Occurrences

Atharvaveda (Paippalāda)
Baudhāyanaśrautasūtra
Kauśikasūtra
Mānavagṛhyasūtra
Vasiṣṭhadharmasūtra
Ṛgveda
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Garuḍapurāṇa
Kālikāpurāṇa
Rasamañjarī
Rājanighaṇṭu
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 10, 9, 9.1 śataṃ ca mā pavitāraḥ punantu sahasraṃ ca prasravaṇeṣv āpaḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 29, 15.0 yadaiṣāṃ pramīyeta yadā vā jīyerann athaikam utthānaṃ plākṣe vā prasravaṇe //
BaudhŚS, 16, 30, 6.0 aharahaḥ śamyānyāse śamyānyāse yajamāna ākrośann ajyānim icchamāno yadainaṃ pratirādhnuvanti yadā vāsyaitaṃ khārīvivadham ācchindanty athaikam utthānaṃ plākṣe vā prasravaṇe //
Kauśikasūtra
KauśS, 9, 4, 1.1 uttarato garta udakprasravaṇe 'śmānaṃ nidadhāty antaśchinnam //
Mānavagṛhyasūtra
MānGS, 2, 14, 24.1 caturbhyaḥ prasravaṇebhyaś caturudakumbhān avyaṅgān āharet //
Vasiṣṭhadharmasūtra
VasDhS, 28, 8.1 vatsaḥ prasravaṇe medhyaḥ śakuniḥ phalapātane /
Ṛgveda
ṚV, 1, 180, 8.1 yuvāṃ ciddhi ṣmāśvināv anu dyūn virudrasya prasravaṇasya sātau /
ṚV, 8, 33, 1.2 pavitrasya prasravaṇeṣu vṛtrahan pari stotāra āsate //
ṚV, 8, 65, 2.1 yad vā prasravaṇe divo mādayāse svarṇare /
ṚV, 8, 100, 9.2 bharanty asmai saṃyataḥ puraḥprasravaṇā balim //
ṚV, 10, 148, 2.2 guhā hitaṃ guhyaṃ gūḍham apsu bibhṛmasi prasravaṇe na somam //
Buddhacarita
BCar, 8, 26.1 adhīramanyāḥ patiśokamūrchitā vilocanaprasravaṇairmukhaiḥ striyaḥ /
BCar, 8, 26.2 siṣiñcire proṣitacandanān stanāndharādharaḥ prasravaṇairivopalān //
BCar, 10, 14.1 ādāya bhaikṣaṃ ca yathopapannaṃ yayau gireḥ prasravaṇaṃ viviktam /
Carakasaṃhitā
Ca, Nid., 5, 11.1 asyāṃ caivāvasthāyāmupadravāḥ kuṣṭhinaṃ spṛśanti tadyathā prasravaṇam aṅgabhedaḥ patanānyaṅgāvayavānāṃ tṛṣṇājvarātīsāradāhadaurbalyārocakāvipākāśca tathāvidhamasādhyaṃ vidyāditi //
Ca, Nid., 8, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathā bhrūvyudāsaḥ satatamakṣṇorvaikṛtamaśabdaśravaṇaṃ lālāsiṅghāṇaprasravaṇam anannābhilaṣaṇam arocakāvipākau hṛdayagrahaḥ kukṣerāṭopo daurbalyamasthibhedo 'ṅgamardo mohastamaso darśanaṃ mūrcchā bhramaścābhīkṣṇaṃ svapne ca madanartanavyadhanavyathanavepanapatanādīnīti //
Ca, Śār., 8, 36.0 tasyāstu khalvimāni liṅgāni prajananakālamabhito bhavanti tadyathā klamo gātrāṇāṃ glānir ānanasya akṣṇoḥ śaithilyaṃ vimuktabandhanatvamiva vakṣasaḥ kukṣer avasraṃsanam adhogurutvaṃ vaṅkṣaṇavastikaṭīkukṣipārśvapṛṣṭhanistodaḥ yoneḥ prasravaṇam anannābhilāṣaśceti tato'nantaramāvīnāṃ prādurbhāvaḥ prasekaśca garbhodakasya //
Lalitavistara
LalVis, 7, 1.19 sarvanadī ca prasravaṇāni ca na vahanti sma /
Mahābhārata
MBh, 1, 68, 13.9 te vanāni nadīḥ śailān giriprasravaṇāni ca /
MBh, 1, 92, 24.29 sa vaneṣu ca ramyeṣu śailaprasravaṇeṣu ca /
MBh, 1, 92, 24.31 sa vaneṣu vāraṇyeṣu śailaprasravaṇeṣu ca //
MBh, 1, 213, 12.43 sa vanāni nadīḥ śailān giriprasravaṇāni ca /
MBh, 3, 40, 6.2 nādaḥ prasravaṇānāṃ ca pakṣiṇāṃ cāpyupāramat //
MBh, 3, 43, 25.1 tava sānūni kuñjāś ca nadyaḥ prasravaṇāni ca /
MBh, 3, 62, 6.3 pānīyārthaṃ girinadīṃ madaprasravaṇāvilām //
MBh, 3, 81, 167.2 nadyo nadās taḍāgāśca sarvaprasravaṇāni ca //
MBh, 3, 125, 15.1 śṛṅgāṇi trīṇi puṇyāṇi trīṇi prasravaṇāni ca /
MBh, 3, 125, 20.1 etat prasravaṇaṃ puṇyam indrasya manujādhipa /
MBh, 3, 146, 25.2 muktāhārair iva citaṃ cyutaiḥ prasravaṇodakaiḥ //
MBh, 3, 155, 76.2 sārasāḥ pratidṛśyante śailaprasravaṇeṣvapi //
MBh, 3, 155, 79.2 nānāprasravaṇebhyaś ca vāridhārāḥ patantyamūḥ //
MBh, 3, 174, 1.2 nagottamaṃ prasravaṇair upetaṃ diśāṃ gajaiḥ kiṃnarapakṣibhiś ca /
MBh, 3, 174, 16.1 tasmin girau prasravaṇopapanne himottarīyāruṇapāṇḍusānau /
MBh, 3, 184, 23.2 tasya mūlāt saritaḥ prasravanti madhūdakaprasravaṇā ramaṇyaḥ //
MBh, 3, 263, 4.3 cakṣāra rudhiraṃ bhūri giriḥ prasravaṇair iva //
MBh, 5, 98, 15.1 jaladābhāṃstathā śailāṃstoyaprasravaṇānvitān /
MBh, 6, 74, 28.2 giriprasravaṇair yadvad girir dhātuvimiśritaiḥ //
MBh, 7, 57, 30.2 śubhaiḥ prasravaṇair juṣṭān hemadhātuvibhūṣitān //
MBh, 7, 131, 68.2 śūlaprāsāsimusalajalaprasravaṇo mahān //
MBh, 7, 150, 67.2 śūlaprāsāsimusalajalaprasravaṇo mahān //
MBh, 12, 139, 17.1 sarāṃsi saritaścaiva kūpāḥ prasravaṇāni ca /
MBh, 12, 292, 21.1 viviktāśca śilāchāyāstathā prasravaṇāni ca /
MBh, 13, 84, 44.2 tāḥ parvataprasravaṇair ūṣmāṃ muñcanti bhārgava /
MBh, 13, 84, 71.1 paryadhāvata śailāṃśca nadīḥ prasravaṇāni ca /
MBh, 14, 74, 20.2 himavān iva śailendro bahuprasravaṇastadā //
Manusmṛti
ManuS, 4, 203.2 snānaṃ samācaren nityaṃ gartaprasravaṇeṣu ca //
ManuS, 8, 248.1 taḍāgāny udapānāni vāpyaḥ prasravaṇāni ca /
Rāmāyaṇa
Rām, Ay, 37, 16.2 viniḥśvasan prasravaṇāt kareṇūnām ivarṣabhaḥ //
Rām, Ay, 60, 15.1 bāhūn udyamya kṛpaṇā netraprasravaṇair mukhaiḥ /
Rām, Ār, 7, 15.1 drakṣyase dṛṣṭiramyāṇi giriprasravaṇāni ca /
Rām, Ār, 29, 21.2 gireḥ prasravaṇasyeva toyadhārāparisravaḥ //
Rām, Ār, 47, 30.1 mālyavantaṃ śikhariṇaṃ vande prasravaṇaṃ girim /
Rām, Ār, 58, 34.1 sa vanāni nadīḥ śailān giriprasravaṇāni ca /
Rām, Ki, 11, 13.1 guhāprasravaṇopeto bahukandaranirjharaḥ /
Rām, Ki, 29, 26.2 nādaḥ prasravaṇānāṃ ca praśāntaḥ sahasānagha //
Rām, Ki, 41, 27.2 parvataḥ sarvasauvarṇo dhārāprasravaṇāyutaḥ //
Rām, Ki, 44, 2.1 rāmaḥ prasravaṇe tasmin nyavasat sahalakṣmaṇaḥ /
Rām, Ki, 46, 6.1 tad ahaḥ prathamaṃ kṛtvā māse prasravaṇaṃ gatāḥ /
Rām, Ki, 46, 10.1 taṃ prasravaṇapṛṣṭhasthaṃ samāsādyābhivādya ca /
Rām, Ki, 48, 13.2 kānanāni ca śūnyāni giriprasravaṇāni ca //
Rām, Ki, 49, 2.2 viṣameṣu nagendrasya mahāprasravaṇeṣu ca //
Rām, Su, 8, 12.2 gandhahastini saṃviṣṭe yathā prasravaṇaṃ mahat //
Rām, Su, 12, 37.1 so 'paśyad bhūmibhāgāṃśca gartaprasravaṇāni ca /
Rām, Su, 33, 45.1 kānanāni suramyāṇi nadīprasravaṇāni ca /
Rām, Su, 33, 55.1 vicitya vanadurgāṇi giriprasravaṇāni ca /
Rām, Su, 35, 23.1 ahaṃ prasravaṇasthāya rāghavāyādya maithili /
Rām, Su, 54, 12.1 bahuprasravaṇopetaṃ śilāsaṃcayasaṃkaṭam /
Rām, Yu, 4, 56.1 kānanāni vicitrāṇi nadīprasravaṇāni ca /
Rām, Yu, 46, 47.2 śarīrād api susrāva gireḥ prasravaṇaṃ yathā //
Rām, Yu, 55, 70.2 rarāja śoṇitotsikto giriḥ prasravaṇair iva //
Rām, Yu, 61, 51.1 nānāprasravaṇopetaṃ bahukaṃdaranirjharam /
Rām, Yu, 97, 24.2 hatāśrayatvāt karuṇair bāṣpaprasravaṇair mukhaiḥ //
Saundarānanda
SaundĀ, 10, 5.1 tau devadārūttamagandhavantaṃ nadīsaraḥprasravaṇaughavantam /
SaundĀ, 10, 10.2 babhau gireḥ prasravaṇaṃ pipāsurditsan pitṛbhyo 'mbha ivāvatīrṇaḥ //
Amarakośa
AKośa, 2, 46.1 utsaḥ prasravaṇaṃ vāripravāho nirjharo jharaḥ /
Harṣacarita
Harṣacarita, 1, 91.1 apaśyac cāmbaratalasthitaiva hāram iva varuṇasya amṛtanirjharamiva candrācalasya śaśimaṇiniṣyandamiva vindhyasya karpūradrumadravapravāham iva daṇḍakāraṇyasya lāvaṇyarasaprasravaṇamiva diśām sphāṭikaśilāpaṭṭaśayanam ivāmbaraśriyāḥ svacchaśiśirasurasavāripūrṇaṃ bhagavataḥ pitāmahasyāpatyaṃ hiraṇyavāhanāmānaṃ mahānadam yaṃ janāḥ śoṇa iti kathayanti //
Kumārasaṃbhava
KumSaṃ, 5, 14.1 atandritā sā svayam eva vṛkṣakān ghaṭastanaprasravaṇair vyavardhayat /
Kāmasūtra
KāSū, 2, 9, 26.5 vatsaḥ prasravaṇe medhyaḥ śvā mṛgagrahaṇe śuciḥ /
Kūrmapurāṇa
KūPur, 1, 46, 46.2 sā purī sarvaratnāḍhyā naikaprasravaṇair yutā //
KūPur, 2, 18, 57.2 snānaṃ samācarennityaṃ gartaprasravaṇeṣu ca //
Liṅgapurāṇa
LiPur, 1, 51, 5.1 vimalasvādupānīye naikaprasravaṇairyute /
LiPur, 1, 89, 68.1 vatsaḥ śuciḥ prasravaṇe śakuniḥ phalapātane /
Matsyapurāṇa
MPur, 83, 16.2 tathekṣuvaṃśāvṛtakandarastu ghṛtodakaprasravaṇaiśca dikṣu //
MPur, 122, 100.1 udbhidānyudakānyatra giriprasravaṇāni ca /
MPur, 123, 25.1 udbhidānyudakāni syurgiriprasravaṇāni ca /
MPur, 148, 10.1 nānāprasravaṇopetaṃ nānāvidhajalāśayam /
MPur, 154, 302.2 divyaprasravaṇopetaṃ dīrghikābhiralaṃkṛtam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 80.2 nadīprasravaṇe caiva gṛhastheṣu ca sādhuṣu //
Suśrutasaṃhitā
Su, Sū., 35, 42.2 tatra bahūdakanimnonnatanadīvarṣagahano mṛduśītānilo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyaḥ kaphavātarogabhūyiṣṭhaś cānūpaḥ ākāśasamaḥ praviralālpakaṇṭakivṛkṣaprāyo 'lpavarṣaprasravaṇodapānodakaprāya uṣṇadāruṇavātaḥ praviralālpaśailaḥ sthirakṛśaśarīramanuṣyaprāyo vātapittarogabhūyiṣṭhaś ca jāṅgalaḥ ubhayadeśalakṣaṇaḥ sādhāraṇa iti //
Su, Sū., 45, 4.1 tadevāvanipatitam anyatamaṃ rasam upalabhate sthānaviśeṣānnadīnadasarastaḍāgavāpīkūpacuṇṭīprasravaṇodbhidavikirakedārapalvalādiṣu sthāneṣvavasthitam iti //
Su, Sū., 45, 34.2 kaphaghnaṃ dīpanaṃ hṛdyaṃ laghu prasravaṇodbhavam //
Viṣṇupurāṇa
ViPur, 3, 11, 25.2 nityakriyārthaṃ snāyīta giriprasravaṇeṣu ca //
ViPur, 6, 3, 19.1 samudrān saritaḥ śailān śailaprasravaṇāni ca /
Viṣṇusmṛti
ViSmṛ, 64, 16.1 snāyāt prasravaṇadevakhātasarovareṣu //
ViSmṛ, 85, 61.1 prasravaṇeṣu //
Yājñavalkyasmṛti
YāSmṛ, 1, 159.2 snāyān nadīdevakhātahradaprasravaṇeṣu ca //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 16.1 sitotpalābhāmbudacumbitopalāḥ samācitāḥ prasravaṇaiḥ samantataḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 6, 11.1 nānāmalaprasravaṇair nānākandarasānubhiḥ /
Garuḍapurāṇa
GarPur, 1, 96, 59.2 snāyān nadīprasravaṇadevakhātahradeṣu ca //
Kālikāpurāṇa
KālPur, 52, 16.2 tīrthe nadyāṃ devakhāte gartaprasravaṇādike //
Rasamañjarī
RMañj, 10, 30.2 muhurmuhuḥ prasravaṇaṃ ca jāḍyaṃ ṣaṣṭhe ca māse pralayaṃ prayāti //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 48.1 prasravaṇajalaṃ svacchaṃ laghu madhuraṃ rocanaṃ ca dīpanakṛt //
Haribhaktivilāsa
HBhVil, 3, 234.3 nityakriyārthaṃ snāyīta giriprasravaṇeṣu ca //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 6.2 nadīprasravaṇopetaṃ puṇyatīrthopaśobhitaṃ //
ParDhSmṛti, 10, 25.2 prājāpatyena śudhyeta ṛtuprasravaṇena ca //
ParDhSmṛti, 12, 69.1 tapovaneṣu tīrtheṣu nadīprasravaṇeṣu vā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 21.2 jalaprasravaṇaṃ yastu bhindyānmatsyo bhavennaraḥ //