Occurrences

Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Nibandhasaṃgraha
Ratnadīpikā
Āryāsaptaśatī
Śivapurāṇa
Śukasaptati
Śyainikaśāstra
Haribhaktivilāsa
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Arthaśāstra
ArthaŚ, 2, 11, 40.1 sthūlaṃ guru prahārasahaṃ samakoṭikaṃ bhājanalekhi tarkubhrāmi bhrājiṣṇu ca praśastam //
ArthaŚ, 4, 1, 63.1 teṣām ayaḥśūlena yāvataḥ paṇān abhivadeyustāvantaḥ śiphāprahārā daṇḍāḥ //
ArthaŚ, 4, 11, 6.1 prahāreṇa garbhaṃ pātayata uttamo daṇḍo bhaiṣajyena madhyamaḥ parikleśena pūrvaḥ sāhasadaṇḍaḥ //
ArthaŚ, 14, 4, 9.1 priyaṅgumañjiṣṭhātagaralākṣārasamadhukaharidrākṣaudrayogo rajjūdakaviṣaprahārapatananiḥsaṃjñānāṃ punaḥpratyānayanāya //
Buddhacarita
BCar, 8, 29.1 karaprahārapracalaiśca tā babhustathāpi nāryaḥ sahitonnataiḥ stanaiḥ /
BCar, 8, 39.1 yadā samarthaḥ khalu soḍhumāgatāniṣuprahārānapi kiṃ punaḥ kaśāḥ /
Carakasaṃhitā
Ca, Sū., 11, 39.2 tatra vāṅmanaḥśarīrātipravṛttiratiyogaḥ sarvaśo'pravṛttirayogaḥ vegadhāraṇodīraṇaviṣamaskhalanapatanāṅgapraṇidhānāṅgapradūṣaṇaprahāramardanaprāṇoparodhasaṃkleśanādiḥ śārīro mithyāyogaḥ sūcakānṛtākālakalahāpriyābaddhānupacāraparuṣavacanādir vāṅmithyāyogaḥ bhayaśokakrodhalobhamohamānerṣyāmithyādarśanādir mānaso mithyāyogaḥ //
Ca, Sū., 18, 4.1 tatrāgantavaś chedanabhedanakṣaṇanabhañjanapicchanotpeṣaṇaprahāravadhabandhanaveṣṭanavyadhanapīḍanādibhir vā bhallātakapuṣpaphalarasātmaguptāśūkakrimiśūkāhitapatralatāgulmasaṃsparśanair vā svedanaparisarpaṇāvamūtraṇairvā viṣiṇāṃ saviṣaprāṇidaṃṣṭrādantaviṣāṇanakhanipātair vā sāgaraviṣavātahimadahanasaṃsparśanairvā śothāḥ samupajāyante //
Lalitavistara
LalVis, 12, 42.4 sa taṃ hastināgaṃ vāmena pāṇinā śuṇḍāyāṃ gṛhītvā dakṣiṇena pāṇinā capeṭayā ekaprahāreṇaiva hato 'bhūt //
Mahābhārata
MBh, 1, 28, 7.2 pakṣatuṇḍaprahāraiśca devān sa vidadāra ha //
MBh, 1, 57, 33.2 niścakrāma nadī tena prahāravivareṇa sā //
MBh, 1, 119, 20.2 tadā pādaprahāreṇa bhīmaḥ kampayate drumam /
MBh, 1, 119, 21.1 prahāravegābhihatād drumād vyāghūrṇitāstataḥ /
MBh, 1, 141, 23.11 pāṣāṇasaṃghātanibhaiḥ prahārair abhijaghnatuḥ /
MBh, 1, 151, 11.4 rakṣaḥpāṇiprahāreṇa saṃśliṣṭā ekapiṇḍavat //
MBh, 1, 166, 9.1 kaśāprahārābhihatastataḥ sa munisattamaḥ /
MBh, 1, 181, 23.6 pāṣāṇasaṃpātanibhaiḥ prahārair abhijaghnatuḥ /
MBh, 1, 192, 7.144 nāmṛṣyetāṃ mahābāhū prahāram iva sadgajau /
MBh, 2, 21, 15.2 pāṣāṇasaṃghātanibhaiḥ prahārair abhijaghnatuḥ //
MBh, 3, 40, 22.2 mamaiva ca prahāreṇa jīvitād vyavaropitaḥ //
MBh, 3, 40, 46.2 bhujaprahārasaṃyuktaṃ vṛtravāsavayor iva //
MBh, 3, 146, 47.3 talaprahārair anyāṃś ca vyahanat pāṇḍavo balī //
MBh, 3, 157, 25.2 nāmṛṣyata mahābāhuḥ prahāram iva sadgavaḥ //
MBh, 3, 157, 60.2 vyaṃsayāmāsa taṃ tasya prahāraṃ bhīmavikramaḥ //
MBh, 3, 216, 13.1 vajraprahārāt skandasya saṃjātaḥ puruṣo 'paraḥ /
MBh, 3, 217, 1.3 vajraprahārāt skandasya jajñus tatra kumārakāḥ /
MBh, 3, 217, 2.1 vajraprahārāt kanyāś ca jajñire 'sya mahābalāḥ /
MBh, 3, 256, 5.2 sa moham agamad rājā prahāravarapīḍitaḥ //
MBh, 3, 263, 4.2 pakṣatuṇḍaprahāraiśca bahuśo jarjarīkṛtaḥ /
MBh, 3, 268, 20.2 bhuvi saṃbhinnahṛdayāḥ prahāraparipīḍitāḥ //
MBh, 3, 272, 17.1 tam acintya prahāraṃ sa balavān vālinaḥ sutaḥ /
MBh, 3, 297, 4.1 naiṣāṃ śastraprahāro 'sti padaṃ nehāsti kasyacit /
MBh, 5, 54, 34.2 gadāprahāraṃ bhīmo me na jātu viṣahed yudhi //
MBh, 5, 54, 35.1 ekaṃ prahāraṃ yaṃ dadyāṃ bhīmāya ruṣito nṛpa /
MBh, 5, 54, 38.1 gadāprahārābhihato himavān api parvataḥ /
MBh, 5, 166, 22.2 jave prahāre saṃmarde sarva evātimānuṣāḥ /
MBh, 6, 48, 54.1 antaraṃ ca prahāreṣu tarkayantau mahārathau /
MBh, 6, 54, 16.1 tato duryodhano rājā prahāravaramohitaḥ /
MBh, 6, 58, 46.1 ekaprahārābhihatān bhīmasenena kuñjarān /
MBh, 7, 36, 28.1 sa tenātiprahāreṇa vyathito vihvalann iva /
MBh, 7, 69, 60.1 mūrtīr īkṣaṣva no deva prahārair jarjarīkṛtāḥ /
MBh, 7, 104, 25.1 kiṃcid vicalitaḥ karṇaḥ suprahārābhipīḍitaḥ /
MBh, 7, 130, 33.2 pādaprahāreṇa dharāṃ prāveśayad ariṃdamaḥ //
MBh, 7, 153, 12.1 sa tu tena prahāreṇa bhaimasenir mahābalaḥ /
MBh, 7, 154, 36.2 vajraiḥ pinākair aśaniprahāraiś cakraiḥ śataghnyunmathitāśca petuḥ //
MBh, 8, 24, 150.2 vajrāśanisamasparśaiḥ prahārair eva bhārgavaḥ //
MBh, 8, 40, 30.1 sa chinnavarmā nārācaiḥ prahārair jarjaracchaviḥ /
MBh, 8, 51, 74.2 tasthau suvihvalaḥ saṃkhye prahārajanitaśramaḥ //
MBh, 8, 68, 20.1 śaraprahārābhihatair mahābalair avekṣyamāṇaiḥ patitaiḥ sahasraśaḥ /
MBh, 8, 69, 11.1 tayoḥ praharṣam ālakṣya prahārāṃś cātimānuṣān /
MBh, 9, 56, 17.2 parimokṣaṃ prahārāṇāṃ varjanaṃ paridhāvanam //
MBh, 9, 56, 23.2 āvidhyata gadāṃ gurvīṃ prahāraṃ tam acintayan //
MBh, 9, 56, 43.1 taṃ prahāram asaṃbhrānto lāghavena mahābalaḥ /
MBh, 9, 56, 49.1 sa tu tena prahāreṇa mātaṅga iva roṣitaḥ /
MBh, 9, 56, 52.2 sa vihvalaḥ prahāreṇa jānubhyām agamanmahīm //
MBh, 9, 57, 26.2 gadānirghātasaṃhrādaḥ prahārāṇām ajāyata //
MBh, 9, 57, 35.1 mokṣayitvā prahāraṃ taṃ sutastava sa saṃbhramāt /
MBh, 9, 57, 36.2 prahāragurupātācca mūrcheva samajāyata //
MBh, 9, 57, 40.2 mogham asya prahāraṃ taṃ cikīrṣur bharatarṣabha //
MBh, 9, 62, 20.1 gadāprahārā vipulāḥ parighaiścāpi tāḍanam /
MBh, 12, 86, 20.1 vinayair api durvṛttān prahārair api pārthivaḥ /
MBh, 13, 107, 35.2 keśagrahān prahārāṃśca śirasyetān vivarjayet //
MBh, 13, 145, 17.2 bhagasya nayane kruddhaḥ prahāreṇa vyaśātayat //
MBh, 14, 57, 32.1 tato vajraprahāraistair dāryamāṇā vasuṃdharā /
Manusmṛti
ManuS, 4, 83.1 keśagrahān prahārāṃś ca śirasy etān vivarjayet /
Rāmāyaṇa
Rām, Ār, 37, 10.2 jighāṃsur akṛtaprajñas taṃ prahāram anusmaran //
Rām, Ki, 10, 19.1 pādaprahārais tu mayā bahuśas tad vidāritam /
Rām, Ki, 12, 22.1 klānto rudhirasiktāṅgaḥ prahārair jarjarīkṛtaḥ /
Rām, Su, 45, 31.2 jaghāna vīraḥ pathi vāyusevite talaprahāraiḥ pavanātmajaḥ kapiḥ //
Rām, Yu, 33, 40.1 gadāprahāraṃ taṃ ghoram acintya plavagottamaḥ /
Rām, Yu, 33, 41.1 śilāprahārābhihato vidyunmālī niśācaraḥ /
Rām, Yu, 42, 34.2 sa kapir mārutabalastaṃ prahāram acintayan /
Rām, Yu, 46, 42.1 tam acintya prahāraṃ sa pragṛhya musalaṃ mahat /
Rām, Yu, 47, 41.1 teṣāṃ prahārān sa cakāra meghān rakṣo'dhipo bāṇagaṇaiḥ śitāgraiḥ /
Rām, Yu, 47, 109.1 tena muṣṭiprahāreṇa rāvaṇo rākṣaseśvaraḥ /
Rām, Yu, 48, 48.1 sa pātyamānair giriśṛṅgavṛkṣair acintayaṃstān vipulān prahārān /
Rām, Yu, 49, 18.1 kumbhakarṇaprahārārto vicacāla sa vāsavaḥ /
Rām, Yu, 55, 16.1 muṣṭiprahārābhihataṃ tacchailāgraṃ vyaśīryata /
Rām, Yu, 55, 19.1 sparśān iva prahārāṃstān vedayāno na vivyathe /
Rām, Yu, 55, 59.2 śailaprahārābhihataḥ kumbhakarṇena saṃyuge //
Rām, Yu, 57, 84.2 sa tasya vājī nipapāta bhūmau talaprahāreṇa vikīrṇamūrdhā //
Rām, Yu, 58, 35.1 khaḍgaprahārābhihato hanūmānmārutātmajaḥ /
Rām, Yu, 58, 39.1 tena muṣṭiprahāreṇa saṃcukopa mahākapiḥ /
Rām, Yu, 63, 3.2 arditaśca prahāreṇa kampanaḥ patito bhuvi //
Rām, Yu, 63, 12.1 sa tu tena prahāreṇa maindo vānarayūthapaḥ /
Rām, Yu, 64, 14.1 sa tu tena prahāreṇa cacāla ca mahākapiḥ /
Rām, Yu, 64, 18.1 sa tu tena prahāreṇa nikumbho vicacāla ha /
Rām, Yu, 84, 19.1 sa tu prahārābhihataḥ sugrīveṇa mahāgajaḥ /
Rām, Yu, 84, 25.2 talaprahāram aśaneḥ samānaṃ bhīmanisvanam //
Rām, Yu, 84, 26.1 talaprahāraṃ tad rakṣaḥ sugrīveṇa samudyatam /
Rām, Yu, 84, 27.2 mokṣitaṃ cātmano dṛṣṭvā prahāraṃ tena rakṣasā //
Rām, Yu, 86, 7.1 sa tu tena prahāreṇa mahāpārśvo vicetanaḥ /
Rām, Yu, 101, 26.2 ghorair jānuprahāraiśca daśanānāṃ ca pātanaiḥ //
Rām, Utt, 7, 47.1 cakraprahārair vinikṛttaśīrṣāḥ saṃcūrṇitāṅgāśca gadāprahāraiḥ /
Rām, Utt, 7, 47.1 cakraprahārair vinikṛttaśīrṣāḥ saṃcūrṇitāṅgāśca gadāprahāraiḥ /
Rām, Utt, 7, 47.2 asiprahārair bahudhā vibhaktāḥ patanti śailā iva rākṣasendrāḥ //
Rām, Utt, 15, 10.2 tasya tena prahāreṇa mukuṭaḥ pārśvam āgataḥ /
Rām, Utt, 21, 20.1 tataḥ śoṇitadigdhāṅgaḥ prahārair jarjarīkṛtaḥ /
Rām, Utt, 29, 32.1 taṃ tu dṛṣṭvā pariśrāntaṃ prahārair jarjaracchavim /
Rām, Utt, 32, 53.1 vajraprahārān acalā yathā ghorān viṣehire /
Rām, Utt, 32, 53.2 gadāprahārāṃstadvat tau sahete nararākṣasau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 26, 5.2 prahārapīḍanotpeṣāt sahāsthnā pṛthutāṃ gatam //
AHS, Utt., 26, 56.2 gūḍhaprahārābhihate patite viṣamoccakaiḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 2.6 pīḍākṛtāḥ kṣatabhaṅgaprahārakrodhaśokabhayādayaḥ śārīrā mānasāśca /
ASaṃ, 1, 22, 8.4 vegodīraṇadhāraṇaviṣamāṅgaceṣṭanaskhalanakaṇḍūyanaprahāraprāṇāyāmādi tathā kṣutpipāsārdhabhuktabhāṣaṇādi bhayaśokerṣyāmātsaryādi daśadhiyaṃ cākuśalaṃ karma yathāsvaṃ mithyāyogaḥ //
Bhallaṭaśataka
BhallŚ, 1, 60.1 kallolavellitadṛṣatparuṣaprahārai ratnāny amūni makarālaya māvamaṃsthāḥ /
Bodhicaryāvatāra
BoCA, 7, 67.1 kleśaprahārān saṃrakṣet kleśāṃśca prahared dṛḍham /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 36.2 prahāraḥ sa tu me jāto jānupīḍāprayojanaḥ //
Daśakumāracarita
DKCar, 2, 1, 59.1 tasminneva kṣaṇāntare hato hataścaṇḍavarmā siṃhavarmaduhiturambālikāyāḥ pāṇisparśarāgaprasārite bāhudaṇḍa eva balavadalambya sarabhasamākṛṣya kenāpi duṣkarakarmaṇā taskareṇa nakhaprahāreṇa rājamandiroddeśaṃ ca śavaśatamayam āpādayann acakitagatirasau viharati iti vācaḥ samabhavan //
DKCar, 2, 6, 48.1 praśāntaṃ ca taṃ nirdayaprahārairudapātayat //
DKCar, 2, 6, 290.1 tāvattāvubhāvapi śailaśṛṅgabhaṅgaiḥ pādapaiśca rabhasonmūlitairmuṣṭipādaprahāraiśca parasparamakṣapayetām //
DKCar, 2, 8, 192.0 sa evāyamasiprahāraḥ pāpīyasastava bhavatu yadyasmi pativratā //
DKCar, 2, 8, 207.0 asiprahāra eva hi sa mālāprahārastasmai jātaḥ //
DKCar, 2, 8, 207.0 asiprahāra eva hi sa mālāprahārastasmai jātaḥ //
DKCar, 2, 8, 276.0 tato mayābhigamya saṃgarāya samāhūto vasantabhānuḥ sametya māmasiprahāreṇa dṛḍhamabhyahan //
DKCar, 2, 8, 277.0 ahaṃ ca śikṣāviśeṣaviphalitatadasiprahāraḥ pratiprahāreṇa taṃ prahṛtyāvakṛttamaśmakendraśiro 'vanau vinipātya tatsainikānavadam ataḥ paramapi ye yuyutsavo bhavanti te sametya mayā yudhyantām //
Divyāvadāna
Divyāv, 2, 196.0 sā urasi prahāraṃ dattvā kathayati yadyasāvarthātparibhraṣṭaḥ kiṃ prajñayāpi paribhraṣṭaḥ pakvamānayeti pācanaṃ preṣitam //
Divyāv, 13, 105.1 sa taiḥ prabhūtān prahārān dattvā śirasi ca mallakaṃ bhaṅktvā niṣkāsitaḥ //
Divyāv, 13, 150.1 sā aśruparyākulekṣaṇā bāṣpoparudhyamānakaṇṭhā urasi prahāraṃ dattvā karuṇādīnavilambitākṣaraṃ praṣṭumārabdhā //
Divyāv, 13, 205.1 sa taiḥ prabhūtān prahārān dattvā śirasi ca mallakaṃ bhaṅktvā niṣkāsitaḥ //
Divyāv, 13, 218.1 sa taiḥ prabhūtān prahārān dattvā niṣkāsitastīvreṇa ca paryavasthānena śirasi mallakena prahāro dattaḥ //
Divyāv, 13, 218.1 sa taiḥ prabhūtān prahārān dattvā niṣkāsitastīvreṇa ca paryavasthānena śirasi mallakena prahāro dattaḥ //
Kāmasūtra
KāSū, 2, 7, 9.1 utsaṅgopaviṣṭāyāḥ pṛṣṭhe muṣṭinā prahāraḥ //
Liṅgapurāṇa
LiPur, 1, 17, 15.2 tadā hastaprahāreṇa tīvreṇa sa dṛḍhena tu //
Matsyapurāṇa
MPur, 45, 15.2 icche cakraprahāreṇa tvatto'haṃ maraṇaṃ prabho /
MPur, 93, 81.1 yathā bāṇaprahārāṇāṃ kavacaṃ bhavati vāraṇam /
MPur, 129, 33.1 purāṇyekaprahāreṇa śatāni nihaniṣyati /
MPur, 132, 13.2 yastu caikaprahāreṇa puraṃ hanyāt sadānavam //
MPur, 132, 16.2 yathā caikaprahāreṇa hate vai bhavena tu /
MPur, 135, 43.2 dṛḍhaprahārahṛṣitāḥ sādhu sādhviti cukruśuḥ //
MPur, 135, 73.1 kṛtaprahārāturadīnadānavaṃ tatastvabhajyanta balaṃ hi pārṣadāḥ /
MPur, 135, 80.1 kṛtvā prahāraṃ praviśāmi vīraṃ puraṃ hi daityendrabalena yuktaḥ /
MPur, 136, 1.2 mayaḥ prahāraṃ kṛtvā tu māyāvī dānavarṣabhaḥ /
MPur, 136, 66.1 tato'surā bhīmagaṇeśvarairhatāḥ prahārasaṃvardhitaśoṇitāpagāḥ /
MPur, 138, 7.2 pravṛttaṃ yuddhamatulaṃ prahārakṛtaniḥsvanam //
MPur, 150, 10.1 sa tu prāsaprahāreṇa mūrchito nyapatadbhuvi /
MPur, 150, 11.1 yamasya bhindipālena prahāramakaroddhṛdi /
MPur, 150, 11.2 yamastena prahāreṇa susrāva rudhiraṃ mukhāt //
MPur, 150, 20.2 sa tu tena prahāreṇa dṛṣṭvā satimirā diśaḥ //
MPur, 150, 34.2 kecitprāsaprahāraiśca dāruṇaistāḍitāstadā //
MPur, 150, 124.2 sa tu tena prahāreṇa kṣīṇaḥ saṃbhrāntamānasaḥ //
MPur, 150, 129.2 sa tu tena prahāreṇa srotobhiḥ kṣatajaṃ vaman //
MPur, 150, 193.2 tābhyāṃ bāṇaprahāraiḥ sa kiṃcid āyastacetanaḥ //
MPur, 150, 202.1 ghoravajraprahāraistu daityendraḥ sa pariṣkṛtaḥ /
MPur, 152, 10.2 tatprahāram acintyaiva viṣṇustasminmahāhave //
MPur, 152, 13.2 viṣṇustena prahāreṇa kiṃcidāghūrṇito'bhavat //
MPur, 152, 34.2 tau dānavābhyāṃ viṣamaiḥ prahārairnipetururvyāṃ ghanapāvakābhau //
MPur, 153, 61.2 tatprahāram acintyaiva nimirnirbhayapauruṣaḥ //
MPur, 153, 88.1 ekaprahārakaraṇairapradhṛṣyaiḥ samantataḥ /
MPur, 153, 89.2 ekaikena prahāreṇa gajānaśvānmahārathān //
MPur, 160, 14.1 sa taiḥ prahārair aspṛṣṭo vṛthākleśairmahādyutiḥ /
Nāṭyaśāstra
NāṭŚ, 6, 64.20 yuddhaprahāraghātanavikṛtacchedanavidāraṇaiścaiva /
NāṭŚ, 6, 66.2 śastraprahārabhūyiṣṭha ugrakarmakriyātmakaḥ //
Suśrutasaṃhitā
Su, Sū., 27, 15.1 adeśottuṇḍitamaṣṭhīlāśmamudgarāṇām anyatamasya prahāreṇa vicālya yathāmārgam eva yantreṇa //
Su, Sū., 30, 8.2 prahārānnābhijānāti yo 'ṅgacchedamathāpi vā //
Su, Nid., 11, 17.2 muṣṭiprahārādibhir ardite 'ṅge māṃsaṃ praduṣṭaṃ prakaroti śopham //
Su, Nid., 15, 3.1 patanapīḍanaprahārakṣepaṇavyālamṛgadaśanaprabhṛtibhir abhighātaviśeṣair anekavidhamasthnāṃ bhaṅgam upadiśanti //
Su, Śār., 6, 35.1 chinnaiś ca sakthibhujapādakarair aśeṣair yeṣāṃ na marmapatitā vividhāḥ prahārāḥ somamārutatejāṃsi rajaḥsattvatamāṃsi ca /
Su, Cik., 2, 21.2 prahārapīḍanābhyāṃ tu yadaṅgaṃ pṛthutāṃ gatam //
Su, Cik., 2, 34.1 śākhāsu patitāṃstiryak prahārān vivṛtān bhṛśam /
Su, Ka., 3, 32.2 svabhāvādeva tiṣṭhettu prahārādaṃśayor viṣam //
Su, Ka., 3, 35.1 muhūrtāttadupādeyaṃ prahārād aṃśavarjitam /
Tantrākhyāyikā
TAkhy, 1, 420.1 yadbhaviṣyas tv anekalaguḍaprahārajarjaritaśarīraḥ pañcatvam upanīta iti //
TAkhy, 2, 58.1 sūkareṇāpi prahāramūrchitenottamaṃ javam āsthāyāvaskarapradeśe tathābhyāhataḥ yena gatāsus tridhāgataśarīro nipatitaḥ //
Viṣṇupurāṇa
ViPur, 1, 17, 61.2 bhrāntijñānavatāṃ puṃsāṃ prahāro 'pi sukhāyate //
ViPur, 4, 13, 50.1 itarasyānudinam atigurupuruṣabhedyamānasya atiniṣṭhuraprahārapātapīḍitākhilāvayavasya nirāhāratayā balahānir abhūt //
ViPur, 4, 13, 84.1 na hi kaścid bhagavatā pādaprahāraparikampitajagattrayeṇa suraripuvanitāvaidhavyakāriṇā prabalaripucakrāpratihatacakreṇa cakriṇā madamuditanayanāvalokanākhilaniśātanenātiguruvairivāraṇāpakarṣaṇāvikṛtamahimorusīreṇa sīriṇā ca saha sakalajagadvandyānām amaravarāṇām api yoddhuṃ samarthaḥ //
ViPur, 5, 6, 2.1 tasya pādaprahāreṇa śakaṭaṃ parivartitam /
ViPur, 5, 9, 35.2 tena cāsya prahāreṇa bahiryāte vilocane //
ViPur, 5, 19, 16.1 tatastalaprahāreṇa kṛṣṇastasya durātmanaḥ /
ViPur, 5, 20, 67.2 vāmamuṣṭiprahāreṇa pātayāmāsa bhūtale //
ViPur, 5, 38, 27.2 jaghāna dasyūṃste cāsya prahārāñjahasurmune //
Viṣṇusmṛti
ViSmṛ, 5, 69.1 ceṣṭābhojanavāgrodhe prahāradāne ca //
Yājñavalkyasmṛti
YāSmṛ, 3, 248.2 mṛtakalpaḥ prahārārto jīvann api viśudhyati //
Śatakatraya
ŚTr, 1, 36.1 varaṃ pakṣacchedaḥ samadamaghavanmuktakuliśaprahārair udgacchadbahuladahanodgāragurubhiḥ /
Bhāratamañjarī
BhāMañj, 1, 964.1 ruṣā prahārābhihato munisūnuḥ śaśāpa tam /
BhāMañj, 1, 1217.2 mithaḥ prahāraiḥ sphuṭitāvabhūtāṃ gatajīvitau //
BhāMañj, 6, 302.1 gadāprahārābhihatairvajrabhinnairivācalaiḥ /
BhāMañj, 6, 455.2 dāruṇo 'tha prahāro 'bhūd rajaḥpihitadiṅmukhaḥ //
BhāMañj, 7, 26.1 gāḍhaprahārasaṃjātamūrchāvihvalamānasau /
BhāMañj, 7, 215.1 guruprahārābhihatau petatustau mahābhujau /
BhāMañj, 7, 411.1 saṃtyaktaṃ vidrutairmlecchaiḥ prahāraśakalīkṛtaiḥ /
BhāMañj, 7, 514.1 ukte janārdaneneti prahārābhimukhaṃ bhujam /
BhāMañj, 8, 135.1 prahāravikṣataṃ deva tvāmahaṃ draṣṭumāgataḥ /
BhāMañj, 10, 73.1 gāḍhaprahārābhihataḥ patitaḥ kauraveśvaraḥ /
Hitopadeśa
Hitop, 3, 50.2 kaurmaṃ saṅkocam āsthāya prahāram api marṣayet /
Hitop, 3, 108.5 tataḥ kṣīṇapāpo 'sau svapne darśanaṃ dattvā bhagavadādeśād yakṣeśvareṇādiṣṭo yat tvam adya prātaḥ kṣauraṃ kārayitvā laguḍahastaḥ san svagṛhadvāri nibhṛtaṃ sthāsyasi tato yam evāgataṃ bhikṣukaṃ prāṅgaṇe paśyasi taṃ nirdakṣaṃ laguḍaprahāreṇa haniṣyasi /
Hitop, 3, 148.4 atha kukkuṭanakhaprahārajarjarīkṛtenāpi sārasena kukkuṭasenā bahuśo hatā /
Hitop, 3, 148.5 paścāt sāraso 'pi bahubhiḥ pakṣibhiḥ sametya cañcuprahāreṇa vibhidya vyāpāditaḥ /
Hitop, 4, 90.4 gāḍhaśokaprahārāṇām acintaiva mahauṣadham //
Kathāsaritsāgara
KSS, 2, 2, 116.2 sarvān prahārābhihatān sahabhāvanikān sakhīn //
KSS, 2, 2, 188.1 prahāramūrchitaṃ baddhvā śrīdattaṃ bhagnasainikam /
KSS, 2, 4, 103.2 dṛḍhaṃ pādaprahārādyaiḥ sarveṣvaṅgeṣv atāḍyata //
KSS, 3, 4, 282.2 ekakhaḍgaprahāreṇa bāhuṃ sapadi rakṣasaḥ //
KSS, 3, 6, 14.2 vipraṃ pādaprahāreṇa jaghānojjhitagauravaḥ //
KSS, 3, 6, 126.1 kiṃca prahāraniśceṣṭaṃ śiṣyān ādiśya taṃ bahiḥ /
Narmamālā
KṣNarm, 3, 108.3 vahnipātraprahāreṇa dagdhabhrūśmaśrulocanaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 6.2, 2.0 iyaṃ prahāraśaktijātāḥ //
NiSaṃ zu Su, Utt., 1, 9.2, 2.0 kasmād śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam abhidadhāmīti kriyāphalasiddhiṃ itthaṃbhūtena dehadhāraṇadhātuśabde dravabhāvaḥ gacchanneva ātmaprakṛtivikārasaṃmūrchitaṃ ātmādayo dṛṣṭārtavaḥ pañcāśadvarṣāṇi ityādikam śarādiprahāraḥ kāyavāṅmanovihāravaiṣamyam kriyāphalasiddhiṃ dehadhāraṇadhātuśabde ātmaprakṛtivikārasaṃmūrchitaṃ kāyavāṅmanovihāravaiṣamyam dehadhāraṇadhātuśabde ātmaprakṛtivikārasaṃmūrchitaṃ kāyavāṅmanovihāravaiṣamyam prādhānyāttataḥ ca indriyārthavaiṣamyaṃ sa bhayaṃ vyāpnoti saṃbandhaḥ //
NiSaṃ zu Su, Sū., 14, 16.1, 11.0 ityasyāgre vayaḥpariṇāmānnarīṇām vikārajātamiti ityupasargāḥ ityasyāgre vayaḥpariṇāmānnarīṇām vikārajātamiti kecit jvarādayo pāram prahārādikṛtā dūṣitaḥ //
Ratnadīpikā
Ratnadīpikā, 1, 54.1 dhāgaṇī padārāya ūrdhvaṃ cāsiprahārāya chedacchedāya bindubhiḥ /
Āryāsaptaśatī
Āsapt, 2, 170.1 karacaraṇakāñcihāraprahāram avacintya balagṛhītakacaḥ /
Āsapt, 2, 180.2 so 'py evam eva sulabhaḥ padaprahāraḥ prasādaḥ kim //
Āsapt, 2, 186.2 mūḍhaviśikhaprahārocchūnam ivābhāti yadvakṣaḥ //
Āsapt, 2, 547.1 śirasi caraṇaprahāraṃ pradāya niḥsāryatāṃ sa te tad api /
Āsapt, 2, 665.1 hasasi caraṇaprahāre talpād apasārito bhuvi svapiṣi /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 29.1 ghoṇāprahārair vividhairdharitrīṃ vidārya pātālatalaṃ praviśya /
ŚivaPur, Dharmasaṃhitā, 4, 30.1 pādaprahārair aśaniprakāśair unmathya sainyāni niśācarāṇām /
ŚivaPur, Dharmasaṃhitā, 4, 34.2 śastrāstrapāśāśaniśuṣkavṛkṣagirīndratoyāgniripuprahāraiḥ //
Śukasaptati
Śusa, 9, 4.3 sā ca tena prahāreṇa kapaṭamūrcchāṃ nāṭayati sma /
Śyainikaśāstra
Śyainikaśāstra, 3, 12.1 prahāro nakhadantāder yathaiva smarasaṃgare /
Śyainikaśāstra, 6, 32.1 vetraprahārānabhitaḥ kurvadbhirmandacāriṇaḥ /
Śyainikaśāstra, 6, 36.2 parāvṛttyogracañcvā ca prahāro raudrasaṃgaraḥ //
Haribhaktivilāsa
HBhVil, 3, 137.1 atiśalyaṃ vijānīyāt tato vajraprahāravat /
HBhVil, 5, 197.3 skhalitasya skhalanayuktasya lalitasya ca pādāmbhojasya mandābhighātena īṣad bhūbhāgaprahāreṇa kvaṇitaḥ kṛtaśabdo maṇimayo yas tulākoṭir nūpuraṃ tenākulaṃ śabdavyāptam āśānāṃ diśāṃ mukhaṃ yābhyas tāsām /
Mugdhāvabodhinī
MuA zu RHT, 19, 66.2, 7.0 tat vadanagataṃ mukhāntaḥsthitaṃ śastravārakaṃ syāt asmiṃśca vadanaṃ gate sati śarīre khaḍgādīnāṃ prahāro na lagati //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 32.1 bhāraprahāramūrcchābhayaśokaviṣūcikābhavā nāḍī /
Nāḍīparīkṣā, 1, 35.1 doṣpīḍāvakratāyāṃ ca prahāre trasanena ca /
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 2.1 daṇḍād ūrdhvaṃ yad anyena prahārād yadi pātayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 37, 4.2 vidhvastā bhejire mārgaṃ prahārair jarjarīkṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 61.1 hataścañcuprahāreṇa sa tataḥ patito 'ṃbhasi /
SkPur (Rkh), Revākhaṇḍa, 67, 26.1 prahārair vajrasadṛśaiḥ kopena ghaṭikātrayam /
SkPur (Rkh), Revākhaṇḍa, 97, 42.1 hataścañcuprahāreṇa śukaḥ śyenena bhārata /
Sātvatatantra
SātT, 7, 53.2 yāvajjīvaṃ prahāre tu paricaryed atandritaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 12, 39.1 oṃ drīṃ drīṃ drīṃ phaṭ phaṭ phaṭ svāhā sarvagrahāṇāṃ trāsanaṃ kuru kuru aṅguliprahāreṇa /
UḍḍT, 15, 8.3 tiryaka bhūmau nārikelaphalam asthisahitaṃ mukhena karṇikāyām ekena prahāreṇa dvidhā bhavati /