37.1 palaiḥ ṣoḍaśabhiḥ prasthaṃ lākṣā karpūragugguluḥ /
ACint, 1, 37.2 ekaviṃśapalaṃ prastham iti prasthasya lakṣaṇam //
ACint, 1, 37.2 ekaviṃśapalaṃ prastham iti prasthasya lakṣaṇam //
ACint, 1, 51.2 caturguṇaparaś cordhvaṃ yāvat prasthādikaṃ jalam //
ACint, 1, 78.2 vāriprasthe ca vipacet taddravo yūṣa ucyate //
ACint, 1, 88.2 atra śuktavidhau maṇḍaṃ prasthaṃ pañcāḍhako 'nvitam //
ACint, 1, 89.1 kāñjikaṃ kuḍavo dadhno guḍaprastho 'mlamūlakāt /
Haribhaktivilāsa
HBhVil, 5, 414.1 tilaprasthaśataṃ bhaktyā yo dadāti dine dine /
Kokilasaṃdeśa
KokSam, 1, 59.1 prāptonmeṣe prathamaśikhariprasthadāvāgnikalpe bālāśokastabakarucire bhānavīye mayūkhe /
Mugdhāvabodhinī
MuA zu RHT, 2, 17.2, 10.2 catuḥprasthajalādhāraṃ caturaṅgulakānanam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 11.2 tilaprasthaṃ dvije dadyād vāyubhakṣo dinatrayam //
ParDhSmṛti, 6, 70.2 prasthā dvātriṃśatir droṇaḥ smṛto dviprastha āḍhakaḥ //
ParDhSmṛti, 6, 70.2 prasthā dvātriṃśatir droṇaḥ smṛto dviprastha āḍhakaḥ //
Rasakāmadhenu
RKDh, 1, 1, 75.2 catuḥprasthajalādhāraṃ caturaṅgulakānanam /
RKDh, 1, 1, 231.2 prasthena miśritaṃ vahnau tailaśeṣaṃ ca kārayet //
Rasārṇavakalpa
RAK, 1, 406.1 prasthaṃ tu bhakṣayetprājño māsaikena sumantritam /
RAK, 1, 429.1 candrakāntagirir nāma hemaprasthe ca suvrate /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 110.1 na ca tasmāt kiṃcit prārthayed antaśaḥ saktuprasthamūlyamātramapi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 198, 68.1 nandā himavataḥ prasthe gokarṇe bhadrakarṇikā /