Occurrences

Kathāsaritsāgara
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Tantrasāra
Tantrāloka
Haribhaktivilāsa

Kathāsaritsāgara
KSS, 1, 4, 35.2 āgantavyaṃ dhruvaṃ rātreḥ prathame prahare tvayā //
KSS, 1, 4, 37.2 saṃketakaṃ dvitīyasmin prahare paryakalpyata //
KSS, 1, 4, 39.2 saṃketakaṃ triyāmāyāṃ tṛtīye prahare vyadhāt //
KSS, 1, 4, 58.2 yāvattṛtīye prahare daṇḍādhipatirāgamat //
KSS, 1, 6, 153.1 tatheti niścayaṃ kṛtvā paścime prahare niśi /
KSS, 2, 2, 115.2 vindhyāṭavīmatha prāpa sa prātaḥ prahare gate //
Rasaprakāśasudhākara
RPSudh, 6, 45.2 bhojayettakrabhaktaṃ ca tṛtīye prahare khalu //
Rasaratnasamuccaya
RRS, 3, 39.2 takrabhaktaṃ ca bhuñjīta tṛtīye prahare khalu //
Rasendracūḍāmaṇi
RCūM, 11, 28.1 takrabhaktaṃ ca bhuñjīta tṛtīye prahare khalu /
Tantrasāra
TantraS, 6, 76.0 tatra ardhaprahare ardhaprahare vargodayo viṣuvati samaḥ varṇasya varṇasya dve śate ṣoḍaśādhike prāṇānām bahiḥ ṣaṭtriṃśat caṣakāṇi iti udayaḥ ayam ayatnajo varṇodayaḥ //
TantraS, 6, 76.0 tatra ardhaprahare ardhaprahare vargodayo viṣuvati samaḥ varṇasya varṇasya dve śate ṣoḍaśādhike prāṇānām bahiḥ ṣaṭtriṃśat caṣakāṇi iti udayaḥ ayam ayatnajo varṇodayaḥ //
Tantrāloka
TĀ, 11, 112.2 prahare ca pṛthak svapnāś citradikkālamāninaḥ //
Haribhaktivilāsa
HBhVil, 3, 140.2 prahare pūrṇatāṃ yāte prāyaścittaṃ tato na hi //
HBhVil, 3, 143.2 prahare pūrṇatāṃ yāte puraścaraṇam ucyate /
HBhVil, 3, 143.3 prahare samatikrānte prāyaścittaṃ na vidyate //