Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Viṣṇupurāṇa
Bhāratamañjarī
Nibandhasaṃgraha
Āryāsaptaśatī
Śyainikaśāstra
Mugdhāvabodhinī

Mahābhārata
MBh, 3, 297, 4.1 naiṣāṃ śastraprahāro 'sti padaṃ nehāsti kasyacit /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 36.2 prahāraḥ sa tu me jāto jānupīḍāprayojanaḥ //
Daśakumāracarita
DKCar, 2, 8, 192.0 sa evāyamasiprahāraḥ pāpīyasastava bhavatu yadyasmi pativratā //
DKCar, 2, 8, 207.0 asiprahāra eva hi sa mālāprahārastasmai jātaḥ //
DKCar, 2, 8, 207.0 asiprahāra eva hi sa mālāprahārastasmai jātaḥ //
DKCar, 2, 8, 277.0 ahaṃ ca śikṣāviśeṣaviphalitatadasiprahāraḥ pratiprahāreṇa taṃ prahṛtyāvakṛttamaśmakendraśiro 'vanau vinipātya tatsainikānavadam ataḥ paramapi ye yuyutsavo bhavanti te sametya mayā yudhyantām //
Divyāvadāna
Divyāv, 13, 218.1 sa taiḥ prabhūtān prahārān dattvā niṣkāsitastīvreṇa ca paryavasthānena śirasi mallakena prahāro dattaḥ //
Kāmasūtra
KāSū, 2, 7, 9.1 utsaṅgopaviṣṭāyāḥ pṛṣṭhe muṣṭinā prahāraḥ //
Viṣṇupurāṇa
ViPur, 1, 17, 61.2 bhrāntijñānavatāṃ puṃsāṃ prahāro 'pi sukhāyate //
Bhāratamañjarī
BhāMañj, 6, 455.2 dāruṇo 'tha prahāro 'bhūd rajaḥpihitadiṅmukhaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 9.2, 2.0 kasmād śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam abhidadhāmīti kriyāphalasiddhiṃ itthaṃbhūtena dehadhāraṇadhātuśabde dravabhāvaḥ gacchanneva ātmaprakṛtivikārasaṃmūrchitaṃ ātmādayo dṛṣṭārtavaḥ pañcāśadvarṣāṇi ityādikam śarādiprahāraḥ kāyavāṅmanovihāravaiṣamyam kriyāphalasiddhiṃ dehadhāraṇadhātuśabde ātmaprakṛtivikārasaṃmūrchitaṃ kāyavāṅmanovihāravaiṣamyam dehadhāraṇadhātuśabde ātmaprakṛtivikārasaṃmūrchitaṃ kāyavāṅmanovihāravaiṣamyam prādhānyāttataḥ ca indriyārthavaiṣamyaṃ sa bhayaṃ vyāpnoti saṃbandhaḥ //
Āryāsaptaśatī
Āsapt, 2, 180.2 so 'py evam eva sulabhaḥ padaprahāraḥ prasādaḥ kim //
Śyainikaśāstra
Śyainikaśāstra, 3, 12.1 prahāro nakhadantāder yathaiva smarasaṃgare /
Śyainikaśāstra, 6, 36.2 parāvṛttyogracañcvā ca prahāro raudrasaṃgaraḥ //
Mugdhāvabodhinī
MuA zu RHT, 19, 66.2, 7.0 tat vadanagataṃ mukhāntaḥsthitaṃ śastravārakaṃ syāt asmiṃśca vadanaṃ gate sati śarīre khaḍgādīnāṃ prahāro na lagati //