Occurrences

Rāmāyaṇa
Amarakośa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Tantrākhyāyikā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Uḍḍāmareśvaratantra
Yogaratnākara

Rāmāyaṇa
Rām, Ay, 56, 13.1 śayam āpatitaḥ soḍhuṃ praharo ripuhastataḥ /
Rām, Yu, 55, 22.1 dattapraharavyathitā mumuhuḥ śoṇitokṣitāḥ /
Amarakośa
AKośa, 1, 132.1 ardharātraniśīthau dvau dvau yāmapraharau samau /
Amaruśataka
AmaruŚ, 1, 9.1 praharaviratau madhye vāhnastato'pi pare'thavā kimuta sakale jāte vāhṇi priya tvamihaiṣyasi /
Bṛhatkathāślokasaṃgraha
BKŚS, 28, 97.1 ityādyā kathayā tasyāḥ kṣapāyāḥ praharadvayam /
Tantrākhyāyikā
TAkhy, 2, 36.1 varṣāsv atītāsu punar vihārārthaṃ praharaśeṣāyāṃ śarvaryāṃ pratibuddho 'cintayam //
Abhidhānacintāmaṇi
AbhCint, 2, 59.1 yāmaḥ praharo niśīthastvardharātro mahāniśā /
Bhāgavatapurāṇa
BhāgPur, 3, 11, 8.2 te dve muhūrtaḥ praharaḥ ṣaḍ yāmaḥ sapta vā nṛṇām //
Kathāsaritsāgara
KSS, 1, 4, 35.2 āgantavyaṃ dhruvaṃ rātreḥ prathame prahare tvayā //
KSS, 1, 4, 37.2 saṃketakaṃ dvitīyasmin prahare paryakalpyata //
KSS, 1, 4, 39.2 saṃketakaṃ triyāmāyāṃ tṛtīye prahare vyadhāt //
KSS, 1, 4, 58.2 yāvattṛtīye prahare daṇḍādhipatirāgamat //
KSS, 1, 6, 153.1 tatheti niścayaṃ kṛtvā paścime prahare niśi /
KSS, 2, 2, 115.2 vindhyāṭavīmatha prāpa sa prātaḥ prahare gate //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 2.0 sa muhūrtamāste praharaṃ bhrāmyati ityādipratītir ajasraparivartino yasmād bhavati sa māyāta utpannaḥ paśutvena malena yuktam ātmānaṃ kalayan kāla ityucyate //
Rasamañjarī
RMañj, 2, 41.1 dagdhvātha haṇḍikāṃ dattvā dviraṣṭapraharaṃ pacet /
RMañj, 5, 41.2 praharaṃ pācayeccullyāṃ vāsādarvyā ca ghaṭṭitā //
RMañj, 6, 144.1 dravaiḥ śālmalimūlotthair mardayet praharadvayam /
RMañj, 6, 173.1 daśamūlakaṣāyeṇa bhāvayetpraharadvayam /
Rasaprakāśasudhākara
RPSudh, 3, 10.2 praharayugmamitaṃ ca śilātale ravikareṇa vimardya vicūrṇitau //
RPSudh, 3, 15.2 viśadalohamayena ca darviṇā vighaṭayetpraharatrayasaṃmitam //
RPSudh, 5, 87.2 praharadvayamātraṃ cedagniṃ prajvālayedadhaḥ //
RPSudh, 6, 45.2 bhojayettakrabhaktaṃ ca tṛtīye prahare khalu //
Rasaratnasamuccaya
RRS, 2, 124.2 dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam /
RRS, 3, 39.2 takrabhaktaṃ ca bhuñjīta tṛtīye prahare khalu //
RRS, 3, 81.2 ekapraharamātraṃ hi randhramācchādya gomayaiḥ //
RRS, 3, 88.2 praveśya jvālayedagniṃ dvādaśapraharāvadhi /
RRS, 5, 12.2 aṅgārasaṃsthaṃ praharārdhamānaṃ dhmānena tatsyānnanu pūrṇavarṇam //
RRS, 11, 121.1 vaṭakṣīreṇa sūtābhrau mardayetpraharatrayam /
RRS, 12, 19.1 daradajaladayuktaṃ śuddhasūtaṃ ca gandhaṃ praharamatha supiṣṭaṃ vallayugmaṃ ca dadyāt /
RRS, 12, 76.1 tato 'rdhapraharād ūrdhvaṃ muktamūtrapurīṣakam /
RRS, 12, 99.1 kāravallīdalarasair mardayet tatpraharatrayam /
RRS, 13, 25.2 vāsāgokṣurasārābhyāṃ mardayet praharadvayam //
Rasaratnākara
RRĀ, R.kh., 7, 31.2 vahnisaṃdīpanaṃ kṛtvā praharadvayena vidrumaṃ mriyate //
Rasendracintāmaṇi
RCint, 6, 53.2 praharaṃ pācayeccullyāṃ vāsādarvyā vighaṭṭayan //
RCint, 8, 32.1 śuddhaṃ rasaṃ samaviṣaṃ praharaṃ vimardya tadgolakaṃ kanakacāruphale nidhāya /
Rasendracūḍāmaṇi
RCūM, 10, 75.1 dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam /
RCūM, 11, 28.1 takrabhaktaṃ ca bhuñjīta tṛtīye prahare khalu /
RCūM, 11, 37.2 ekapraharamātraṃ hi randhramācchādya gomayaiḥ //
RCūM, 11, 45.2 praveśya jvālayedagniṃ dvādaśapraharāvadhim //
RCūM, 14, 13.2 aṅgārasaṃsthaṃ praharārdhamānaṃ dhmātena tatsyānnanu pūrṇavarṇam //
Rasendrasārasaṃgraha
RSS, 1, 181.1 dvādaśapraharaṃ paktvā svāṅgaśītaṃ ca cūrṇayet /
RSS, 1, 283.2 praharaṃ pācayeccullyāṃ vāsādarvyā ca cālayet //
RSS, 1, 336.2 caturbhiḥ praharaireva puṭapākena mārayet //
RSS, 1, 361.3 cullyāmagnipratāpena mriyate praharadvaye //
Rasādhyāya
RAdhy, 1, 379.1 yaṃtre yaṃtre punastāni svedyāni praharadvayam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 33.2, 1.0 ekaṃ palaṃ suniṣpannaśvetaloṣṭajīkakasya catuḥṣaṣṭipalāni ca pāradasyobhayaṃ saṃmelya khalve kṣiptvā praharamekaṃ mardayet //
RAdhyṬ zu RAdhy, 230.2, 4.0 tataścitrakūṭakhaṭīlavaṇayoḥ samabhāgena cūrṇaṃ kṛtvā sthālīṃ bhṛtvā tasya madhye ūrdhvaṃ bruḍantaṃ pattraṃ muktvā mukhe'dhomukhaṃ śarāvaṃ kṛtvā sādha kaṇṭhe mṛdā liptvā śarāvasyoparyadhomukhaṃ ḍhaṅkaṇīṃ dattvā sthālikādhaḥ praharacatuṣkaṃ yāvat haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 249.2, 1.0 rasakasya khāparasya maṇamekaṃ naramūtreṇa dinatrayaṃ kvāthayitvā ātape dattvā śoṣayitvā praharamekaṃ dugdhena pācayitvā punaḥ śoṣayitvā cūrṇīkṛtya tanmadhye'ṣṭabhāgena khalaścaturthabhāgena ṭaṅkaṇakṣāro'ṣṭamabhāgena pūrvaguḍa etāni trīṇi kṣipet //
RAdhyṬ zu RAdhy, 253.2, 1.0 sarvottamā kaṇayarī manaḥśilā kharale piṣṭvā kumpe kṣiptvā abhrakeṇa kumpamukhaṃ pidhāya lavaṇasahitaṃ dagdhapāṣāṇacūrṇaṃ mastake dattvā vastramṛttikayā sarvāṃ kumpāṃ muktvādho manaḥśilāṃ prati praharadvādaśakaṃ yāvat haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 383.2, 2.0 tatastāni patrāṇi pāṣāṇacūrṇasyāchibhṛtāyāṃ sthālyāṃ dolāyaṃtre ca tāpayitvādho haṭhāgninā praharadvayena svedanīyāni //
RAdhyṬ zu RAdhy, 383.2, 3.0 tata uttārya jalena kṣālayitvā ātape śoṣayitvā luṇayuktakāṃjikapūrṇasthālyāṃ dolāyantre ca tāpayitvā haṭhāgninā praharadvayena svedanīyāni //
RAdhyṬ zu RAdhy, 383.2, 4.0 punaruttārya jalena prakṣālya gavādidugdhena pūrṇasthālyāṃ svedayetpraharadvayam //
RAdhyṬ zu RAdhy, 383.2, 5.0 tato jalena prakṣālyātape śoṣayitvā kuṣmāṇḍaphalaṃ khaṇḍaśaḥ kṛtvā tadrasena pūrvavatpraharadvayaṃ svedanīyāni //
RAdhyṬ zu RAdhy, 403.2, 1.0 śuddhasūtasya gadyāṇāḥ 4 śuddhatālasya gadyāṇāḥ 20 evaṃ caturviṃśatigadyāṇān khalve prakṣipya tathā chālīvasāyāḥ palikārdhaṃ ca prakṣipyaikaṃ dinaṃ piṣṭvā tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikāṃ dattvā ākaṇṭhaṃ saptabhiḥ karpaṭamṛttikābhiḥ kumpakamāveṣṭya saṃkīrṇāmuccāṃ ca culhīṃ kṛtvopari kumpako yathā dolāyantro dṛśyate tathā moktavyo'dhaśca praharamekaṃ prathamamṛduvahnijvālanīyastato yāmam 4 haṭhāgniḥ //
RAdhyṬ zu RAdhy, 413.2, 5.0 evaṃ prahareṇaikena sarvā api gālanīyā //
RAdhyṬ zu RAdhy, 458.2, 11.0 yathā ṣaṭpañcāśadbhiḥ praharaiḥ śuddhasūtaṣaḍgadīyāṇakā gāḍhaṃ vighate //
RAdhyṬ zu RAdhy, 478.2, 16.0 prathamaṃ guṭikāṃ madhunā saha kāṃsyalohapātre vālukāpūrṇasthālikāmadhye kṣepyaḥ 12 sā sthālī culhikāyāṃ caṭāyyādho'ṣṭau praharān vahnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 478.2, 18.0 tadanu naṣṭe naṣṭe punaḥ punarmadhu kṣepyam evaṃ praharāṣṭakena madhunā svedayitvottārya tato ghṛtena saha kāntalohapātre guṭīṃ prakṣipyāṣṭapraharānsvedayedvālukāyaṃtre //
RAdhyṬ zu RAdhy, 478.2, 18.0 tadanu naṣṭe naṣṭe punaḥ punarmadhu kṣepyam evaṃ praharāṣṭakena madhunā svedayitvottārya tato ghṛtena saha kāntalohapātre guṭīṃ prakṣipyāṣṭapraharānsvedayedvālukāyaṃtre //
RAdhyṬ zu RAdhy, 478.2, 19.0 tata evaṃ praharāṣṭakaṃ dadhinā tataḥ praharān 8 dugdhena tataḥ praharān 8 śarkarājalamiti //
RAdhyṬ zu RAdhy, 478.2, 19.0 tata evaṃ praharāṣṭakaṃ dadhinā tataḥ praharān 8 dugdhena tataḥ praharān 8 śarkarājalamiti //
RAdhyṬ zu RAdhy, 478.2, 19.0 tata evaṃ praharāṣṭakaṃ dadhinā tataḥ praharān 8 dugdhena tataḥ praharān 8 śarkarājalamiti //
Rasārṇava
RArṇ, 11, 36.2 mṛdvagninā tu niṣkvāthyaṃ praharārdhena jāyate //
RArṇ, 12, 252.2 pītamātre bhavenmūrchā svāsthyaṃ syāt praharatrayāt //
RArṇ, 14, 134.2 mardayet praharaikaṃ tu bhasmībhavati sūtakaḥ //
RArṇ, 15, 102.2 vāsakasya rasenaiva praharaikaṃ tu mardayet /
RArṇ, 15, 117.1 unmattakarasenaiva mardayet praharadvayam /
RArṇ, 15, 131.2 bījaṃ sūtaṃ ca vaikrāntaṃ mardayet praharatrayam //
RArṇ, 15, 134.2 abhrakaṃ drutisattvaṃ vā mardayet praharadvayam //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 32.2 ṣaḍbhir nāḍī prahara iti tāḥ sapta sārdhās tathāhorātro jñeyaḥ sumatibhir asāv aṣṭabhistaiḥ pradiṣṭaḥ //
RājNigh, Sattvādivarga, 37.0 yāmaḥ prahara ityukto dinabhāgo dināṃśakaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 18.2, 1.0 dvābhyāṃ yāmābhyāṃ praharābhyāṃ yā snehasya mātrā prayuktā jāṭharānalavaśājjarāṃ yāti sā tasya hrasvā mātrā caturbhir yāmairyā jīryati sā tasya madhyamā mātrā aṣṭābhir yāmair yā jīryati sottamā mātrā kramāt yathākramaṃ tā hrasvamadhyamottamā mātrāḥ //
Tantrasāra
TantraS, 6, 11.0 sapādam aṅguladvayaṃ tuṭiḥ ucyate tāsu catasṛṣu praharaḥ tuṭyardhaṃ tuṭyardhaṃ tatra saṃdhyā evaṃ nirgame dinaṃ praveśe rātriḥ iti tithyudayaḥ //
TantraS, 6, 76.0 tatra ardhaprahare ardhaprahare vargodayo viṣuvati samaḥ varṇasya varṇasya dve śate ṣoḍaśādhike prāṇānām bahiḥ ṣaṭtriṃśat caṣakāṇi iti udayaḥ ayam ayatnajo varṇodayaḥ //
TantraS, 6, 76.0 tatra ardhaprahare ardhaprahare vargodayo viṣuvati samaḥ varṇasya varṇasya dve śate ṣoḍaśādhike prāṇānām bahiḥ ṣaṭtriṃśat caṣakāṇi iti udayaḥ ayam ayatnajo varṇodayaḥ //
Tantrāloka
TĀ, 6, 65.2 navāṅgulāmbudhituṭau praharāste 'bdhayo dinam //
TĀ, 6, 67.1 praharadvayamanyeṣāṃ grahāṇāmudayo 'ntarā /
TĀ, 6, 68.1 aihikī dūranaikaṭyātiśayā praharāṣṭake /
TĀ, 6, 72.1 sthūlasūkṣmāḥ kramātteṣāmudayaḥ praharāṣṭake /
TĀ, 6, 128.1 praharāharniśāmāsaṛtvabdaraviṣaṣṭigaḥ /
TĀ, 6, 241.1 ekaikamardhapraharaṃ dine vargāṣṭakodayaḥ /
TĀ, 11, 112.2 prahare ca pṛthak svapnāś citradikkālamāninaḥ //
Ānandakanda
ĀK, 1, 2, 167.2 kalāḥ kāṣṭhāśca ghaṭikā muhūrtāḥ praharā dinam //
ĀK, 1, 12, 87.2 chāyāyāṃ śoṣayetkāṣṭhaistadīyaiḥ praharaṃ pacet //
ĀK, 1, 23, 190.1 vaṅkanālena tīvreṇa vahninā praharaṃ bhavet /
ĀK, 1, 23, 714.1 mardayetpraharaikaṃ tu bhasmībhavati sūtakaḥ /
ĀK, 1, 24, 90.1 vāsakasya rasenaiva praharaikaṃ tu mardayet /
ĀK, 1, 24, 109.2 unmattakarasenaiva mardayetpraharadvayam //
ĀK, 1, 24, 125.2 abhrakaṃ drutisattvaṃ vā mardayetpraharadvayam //
ĀK, 1, 24, 185.2 kūpikāṃ vālukāyantre dvādaśapraharaṃ pacet //
Āryāsaptaśatī
Āsapt, 2, 520.1 veda caturṇāṃ kṣaṇadā praharāṇāṃ saṅgamaṃ viyogaṃ ca /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 112.2, 8.0 rātreryāmāstrayaśca ya iti trayo bhāgāḥ pūrvarātramadhyarātrāpararātrarūpāḥ na tu yāmaḥ prahara iti jñeyam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 12.1 tatastu kuryāttīvrāgniṃ tadadhaḥ praharatrayam /
ŚdhSaṃh, 2, 12, 122.2 vahniṃ śanaiḥ śanaiḥ kuryātpraharadvayasaṃkhyayā //
ŚdhSaṃh, 2, 12, 276.2 kṣiptvā kajjalikātulyaṃ praharaikaṃ vimardayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 18.0 sūtakaṃ pāradaṃ pādāṃśaṃ tāmramānacaturthāṃśaṃ yāmaṃ praharamekaṃ yāvad amlena jambīranimbukaprabhṛtirasena mardayet iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 6.0 praharaikaṃ mardanaṃ kevalaṃ kajjalikālohacūrṇayoreva kathitaṃ natu svarasādinā vakṣyamāṇasvarasaireva tridinaṃ yāvadityabhiprāyaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 39.2 adhastājjvālayedagniṃ yāvatpraharapañcakam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 11.1 vālukābhiḥ prapūryātha pācayet praharadvayam /
Haribhaktivilāsa
HBhVil, 3, 140.2 prahare pūrṇatāṃ yāte prāyaścittaṃ tato na hi //
HBhVil, 3, 143.2 prahare pūrṇatāṃ yāte puraścaraṇam ucyate /
HBhVil, 3, 143.3 prahare samatikrānte prāyaścittaṃ na vidyate //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 112.1 avasthitā caiva phaṇāvatī sā prātaś ca sāyaṃ praharārdhamātram /
Mugdhāvabodhinī
MuA zu RHT, 18, 63.2, 9.0 tato varteḥ pātropari karaṇānantaraṃ dīpaṃ pratibodhya prajvālya tato vāraṃvāraṃ stokamalpaṃ tailaṃ dattvā yāvadyāmasya praharasya ardhaṃ syāttāvatpākaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 19, 7.2, 2.0 punarapīti yāvakapathyayogānantaraṃ ca punaḥ pānayogaṃ vakṣyāmi kimarthaṃ sakalabhuvanahitakṛtaye samastasaṃsārahitakaraṇāya idaṃ vakṣyamāṇaṃ cūrṇaṃ pathyādyaṃ uṣṇodakasamaṃ taptajalena saha prathamayāme prathamapraharāntaḥ pītvā śuddhaśarīro bhaved ityāgāmiślokasaṃbandhāt //
MuA zu RHT, 19, 47.2, 1.0 asmin rasāyane laṅghanaṃ na kāryaṃ punar yāmādhaḥ praharamadhye bhojanaṃ na kāryam ityarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 27.1 mahāniśā tu vijñeyā madhyasthaṃ praharadvayam /
Rasakāmadhenu
RKDh, 1, 1, 36.2 anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet //
RKDh, 1, 1, 148.4 adhastājjvālayed agniṃ yāvat praharapañcakam /
RKDh, 1, 5, 14.1 mṛdvagninā tu niṣkvāthyaṃ praharārdhena jāyate /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 9.2, 3.0 tādṛśīṃ piṣṭiṃ kṛtvā pātanāyantre 'dhasthapātrāntastala ūrdhvabhājane vā liptvā praharacatuṣṭayaparyantam agniyogenordhvaṃ pāradaṃ pātayet //
RRSṬīkā zu RRS, 9, 39.2, 3.0 mṛdbhāṇḍe kharparasamāne viśālamukhe'ntastale nyubjaṃ sthāpanīyaṃ yallaghu tāmrapātraṃ tat pāradādigolakopari nyubjaṃ nidhāya mṛllavaṇādinā bhāṇḍatalatāmrapātramukhasaṃdhiṃ vilipya tayantrabhāṇḍaṃ lavaṇakṣārādyanyatamenāpūrya pidhānena pidhāya praharaparyantaṃ śālisphuṭanaparyantaṃ praharaparyantaṃ vā pacet //
RRSṬīkā zu RRS, 9, 39.2, 3.0 mṛdbhāṇḍe kharparasamāne viśālamukhe'ntastale nyubjaṃ sthāpanīyaṃ yallaghu tāmrapātraṃ tat pāradādigolakopari nyubjaṃ nidhāya mṛllavaṇādinā bhāṇḍatalatāmrapātramukhasaṃdhiṃ vilipya tayantrabhāṇḍaṃ lavaṇakṣārādyanyatamenāpūrya pidhānena pidhāya praharaparyantaṃ śālisphuṭanaparyantaṃ praharaparyantaṃ vā pacet //
RRSṬīkā zu RRS, 9, 46.3, 3.0 valayamadhye tu praveśārhakoṣṭhakaṃ lauhaṃ svalpapātramanyadvidhāya mūrchitarasagarbhitaṃ tatsvalpapātraṃ praveśya valayayor avasajjitaṃ kṛtvā sthūlapātre kāñjikaṃ prabhūtaṃ dattvā cullyāṃ mandāgninā praharaparyantaṃ svedayet //
RRSṬīkā zu RRS, 9, 56.3, 3.0 adhaścullyāṃ vahniṃ jvālayetpraharatrayaparyantam //
RRSṬīkā zu RRS, 10, 38.2, 25.0 evaṃ bhastrādvayena praharaparyantaṃ saṃtataṃ dhmānena prāyaḥ kaṭhinadravyāṇāṃ sattvanirgamanakālaḥ samupajāyate //
Rasasaṃketakalikā
RSK, 5, 22.2 anyā muhūrtaparataḥ praharād anyāparā naiva //
Uḍḍāmareśvaratantra
UḍḍT, 1, 34.1 tataḥ sa praharārdhena jvarabhūtena gṛhyate /
Yogaratnākara
YRā, Dh., 98.1 praharājjāyate bhasma bhinnakajjalasaṃnibham /
YRā, Dh., 226.1 nimbūrasena sampiṣṭaṃ praharaṃ daradaṃ dṛḍham /
YRā, Dh., 361.2 dolāyantre jalakṣīre praharācchuddhimṛcchati //